ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [370]    Addasā   kho   āyasmā   sārīputto   āyasmantañca
revataṃ    āyasmantañca    ānandaṃ    dūratova    āgacchante   disvāna
āyasmantaṃ    ānandaṃ   etadavoca   etu   kho   āyasmā   ānando
svāgataṃ    āyasmato    ānandassa    bhagavato   upaṭṭhākassa   bhagavato
santikāvacarassa    ramaṇīyaṃ   āvuso   ānanda   gosiṅgasālavanaṃ   dosinā
ratti    sabbaphāliphullā    sālā   dibbā   maññe   gandhā   sampavanti
kathaṃrūpena āvuso ānanda bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
     {370.1}   Idhāvuso   sārīputta  bhikkhu  bahussuto  hoti  sutadharo
sutasanniccayo    ye    te    dhammā    ādikalyāṇā   majjhekalyāṇā
pariyosānakalyāṇā    sātthā    sabyañjanā    kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   abhivadanti  tathārūpāssa  dhammā  bahussutā  honti  dhatā  1-
vacasā   paricitā   manasānupekkhitā   diṭṭhiyā  supaṭividdhā  so  catassannaṃ
parisānaṃ    dhammaṃ   deseti   parimaṇḍalehi   padabyañjanehi   anuppabandhehi
anusayasamugghātāya    evarūpena    kho    āvuso   sārīputta   bhikkhunā
gosiṅgasālavanaṃ sobheyyāti.



             The Pali Tipitaka in Roman Character Volume 12 page 398. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=370&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=370&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=370&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=370&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=370              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3900              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3900              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :