ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [152]   Tasmātiha   māluṅkyaputta  abyākatañca  me  abyākatato
@Footnote: 1 Ma. ... ti vā .  2 Po. etthantare "byākatañca me byākatato dhārethāti
@padāni dissanti .   3 Ma. tvaṃ.

--------------------------------------------------------------------------------------------- page152.

Dhāretha byākatañca me byākatato dhāretha . kiñca māluṅkyaputta mayā abyākataṃ sassato lokoti māluṅkyaputta mayā abyākataṃ asassato lokoti māluṅkyaputta 1- mayā abyākataṃ antavā lokoti māluṅkyaputta 2- mayā abyākataṃ anantavā lokoti māluṅkyaputta 3- mayā abyākataṃ taṃ jīvaṃ taṃ sarīranti mayā abyākataṃ aññaṃ jīvaṃ aññaṃ sarīranti mayā abyākataṃ hoti tathāgato parammaraṇāti mayā abyākataṃ na hoti tathāgato parammaraṇāti mayā abyākataṃ hoti ca na ca hoti tathāgato parammaraṇāti mayā abyākataṃ neva hoti na na hoti tathāgato parammaraṇāti mayā abyākataṃ. {152.1} Kasmā cetaṃ māluṅkyaputta mayā abyākataṃ na hetaṃ māluṅkyaputta atthasañhitaṃ nādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati tasmā taṃ mayā abyākataṃ . kiñca māluṅkyaputta mayā byākataṃ idaṃ dukkhanti māluṅkyaputta mayā byākataṃ ayaṃ dukkhasamudayoti mayā byākataṃ ayaṃ dukkhanirodhoti mayā byākataṃ ayaṃ dukkhanirodhagāminī paṭipadāti mayā byākataṃ. {152.2} Kasmā cetaṃ māluṅkyaputta mayā byākataṃ etañhi māluṅkyaputta atthasañhitaṃ etaṃ ādibrahmacariyakaṃ etaṃ 4- nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati tasmā taṃ mayā byākataṃ . tasmātiha māluṅkyaputta abyākatañca @Footnote:1-2-3 Yu. ayaṃ pāṭho natthi . 4 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page153.

Me abyākatato dhāretha byākatañca me byākatato dhārethāti. Idamavoca bhagavā attamano āyasmā māluṅkyaputto 1- bhagavato bhāsitaṃ abhinandīti. Cūḷamāluṅkyovādasuttaṃ 2- niṭṭhitaṃ tatiyaṃ. ----------- @Footnote: 1 Yu. ādito paṭṭhāya sabbattha māluṅkayā-iti dissati. māluṅkayāputtoti cettha @nidassanaṃ . 2 Ma. cūḷamālukyasuttaṃ.


             The Pali Tipitaka in Roman Character Volume 13 page 151-153. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=152&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=152&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=152&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=152&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=152              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2659              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2659              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :