ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [554]  Evaṃ  vutte  bhikkhave  bako  brahmā  maṃ  etadavoca ahaṃ
hi    mārisa   niccaṃyeva   samānaṃ   niccanti   vadāmi   dhuvaṃyeva   samānaṃ
dhuvanti    vadāmi   sassataṃyeva   samānaṃ   sassatanti   vadāmi   kevalaṃyeva
samānaṃ    kevalanti    vadāmi    acavanadhammaṃyeva   samānaṃ   acavanadhammanti
vadāmi   .   yattha   ca  pana  na  jāyati  na  jīyati  na  mīyati  na  cavati
na   upapajjati   tadevāhaṃ   vadāmi   idaṃ   hi   na   jāyati   na  jīyati
na    mīyati    na   cavati   na   upapajjati   asantañca   panaññaṃ   uttariṃ
nissaraṇaṃ    natthaññaṃ    uttariṃ   nissaraṇanti   vadāmi   .   ahesuṃ   kho
bhikkhu    tayā    pubbe    samaṇabrāhmaṇā    lokasmiṃ   yāvatakaṃ   tuyhaṃ
kasiṇaṃ āyuṃ tāvatakaṃ te 1- tapokammameva ahosi.
     {554.1}  Te  kho  evaṃ  jāneyyuṃ  santaṃ  2-  vā aññaṃ uttariṃ
nissaraṇaṃ   atthaññaṃ   uttariṃ   nissaraṇanti   asantaṃ   vā   aññaṃ   uttariṃ
nissaraṇaṃ   natthaññaṃ   uttariṃ   nissaraṇanti   .  kintāhaṃ  3-  bhikkhu  evaṃ
vadāmi   na   cevaññaṃ   uttariṃ   nissaraṇaṃ   dakkhissasi  yāvadeva  ca  pana
kilamathassa   vighātassa   bhāgī   bhavissasi  .  sace  kho  tvaṃ  bhikkhu  paṭhaviṃ
ajjhosissasi   opasāyiko   me   bhavissasi  vatthusāyiko  yathākāmakaraṇīyo
bāhiteyyo  .  sace  pana 4- āpaṃ tejaṃ vāyaṃ bhūte deve pajāpatiṃ brahmaṃ
ajjhosissasi   opasāyiko   me   bhavissasi  vatthusāyiko  yathākāmakaraṇīyo
bāhiteyyoti.
     {554.2}  Ahampi  kho  etaṃ  5-  brahme  jānāmi. Sace paṭhaviṃ
ajjhosissāmi      opasāyiko      te     bhavissāmi     vatthusāyiko
@Footnote: 1 Ma. Yu. tesaṃ. 2 Ma. santañca panaññaṃ. 3 Ma. Yu. taṃ tāhaṃ.
@4 Ma. Yu. panasaddo natthi. 5 Ma. evaṃ.
Yathākāmakaraṇīyo   bāhiteyyo   .  sace  pana  āpaṃ  tejaṃ  vāyaṃ  bhūte
deve   pajāpatiṃ   brahmaṃ   ajjhosissāmi   opasāyiko   te  bhavissāmi
vatthusāyiko   yathākāmakaraṇīyo   bāhiteyyo   1-   .  apica  te  ahaṃ
brahme    gatiñca    pajānāmi    jutiñca   pajānāmi   evaṃ   mahiddhiko
bako   brahmā   evaṃ   mahānubhāvo   bako  brahmā  evaṃ  mahesakkho
bako brahmāti.
     {554.3}   Yathākathaṃ   pana   me   tvaṃ  mārisa  gatiñca  pajānāsi
jutiñca     pajānāsi    evaṃ    mahiddhiko    bako    brahmā    evaṃ
mahānubhāvo bako brahmā evaṃ mahesakkho bako brahmāti.
       Yāvatā candimasuriyā pariharanti  disā bhanti virocanā
       tāva sahassadhā loko          ettha te vattatī 2- vaso
       paroparañca jānāsi             atho rāga virāginaṃ
       itthabhāvaññathābhāvaṃ           sattānaṃ āgatiṃ gatinti.
Evaṃ   kho   te   ahaṃ   brahme   gatiñca  pajānāmi  jutiñca  pajānāmi
evaṃ   mahiddhiko   bako   brahmā   evaṃ   mahānubhāvo  bako  brahmā
evaṃ mahesakkho bako brahmāti.
     {554.4}   Atthi  kho  brahme  aññe  tayo  kāyā  tattha  3-
tvaṃ   na   jānāsi  na  passasi  tyāhaṃ  jānāmi  passāmi  .  atthi  kho
brahme   ābhassarā   nāma   kāyo   .  yato  tvaṃ  cuto  idhūpapanno
tassa  te  aticiranivāsena  sā  sati  muṭṭhā  tena  taṃ  tvaṃ  na  jānāsi
na    passasi    tamahaṃ    jānāmi   passāmi   .   evampi   kho   ahaṃ
brahme     neva     te    samasamo    abhiññāya    kuto    nīceyyaṃ
@Footnote: 1 Ma. bāhiteyyoti. 2 Ma. vattate. 3 Po. Ma. taṃ.
Atha  kho  ahameva  tayā  bhiyyo  .  atthi  kho  brahme  subhakiṇhā nāma
kāyo  vehapphalā  nāma  kāyo  [1]-  taṃ  tvaṃ  na  jānāsi  na passasi
tamahaṃ   jānāmi   passāmi   .   evampi  kho  ahaṃ  brahme  neva  te
samasamo   abhiññāya  kuto  nīceyyaṃ  atha  kho  ahameva  tayā  bhiyyo .
Paṭhavī    kho   ahaṃ   brahme   paṭhavito   abhiññāya   yāvatā   paṭhaviyā
paṭhavittena   2-   ananubhūtaṃ   tadabhiññāya   paṭhavī   3-  nāhosiṃ  paṭhaviyā
nāhosiṃ paṭhavito nāhosiṃ paṭhavī meti nāhosiṃ paṭhaviṃ nābhivadiṃ.
     {554.5}  Evampi  kho  ahaṃ  brahme  neva te samasamo abhiññāya
kuto  nīceyyaṃ  atha  kho  ahameva  tayā  bhiyyo . Āpaṃ kho ahaṃ brahme
.pe.  tejaṃ  kho  ahaṃ  brahme ... Vāyaṃ kho ahaṃ brahme ... Bhūte kho
ahaṃ  brahme  ...  deve  kho  ahaṃ  brahme  ...  pajāpatiṃ  kho  ahaṃ
brahme   ...   brahmaṃ  kho  ahaṃ  brahme  ...  ābhassare  kho  ahaṃ
brahme  ...  subhakiṇhe  kho  ahaṃ  brahme  ...  vehapphale  kho  ahaṃ
brahme  ...  abhibhuṃ  kho  ahaṃ  brahme  ...  sabbaṃ  kho  ahaṃ  brahme
sabbato     abhiññāya     yāvatā    sabbassa    sabbattena    ananubhūtaṃ
tadabhiññāya    sabbaṃ    nāhosiṃ   sabbasmiṃ   nāhosiṃ   sabbato   nāhosiṃ
sabbaṃ   meti  nāhosiṃ  sabbaṃ  nābhivadiṃ  .  evaṃ  4-  kho  ahaṃ  brahme
neva   te  samasamo  abhiññāya  kuto  nīceyyaṃ  atha  kho  ahameva  tayā
bhiyyoti   .   sace   kho   te   mārisa  sabbassa  sabbattena  ananubhūtaṃ
tadabhiññāya    mā    heva    te    rittakameva    ahosi   tucchakameva
@Footnote: 1 Ma. abhibhū nāma kāyo ... 2 Ma. Yu. paṭhavattena. 3 Ma. paṭhaviṃ nāpahosiṃ
@4 Ma. Yu. evaṃ pi kho.
Ahosi   1-   .   viññāṇaṃ   anidassanaṃ   anantaṃ   sabbatopabhaṃ   paṭhaviyā
paṭhavittena     ananubhūtaṃ    āpassa    āpattena    ananubhūtaṃ    tejassa
tejattena   ananubhūtaṃ   vāyassa   vāyattena   ananubhūtaṃ  bhūtānaṃ  bhūtattena
ananubhūtaṃ    devānaṃ    devattena   ananubhūtaṃ   pajāpatissa   pajāpatittena
ananubhūtaṃ     brahmuno    2-    brahmattena    ananubhūtaṃ    ābhassarānaṃ
ābhassarattena     ananubhūtaṃ     subhakiṇhānaṃ     subhakiṇhattena    ananubhūtaṃ
vehapphalānaṃ   vehapphalattena   ananubhūtaṃ   abhibhussa   abhibhuttena   ananubhūtaṃ
sabbassa    sabbattena    ananubhūtaṃ    .    handa   carahi   te   mārisa
antaradhāyāmīti   .  handa  carahi  me  tvaṃ  brahme  antaradhāyassu  sace
visahasīti.
     {554.6}   Atha   kho   bhikkhave  bako  brahmā  antaradhāyissāmi
samaṇassa   gotamassa   antaradhāyissāmi   samaṇassa   gotamassāti   nevassu
me   sakkoti   antaradhāyituṃ   .   evaṃ   vutte   ahaṃ   bhikkhave  bakaṃ
brahmānaṃ   etadavocaṃ   handa   carahi   te  brahme  antaradhāyāmīti .
Handa   carahi   me   tvaṃ  mārisa  antaradhāyassu  sace  visahasīti  .  atha
khvāhaṃ  bhikkhave  tathārūpaṃ  iddhābhisaṅkhāraṃ  abhisaṅkhāresiṃ  3-  ettāvatā
brahmā   ca   brahmaparisā   ca   brahmapārisajjā   ca   saddañca   me
suyyanti 4- na ca  maṃ dakkhantīti 5-. Antarahito imaṃ gāthaṃ abhāsiṃ
       bhavevāhaṃ bhayaṃ disvā      bhavañca vibhavesinaṃ
       bhavaṃ nābhivadiṃ kiñci        nandiñca na upādiyanti.
@Footnote: 1 Ma. ahosīti. 2 Po. Ma. brahmānaṃ. 3 Sī. Ma. Yu. abhisaṅkhāsiṃ. 4 Sī. Ma. Yu.
@sossanti. 5 Yu. dakkhinti.



             The Pali Tipitaka in Roman Character Volume 12 page 593-596. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=554&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=554&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=554&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=554&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=554              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7994              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7994              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :