ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                    Mahāgosiṅgasālasuttaṃ
     [369]   Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā  gosiṅgasālavanadāye
viharati    sambahulehi    abhiññātehi   abhiññātehi   therehi   sāvakehi
saddhiṃ   āyasmatā   ca   sārīputtena  āyasmatā  ca  mahāmoggallānena
āyasmatā   ca   mahākassapena   āyasmatā   ca  anuruddhena  āyasmatā
ca   revatena   āyasmatā   ca   ānandena   aññehi  ca  abhiññātehi
abhiññātehi    therehi   sāvakehi   saddhiṃ   .   atha   kho   āyasmā
mahāmoggallāno        sāyaṇhasamayaṃ       paṭisallānā       vuṭṭhito
yenāyasmā    mahākassapo    tenupasaṅkami    upasaṅkamitvā   āyasmantaṃ
mahākassapaṃ     etadavoca     āyāmāvuso     kassapa     yenāyasmā
sārīputto    tenupasaṅkamissāma    dhammassavanāyāti    .   evamāvusoti
kho     āyasmā     mahākassapo     āyasmato    mahāmoggallānassa
paccassosi.
     {369.1}  Atha  kho  āyasmā  ca  mahāmoggallāno  āyasmā ca
mahākassapo  āyasmā  ca  anuruddho  yenāyasmā sārīputto tenupasaṅkamiṃsu
dhammassavanāya   .   addasā   kho   āyasmā   ānando  āyasmantañca
mahāmoggallānaṃ    āyasmantañca    mahākassapaṃ   āyasmantañca   anuruddhaṃ
yenāyasmā    sārīputto    tenupasaṅkamante    dhammassavanāya   disvāna
yenāyasmā   revato   tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ  revataṃ
etadavoca  upasaṅkamantā  kho  amū  āvuso  revata sappurisā yenāyasmā
Sārīputto   tena   dhammassavanāya   āyāmāvuso   revata   yenāyasmā
sārīputto   tenupasaṅkamissāma   dhammassavanāyāti   .  evamāvusoti  kho
āyasmā   revato   āyasmato   ānandassa   paccassosi  .  atha  kho
āyasmā   ca  revato  āyasmā  ca  ānando  yenāyasmā  sārīputto
tenupasaṅkamiṃsu dhammassavanāya.



             The Pali Tipitaka in Roman Character Volume 12 page 397-398. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=369&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=369&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=369&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=369&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=369              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3900              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3900              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :