ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [328]  Seyyathāpi  bhikkhave  āraññako  migo 2- bandho pāsarāsiṃ
adhisayeyya   so   evamassa   veditabbo   anayamāpanno  byasanamāpanno
yathākāmakaraṇīyo    luddassa   āgacchante   ca   ludde   na   yenakāmaṃ
pakkamissatīti  evameva  kho  bhikkhave  yekeci  samaṇā  vā brāhmaṇā vā
ime   pañca  kāmaguṇe  gadhitā  mucchitā  ajjhāpannā  anādīnavadassāvino
anissaraṇapaññā   paribhuñjanti   te   evamassu   veditabbā  anayamāpannā
byasanamāpannā    yathākāmakaraṇīyā    pāpimato   .   yekeci   bhikkhave
samaṇā   vā  brāhmaṇā  vā  ime  pañca  kāmaguṇe  agadhitā  amucchitā
anajjhāpannā      ādīnavadassāvino      nissaraṇapaññā      paribhuñjanti
te    evamassu   veditabbā   na   anayamāpannā   na   byasanamāpannā
@Footnote: 1 Ma. Yu. mago.

--------------------------------------------------------------------------------------------- page334.

Na yathākāmakaraṇīyā pāpimato. {328.1} Seyyathāpi bhikkhave āraññako migo abandho 1- pāsarāsiṃ adhisayeyya so evamassa veditabbo na anayamāpanno na byasanamāpanno na yathākāmakaraṇīyo luddassa āgacchante ca pana ludde yenakāmaṃ pakkamissatīti evameva kho bhikkhave yekeci samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjanti te evamassu veditabbā na anayamāpannā na byasanamāpannā na yathākāmakaraṇīyā pāpimato. {328.2} Seyyathāpi bhikkhave āraññako migo araññe pavane caramāno visaṭṭho gacchati visaṭṭho tiṭṭhati visaṭṭho nisīdati visaṭṭho seyyaṃ kappeti taṃ kissa hetu anāpāthagato bhikkhave luddassa evameva kho bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati ayaṃ vuccati bhikkhave bhikkhu andhamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato. {328.3} Puna caparaṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ ... tatiyaṃ jhānaṃ ... catutthaṃ jhānaṃ upasampajja viharati ayaṃ vuccati bhikkhave bhikkhu andhamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato . puna caparaṃ bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ @Footnote: 1 Ma. Yu. abaddho.

--------------------------------------------------------------------------------------------- page335.

Aṭṭhaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati ayaṃ vuccati bhikkhave bhikkhu andhamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato . Puna caparaṃ bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati .pe. Puna caparaṃ bhikkhave bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati .pe. puna caparaṃ bhikkhave bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati .pe. puna caparaṃ bhikkhave bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati . paññāyapassa disvā āsavā parikkhīṇā honti ayaṃ vuccati bhikkhave bhikkhu andhamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato . tiṇṇo loke visattikaṃ so visaṭṭho gacchati visaṭṭho tiṭṭhati visaṭṭho nisīdati visaṭṭho seyyaṃ kappeti taṃ kissa hetu anāpāthagato bhikkhave pāpimatoti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Pāsarāsisuttaṃ niṭṭhitaṃ chaṭṭhaṃ. ------------


             The Pali Tipitaka in Roman Character Volume 12 page 333-335. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=328&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=328&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=328&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=328&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=328              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=1831              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=1831              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :