ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.

page126.

[93] Evaṃ vutte āyasmā udāyi bhagavantaṃ etadavoca acchariyaṃ bhante abbhutaṃ bhante tathāgatassa appicchatā santuṭṭhitā sallekhatā yatra hi nāma tathāgato evaṃmahiddhiko evaṃmahānubhāvo atha ca pana neva attānaṃ pātukarissati ekamekañcapi ito bhante dhammaṃ aññatitthiyā paribbājakā attani samanupasseyyuṃ te tāvatakeneva paṭākaṃ parihareyyuṃ acchariyaṃ bhante abbhutaṃ bhante tathāgatassa appicchatā santuṭṭhitā sallekhatā yatra hi nāma tathāgato evaṃmahiddhiko evaṃmahānubhāvo atha ca pana neva attānaṃ pātukarissatīti. {93.1} Passa kho tvaṃ udāyi tathāgatassa appicchatā santuṭṭhitā sallekhatā yatra hi nāma tathāgato evaṃmahiddhiko evaṃmahānubhāvo atha ca pana neva attānaṃ pātukarissatīti ekamekañcapi ito udāyi dhammaṃ aññatitthiyā paribbājakā attani samanupasseyyuṃ te tāvatakeneva paṭākaṃ parihareyyuṃ passa kho tvaṃ udāyi tathāgatassa appicchatā santuṭṭhitā sallekhatā yatra hi nāma tathāgato evaṃmahiddhiko evaṃmahānubhāvo atha ca pana neva attānaṃ pātukarissatīti. {93.2} Athakho bhagavā āyasmantaṃ sārīputtaṃ āmantesi yasmātiha 1- tvaṃ sārīputta imaṃ dhammapariyāyaṃ abhikkhaṇaṃ bhāseyyāsi bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ yesaṃpi hi sārīputta moghapurisānaṃ bhavissati tathāgate kaṅkhā vā vimati vā tesaṃpīmaṃ 2- dhammapariyāyaṃ sutvā tathāgate 3- kaṅkhā vā vimati vā sā pahīyissatīti. Iti hidaṃ āyasmā @Footnote: 1 Ma. Yu. tasmātiha . 2 Ma. tesamimaṃ. Yu. tesampimaṃ. 3 Yu. sutvā yā @tathāgate.

--------------------------------------------------------------------------------------------- page127.

Sārīputto bhagavato sammukhā sampasādaṃ pavedesi . tasmā imassa veyyākaraṇassa sampasādanīyantveva adhivacananti. Sampasādanīyasuttaṃ niṭṭhitaṃ pañcamaṃ. --------------


             The Pali Tipitaka in Roman Character Volume 11 page 126-127. http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=93&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=93&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=93&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=93&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=93              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=1460              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=1460              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :