ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page593.

[554] Evaṃ vutte bhikkhave bako brahmā maṃ etadavoca ahaṃ hi mārisa niccaṃyeva samānaṃ niccanti vadāmi dhuvaṃyeva samānaṃ dhuvanti vadāmi sassataṃyeva samānaṃ sassatanti vadāmi kevalaṃyeva samānaṃ kevalanti vadāmi acavanadhammaṃyeva samānaṃ acavanadhammanti vadāmi . yattha ca pana na jāyati na jīyati na mīyati na cavati na upapajjati tadevāhaṃ vadāmi idaṃ hi na jāyati na jīyati na mīyati na cavati na upapajjati asantañca panaññaṃ uttariṃ nissaraṇaṃ natthaññaṃ uttariṃ nissaraṇanti vadāmi . ahesuṃ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ yāvatakaṃ tuyhaṃ kasiṇaṃ āyuṃ tāvatakaṃ te 1- tapokammameva ahosi. {554.1} Te kho evaṃ jāneyyuṃ santaṃ 2- vā aññaṃ uttariṃ nissaraṇaṃ atthaññaṃ uttariṃ nissaraṇanti asantaṃ vā aññaṃ uttariṃ nissaraṇaṃ natthaññaṃ uttariṃ nissaraṇanti . kintāhaṃ 3- bhikkhu evaṃ vadāmi na cevaññaṃ uttariṃ nissaraṇaṃ dakkhissasi yāvadeva ca pana kilamathassa vighātassa bhāgī bhavissasi . sace kho tvaṃ bhikkhu paṭhaviṃ ajjhosissasi opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo . sace pana 4- āpaṃ tejaṃ vāyaṃ bhūte deve pajāpatiṃ brahmaṃ ajjhosissasi opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyoti. {554.2} Ahampi kho etaṃ 5- brahme jānāmi. Sace paṭhaviṃ ajjhosissāmi opasāyiko te bhavissāmi vatthusāyiko @Footnote: 1 Ma. Yu. tesaṃ. 2 Ma. santañca panaññaṃ. 3 Ma. Yu. taṃ tāhaṃ. @4 Ma. Yu. panasaddo natthi. 5 Ma. evaṃ.

--------------------------------------------------------------------------------------------- page594.

Yathākāmakaraṇīyo bāhiteyyo . sace pana āpaṃ tejaṃ vāyaṃ bhūte deve pajāpatiṃ brahmaṃ ajjhosissāmi opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo 1- . apica te ahaṃ brahme gatiñca pajānāmi jutiñca pajānāmi evaṃ mahiddhiko bako brahmā evaṃ mahānubhāvo bako brahmā evaṃ mahesakkho bako brahmāti. {554.3} Yathākathaṃ pana me tvaṃ mārisa gatiñca pajānāsi jutiñca pajānāsi evaṃ mahiddhiko bako brahmā evaṃ mahānubhāvo bako brahmā evaṃ mahesakkho bako brahmāti. Yāvatā candimasuriyā pariharanti disā bhanti virocanā tāva sahassadhā loko ettha te vattatī 2- vaso paroparañca jānāsi atho rāga virāginaṃ itthabhāvaññathābhāvaṃ sattānaṃ āgatiṃ gatinti. Evaṃ kho te ahaṃ brahme gatiñca pajānāmi jutiñca pajānāmi evaṃ mahiddhiko bako brahmā evaṃ mahānubhāvo bako brahmā evaṃ mahesakkho bako brahmāti. {554.4} Atthi kho brahme aññe tayo kāyā tattha 3- tvaṃ na jānāsi na passasi tyāhaṃ jānāmi passāmi . atthi kho brahme ābhassarā nāma kāyo . yato tvaṃ cuto idhūpapanno tassa te aticiranivāsena sā sati muṭṭhā tena taṃ tvaṃ na jānāsi na passasi tamahaṃ jānāmi passāmi . evampi kho ahaṃ brahme neva te samasamo abhiññāya kuto nīceyyaṃ @Footnote: 1 Ma. bāhiteyyoti. 2 Ma. vattate. 3 Po. Ma. taṃ.

--------------------------------------------------------------------------------------------- page595.

Atha kho ahameva tayā bhiyyo . atthi kho brahme subhakiṇhā nāma kāyo vehapphalā nāma kāyo [1]- taṃ tvaṃ na jānāsi na passasi tamahaṃ jānāmi passāmi . evampi kho ahaṃ brahme neva te samasamo abhiññāya kuto nīceyyaṃ atha kho ahameva tayā bhiyyo . Paṭhavī kho ahaṃ brahme paṭhavito abhiññāya yāvatā paṭhaviyā paṭhavittena 2- ananubhūtaṃ tadabhiññāya paṭhavī 3- nāhosiṃ paṭhaviyā nāhosiṃ paṭhavito nāhosiṃ paṭhavī meti nāhosiṃ paṭhaviṃ nābhivadiṃ. {554.5} Evampi kho ahaṃ brahme neva te samasamo abhiññāya kuto nīceyyaṃ atha kho ahameva tayā bhiyyo . Āpaṃ kho ahaṃ brahme .pe. tejaṃ kho ahaṃ brahme ... Vāyaṃ kho ahaṃ brahme ... Bhūte kho ahaṃ brahme ... deve kho ahaṃ brahme ... pajāpatiṃ kho ahaṃ brahme ... brahmaṃ kho ahaṃ brahme ... ābhassare kho ahaṃ brahme ... subhakiṇhe kho ahaṃ brahme ... vehapphale kho ahaṃ brahme ... abhibhuṃ kho ahaṃ brahme ... sabbaṃ kho ahaṃ brahme sabbato abhiññāya yāvatā sabbassa sabbattena ananubhūtaṃ tadabhiññāya sabbaṃ nāhosiṃ sabbasmiṃ nāhosiṃ sabbato nāhosiṃ sabbaṃ meti nāhosiṃ sabbaṃ nābhivadiṃ . evaṃ 4- kho ahaṃ brahme neva te samasamo abhiññāya kuto nīceyyaṃ atha kho ahameva tayā bhiyyoti . sace kho te mārisa sabbassa sabbattena ananubhūtaṃ tadabhiññāya mā heva te rittakameva ahosi tucchakameva @Footnote: 1 Ma. abhibhū nāma kāyo ... 2 Ma. Yu. paṭhavattena. 3 Ma. paṭhaviṃ nāpahosiṃ @4 Ma. Yu. evaṃ pi kho.

--------------------------------------------------------------------------------------------- page596.

Ahosi 1- . viññāṇaṃ anidassanaṃ anantaṃ sabbatopabhaṃ paṭhaviyā paṭhavittena ananubhūtaṃ āpassa āpattena ananubhūtaṃ tejassa tejattena ananubhūtaṃ vāyassa vāyattena ananubhūtaṃ bhūtānaṃ bhūtattena ananubhūtaṃ devānaṃ devattena ananubhūtaṃ pajāpatissa pajāpatittena ananubhūtaṃ brahmuno 2- brahmattena ananubhūtaṃ ābhassarānaṃ ābhassarattena ananubhūtaṃ subhakiṇhānaṃ subhakiṇhattena ananubhūtaṃ vehapphalānaṃ vehapphalattena ananubhūtaṃ abhibhussa abhibhuttena ananubhūtaṃ sabbassa sabbattena ananubhūtaṃ . handa carahi te mārisa antaradhāyāmīti . handa carahi me tvaṃ brahme antaradhāyassu sace visahasīti. {554.6} Atha kho bhikkhave bako brahmā antaradhāyissāmi samaṇassa gotamassa antaradhāyissāmi samaṇassa gotamassāti nevassu me sakkoti antaradhāyituṃ . evaṃ vutte ahaṃ bhikkhave bakaṃ brahmānaṃ etadavocaṃ handa carahi te brahme antaradhāyāmīti . Handa carahi me tvaṃ mārisa antaradhāyassu sace visahasīti . atha khvāhaṃ bhikkhave tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresiṃ 3- ettāvatā brahmā ca brahmaparisā ca brahmapārisajjā ca saddañca me suyyanti 4- na ca maṃ dakkhantīti 5-. Antarahito imaṃ gāthaṃ abhāsiṃ bhavevāhaṃ bhayaṃ disvā bhavañca vibhavesinaṃ bhavaṃ nābhivadiṃ kiñci nandiñca na upādiyanti. @Footnote: 1 Ma. ahosīti. 2 Po. Ma. brahmānaṃ. 3 Sī. Ma. Yu. abhisaṅkhāsiṃ. 4 Sī. Ma. Yu. @sossanti. 5 Yu. dakkhinti.


             The Pali Tipitaka in Roman Character Volume 12 page 593-596. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=554&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=554&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=554&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=554&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=554              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7994              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7994              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :