ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [152]   Tasmātiha   māluṅkyaputta  abyākatañca  me  abyākatato
@Footnote: 1 Ma. ... ti vā .  2 Po. etthantare "byākatañca me byākatato dhārethāti
@padāni dissanti .   3 Ma. tvaṃ.
Dhāretha     byākatañca    me    byākatato    dhāretha    .    kiñca
māluṅkyaputta    mayā    abyākataṃ    sassato   lokoti   māluṅkyaputta
mayā   abyākataṃ  asassato  lokoti  māluṅkyaputta  1-  mayā  abyākataṃ
antavā  lokoti  māluṅkyaputta  2-  mayā  abyākataṃ  anantavā  lokoti
māluṅkyaputta  3-  mayā  abyākataṃ  taṃ  jīvaṃ  taṃ  sarīranti  mayā abyākataṃ
aññaṃ    jīvaṃ    aññaṃ    sarīranti   mayā   abyākataṃ   hoti   tathāgato
parammaraṇāti   mayā   abyākataṃ   na  hoti  tathāgato  parammaraṇāti  mayā
abyākataṃ  hoti  ca  na  ca  hoti  tathāgato  parammaraṇāti  mayā abyākataṃ
neva hoti na na hoti tathāgato parammaraṇāti mayā abyākataṃ.
     {152.1}  Kasmā  cetaṃ  māluṅkyaputta  mayā  abyākataṃ  na  hetaṃ
māluṅkyaputta    atthasañhitaṃ    nādibrahmacariyakaṃ    na    nibbidāya    na
virāgāya   na   nirodhāya   na   upasamāya  na  abhiññāya  na  sambodhāya
na   nibbānāya   saṃvattati   tasmā   taṃ   mayā   abyākataṃ   .   kiñca
māluṅkyaputta    mayā   byākataṃ   idaṃ   dukkhanti   māluṅkyaputta   mayā
byākataṃ    ayaṃ    dukkhasamudayoti   mayā   byākataṃ   ayaṃ   dukkhanirodhoti
mayā byākataṃ ayaṃ dukkhanirodhagāminī paṭipadāti mayā byākataṃ.
     {152.2}   Kasmā   cetaṃ  māluṅkyaputta  mayā  byākataṃ  etañhi
māluṅkyaputta   atthasañhitaṃ   etaṃ  ādibrahmacariyakaṃ  etaṃ  4-  nibbidāya
virāgāya  nirodhāya  upasamāya  abhiññāya  sambodhāya  nibbānāya  saṃvattati
tasmā   taṃ   mayā   byākataṃ   .  tasmātiha  māluṅkyaputta  abyākatañca
@Footnote:1-2-3 Yu. ayaṃ pāṭho natthi .   4 Ma. ayaṃ pāṭho natthi.
Me abyākatato dhāretha byākatañca me byākatato dhārethāti.
     Idamavoca  bhagavā  attamano  āyasmā  māluṅkyaputto  1- bhagavato
bhāsitaṃ abhinandīti.
             Cūḷamāluṅkyovādasuttaṃ 2- niṭṭhitaṃ tatiyaṃ.
                      -----------
@Footnote: 1 Yu. ādito paṭṭhāya sabbattha māluṅkayā-iti dissati. māluṅkayāputtoti cettha
@nidassanaṃ .   2 Ma. cūḷamālukyasuttaṃ.



             The Pali Tipitaka in Roman Character Volume 13 page 151-153. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=152&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=152&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=152&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=152&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=152              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2659              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2659              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :