ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                        4. Ghoṭamukhasuttavaṇṇanā
      [412] Evamme sutanti ghoṭamukhasuttaṃ. Tattha khemiyambavaneti evaṃnāmake
ambavane. Dhammiko paribbajoti 1- dhammikā pabbajjā. Adassanāti tumhādisānaṃ
vā paṇḍitānaṃ adassanena. Yo vā panettha dhammoti yo vā pana ettha
dhammo sabhāvoyeva, tasseva adassanena. Iminā "amhākaṃ kathā appamāṇaṃ,
dhammova pamāṇan"ti dasseti. Tato thero "navauposathāgāre 2- viya bahunā
kammena idha bhavitabban"ti cintetvā caṅkamā oruyha paṇṇasālaṃ pavisitvā
nisīdi. Taṃ dassetuṃ evaṃ vuttetiādi vuttaṃ.
      [413] Cattārome brāhmaṇāti therassa kira etadahosi "ayaṃ
brāhmaṇo `dhammikaṃ pabbajjaṃ upagato samaṇo vā brāhmaṇo vā natthī'ti
vadati. Imassa cattāro puggale dve ca parisā dassetvā `catutthaṃ puggalaṃ
katarāya parisāya bahulaṃ passasī'ti pucchissāmi, jānamāno `anāgāriyaparisāyan'ti
vakkhati. Evametaṃ sakamukheneva `dhammiko paribbajo atthī'ti vadāpessāmī"ti
imaṃ desanaṃ ārabhi.
     [414] Tattha sārattarattāti suṭṭhu rattarattā. Sānugahā vācā bhāsitāti
sakāraṇā vācā bhāsitā. Vuttaṃ hetaṃ mayā "amhākaṃ kathā appamāṇaṃ, dhammova
pamāṇan"ti.
@Footnote: 1 Sī. paribbājo                    2 Ma. na uposathāgāre
      [421] Kiṃ pana teti gihi nāma kappiyampi akappiyampi vadeyyāti
vivecanatthaṃ pucchi. Kārāpesīti māpesi. Kārāpetvā ca pana kālaṃ katvā sagge
nibbatto. Etassa kira jānanasippe mātarampi pitarampi ghātetvā attāva
ghātetabboti 1- āgacchati. Ekaṃ sippaṃ jānanto ṭhapetvā etaṃ añño sagge
nibbatto nāma natthi, esa pana theraṃ upanissāya puññaṃ katvā tattha
nibbattitvā ca pana "kenāhaṃ kammena idha nibbatto"ti āvajjetvā yathābhūtaṃ
ñatvā ekadivasaṃ jiṇṇāya bhojanasālāya paṭisaṅkharaṇatthaṃ saṃghe sannipatite
manussavesena āgantvā pucchi "kimatthaṃ bhante saṃgho sannipatito"ti.
Bhojanasālāya paṭisaṅkharaṇatthanti. Kenesā kāritāti. Ghoṭamukhenāti. Idāni so kuhinti.
Kālakatoti. Atthi panassa koci ñātakoti. Atthi ekā bhaginīti. Pakkosāpetha
tanti. Bhikkhū pakkosāpesuṃ. So taṃ upasaṅkamitvā "ahaṃ tava bhātā ghoṭamukho
nāma imaṃ sālaṃ kāretvā sagge nibbatto, asuke ca ṭhāne mayā ṭhapitaṃ dhanaṃ
atthi, taṃ gahetvā imañca bhojanasālaṃ kārehi, dārake ca posehī"ti vatvā
bhikkhusaṃghaṃ vanditvā vehāsaṃ uppatitvā devalokameva agamāsi. Sesaṃ sabbattha
uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      ghoṭamukhasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 Sī. jotetabbo



             The Pali Atthakatha in Roman Book 9 page 296-297. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7467              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7467              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=630              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=9915              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=11726              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=11726              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]