ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [93]  Evaṃ  vutte  āyasmā  udāyi  bhagavantaṃ  etadavoca acchariyaṃ
bhante   abbhutaṃ   bhante   tathāgatassa  appicchatā  santuṭṭhitā  sallekhatā
yatra  hi  nāma  tathāgato  evaṃmahiddhiko  evaṃmahānubhāvo atha ca pana neva
attānaṃ   pātukarissati   ekamekañcapi   ito  bhante  dhammaṃ  aññatitthiyā
paribbājakā    attani    samanupasseyyuṃ    te    tāvatakeneva   paṭākaṃ
parihareyyuṃ   acchariyaṃ   bhante   abbhutaṃ   bhante   tathāgatassa  appicchatā
santuṭṭhitā    sallekhatā   yatra   hi   nāma   tathāgato   evaṃmahiddhiko
evaṃmahānubhāvo atha ca pana neva attānaṃ pātukarissatīti.
     {93.1}    Passa   kho   tvaṃ   udāyi   tathāgatassa   appicchatā
santuṭṭhitā    sallekhatā   yatra   hi   nāma   tathāgato   evaṃmahiddhiko
evaṃmahānubhāvo    atha    ca    pana    neva   attānaṃ   pātukarissatīti
ekamekañcapi    ito    udāyi    dhammaṃ    aññatitthiyā    paribbājakā
attani   samanupasseyyuṃ   te   tāvatakeneva   paṭākaṃ   parihareyyuṃ  passa
kho    tvaṃ   udāyi   tathāgatassa   appicchatā   santuṭṭhitā   sallekhatā
yatra    hi   nāma   tathāgato   evaṃmahiddhiko  evaṃmahānubhāvo  atha  ca
pana neva attānaṃ pātukarissatīti.
     {93.2}  Athakho bhagavā āyasmantaṃ sārīputtaṃ āmantesi yasmātiha 1-
tvaṃ    sārīputta    imaṃ   dhammapariyāyaṃ   abhikkhaṇaṃ   bhāseyyāsi   bhikkhūnaṃ
bhikkhunīnaṃ   upāsakānaṃ   upāsikānaṃ   yesaṃpi   hi   sārīputta  moghapurisānaṃ
bhavissati  tathāgate  kaṅkhā  vā  vimati  vā tesaṃpīmaṃ 2- dhammapariyāyaṃ sutvā
tathāgate  3-  kaṅkhā  vā  vimati  vā sā pahīyissatīti. Iti hidaṃ āyasmā
@Footnote: 1 Ma. Yu. tasmātiha .  2 Ma. tesamimaṃ. Yu. tesampimaṃ. 3 Yu. sutvā yā
@tathāgate.
Sārīputto   bhagavato   sammukhā   sampasādaṃ  pavedesi  .  tasmā  imassa
veyyākaraṇassa sampasādanīyantveva adhivacananti.
                Sampasādanīyasuttaṃ niṭṭhitaṃ pañcamaṃ.
                    --------------



             The Pali Tipitaka in Roman Character Volume 11 page 126-127. http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=93&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=93&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=93&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=93&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=93              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=1460              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=1460              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :