ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [328]  Seyyathāpi  bhikkhave  āraññako  migo 2- bandho pāsarāsiṃ
adhisayeyya   so   evamassa   veditabbo   anayamāpanno  byasanamāpanno
yathākāmakaraṇīyo    luddassa   āgacchante   ca   ludde   na   yenakāmaṃ
pakkamissatīti  evameva  kho  bhikkhave  yekeci  samaṇā  vā brāhmaṇā vā
ime   pañca  kāmaguṇe  gadhitā  mucchitā  ajjhāpannā  anādīnavadassāvino
anissaraṇapaññā   paribhuñjanti   te   evamassu   veditabbā  anayamāpannā
byasanamāpannā    yathākāmakaraṇīyā    pāpimato   .   yekeci   bhikkhave
samaṇā   vā  brāhmaṇā  vā  ime  pañca  kāmaguṇe  agadhitā  amucchitā
anajjhāpannā      ādīnavadassāvino      nissaraṇapaññā      paribhuñjanti
te    evamassu   veditabbā   na   anayamāpannā   na   byasanamāpannā
@Footnote: 1 Ma. Yu. mago.
Na yathākāmakaraṇīyā pāpimato.
     {328.1}   Seyyathāpi   bhikkhave  āraññako  migo  abandho  1-
pāsarāsiṃ   adhisayeyya   so   evamassa   veditabbo   na  anayamāpanno
na    byasanamāpanno    na    yathākāmakaraṇīyo    luddassa   āgacchante
ca  pana  ludde  yenakāmaṃ  pakkamissatīti  evameva  kho  bhikkhave  yekeci
samaṇā    vā    brāhmaṇā   vā   ime   pañca   kāmaguṇe   agadhitā
amucchitā       anajjhāpannā      ādīnavadassāvino      nissaraṇapaññā
paribhuñjanti    te    evamassu    veditabbā    na   anayamāpannā   na
byasanamāpannā na yathākāmakaraṇīyā pāpimato.
     {328.2}  Seyyathāpi  bhikkhave  āraññako  migo  araññe  pavane
caramāno  visaṭṭho  gacchati  visaṭṭho  tiṭṭhati  visaṭṭho nisīdati visaṭṭho seyyaṃ
kappeti   taṃ   kissa   hetu   anāpāthagato  bhikkhave  luddassa  evameva
kho   bhikkhave   bhikkhu   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ  upasampajja  viharati
ayaṃ   vuccati  bhikkhave  bhikkhu  andhamakāsi  māraṃ  apadaṃ  vadhitvā  māracakkhuṃ
adassanaṃ gato pāpimato.
     {328.3}   Puna   caparaṃ   bhikkhave  bhikkhu  vitakkavicārānaṃ  vūpasamā
ajjhattaṃ    sampasādanaṃ    cetaso    ekodibhāvaṃ    avitakkaṃ    avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ  ...  tatiyaṃ  jhānaṃ  ...  catutthaṃ  jhānaṃ
upasampajja   viharati   ayaṃ   vuccati   bhikkhave   bhikkhu   andhamakāsi  māraṃ
apadaṃ   vadhitvā   māracakkhuṃ   adassanaṃ   gato   pāpimato  .  puna  caparaṃ
bhikkhave    bhikkhu    sabbaso    rūpasaññānaṃ    samatikkamā    paṭighasaññānaṃ
@Footnote: 1 Ma. Yu. abaddho.
Aṭṭhaṅgamā     nānattasaññānaṃ     amanasikārā    ananto    ākāsoti
ākāsānañcāyatanaṃ   upasampajja   viharati   ayaṃ   vuccati   bhikkhave  bhikkhu
andhamakāsi  māraṃ  apadaṃ  vadhitvā  māracakkhuṃ  adassanaṃ  gato  pāpimato .
Puna   caparaṃ   bhikkhave   bhikkhu   sabbaso   ākāsānañcāyatanaṃ  samatikkamma
anantaṃ    viññāṇanti    viññāṇañcāyatanaṃ    upasampajja   viharati   .pe.
Puna    caparaṃ   bhikkhave   bhikkhu   sabbaso   viññāṇañcāyatanaṃ   samatikkamma
natthi    kiñcīti    ākiñcaññāyatanaṃ   upasampajja   viharati   .pe.   puna
caparaṃ     bhikkhave    bhikkhu    sabbaso    ākiñcaññāyatanaṃ    samatikkamma
nevasaññānāsaññāyatanaṃ    upasampajja    viharati    .pe.    puna   caparaṃ
bhikkhave     bhikkhu     sabbaso     nevasaññānāsaññāyatanaṃ    samatikkamma
saññāvedayitanirodhaṃ    upasampajja    viharati    .   paññāyapassa   disvā
āsavā   parikkhīṇā   honti   ayaṃ   vuccati   bhikkhave  bhikkhu  andhamakāsi
māraṃ   apadaṃ   vadhitvā   māracakkhuṃ  adassanaṃ  gato  pāpimato  .  tiṇṇo
loke   visattikaṃ   so   visaṭṭho   gacchati   visaṭṭho   tiṭṭhati   visaṭṭho
nisīdati   visaṭṭho   seyyaṃ   kappeti   taṃ   kissa   hetu   anāpāthagato
bhikkhave pāpimatoti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Pāsarāsisuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                     ------------



             The Pali Tipitaka in Roman Character Volume 12 page 333-335. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=328&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=328&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=328&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=328&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=328              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=1831              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=1831              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :