ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                       10. Saṅgāravasuttavaṇṇanā
      [473] Evamme sutanti saṅgāravasuttaṃ. Tattha paccalakappeti 1- evaṃnāmake
gāme. Abhippasannāti aveccappasādavasena pasannā. Sā kira sotāpannā
ariyasāvikā bhāradvājagottassa brāhmaṇassa bhariyā. So brāhmaṇo pubbe kālena
kālaṃ brāhmaṇe nimantetvā tesaṃ sakkāraṃ karoti. Imaṃ pana brāhmaṇiṃ gharaṃ
ānetvā abhirūpāya mahākulāya brāhmaṇiyā cittaṃ kopetuṃ asakkonto
brāhmaṇānaṃ sakkāraṃ kātuṃ nāsakkhi. Atha naṃ brāhmaṇā diṭṭhadiṭṭhāne "nayidāni
tvaṃ brāhmaṇaladdhiko, ekāhampi 2- brāhmaṇānaṃ sakkāraṃ na karosī"ti
nippīḷenti. So gharaṃ āgantvā brāhmaṇiyā tamatthaṃ ārocetvā "sace bhoti
ekadivasaṃ mukhaṃ rakkhituṃ sakkuṇeyyāsi, brāhmaṇānaṃ ekadivasaṃ bhikkhaṃ dadeyyan"ti
āha. Tuyhaṃ deyyadhammaṃ ruccanakaṭṭhāne dehi, kiṃ mayhaṃ etthāti. So brāhmaṇe
nimantetvā appodakapāyāsaṃ pacāpetvā gharaṃ omuñjāpetvā 3- āsanāni
paññapetvā brāhmaṇe nisīdāpesi. Brāhmaṇī mahāsāṭakaṃ nivāsetvā kaṭacchuṃ
gahetvā parivisantī dussakaṇṇake 4- pakkhalitvā "brāhmaṇagaṇaṃ 5- parivisāmī"ti
saññampi akatvā āsevanavasena sahasā satthārameva anussaritvā udānaṃ udānesi.
      Brāhmaṇā udānaṃ sutvā "ubhatopakkhiko esa samaṇassa gotamassa
sahāyo, nāssa deyyadhammaṃ gaṇhissāmā"ti kupitā bhojanāni chaḍḍetvā nikkhamiṃsu.
Brāhmaṇo "nanu paṭhamaṃyeva taṃ avacaṃ `ajjekadivasaṃ mukhaṃ rakkheyyāsī'ti, ettakaṃ
@Footnote: 1 cha.Ma. cañcalikappeti    2 Ma. ettakaṃ kālampi     3 cha.Ma. gharañca sujjhāpetvā
@4 Sī. dasākaṇṇake       5 cha.Ma. brāhmaṇe
Te khīrañca taṇḍulādīni ca nāsitānī"ti ativiya kopavasaṃ upagato "evameva
panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇassa vaṇṇaṃ bhāsati,
idāni tyāhaṃ vasali tassa satthuno vādaṃ āropessāmī"ti āha. Atha naṃ
brāhmaṇī "gaccha tvaṃ brāhmaṇa gantvā vijānissasī"ti vatvā "nāhaṃ 1- taṃ
brāhmaṇa passāmi sadevake loke .pe. Vādaṃ āropeyyā"tiādimāha.
      So satthāraṃ upasaṅkamitvā:-
           "kiṃsu chetvā 2- sukhaṃ seti        kiṃsu chetvā 2- na socati
            kissassu ekadhammassa 3-         vadhaṃ rocesi gotamā"ti 4-
pañhaṃ pucchi.
      Satthā:-
           kodhaṃ chetvā 2- sukhaṃ seti        kodhaṃ chetvā 2- na socati
           kodhassa visamūlassa               madhuraggassa brāhmaṇa
           vadhaṃ ariyā pasaṃsanti              tañhi ghatvā na socatī"ti 4-
pañhaṃ kathesi.
      So pabbajitvā arahattaṃ patto. Tasseva kaniṭṭhabhātā akkosakabhāradvājo
nāma "bhātā me pabbajito"ti sutvā bhagavantaṃ upasaṅkamitvā akkositvā
bhagavatā vinīto pabbajitvā arahattaṃ patto. Aparo tassa kaniṭṭho sundarikabhāradvājo
nāma, sopi bhagavantaṃ upasaṅkamitvā pañhaṃ pucchitvā vissajjanaṃ sutvā
pabbajitvā arahattaṃ patto. Aparo tassa kaniṭṭho piṅgalabhāradvājo nāma,
so pañhaṃ pucchitvā pañhabyākaraṇapariyosāne pabbajitvā arahattaṃ patto.
Saṅgāravo māṇavoti  ayaṃ tesaṃ  sabbakaniṭṭho tasmiṃ divase brāhmaṇehi
saddhiṃ ekabhattagge nisinno. Avabhūtā cāti 5- avaḍḍhibhūtā amaṅgalabhūtāyeva. 6-
Parābhūtā cāti 7- vināsaṃ pattāyeva. Vijjamānānanti vijjamānesu. Sīlapaññāṇanti
sīlañca ñāṇañca na jānāsi.
@Footnote: 1 cha.Ma. na khvāhaṃ  2 ka. ghatvā  3 ka. kissa ekassa dhammassa  4 saṃ. sa. 15/187/193
@5 cha.Ma. avabhūtā vāti  6 cha.Ma. avamaṅgalabhūtāyeva  7 cha.Ma. parabhūtā vāti
      [474] Diṭṭhadhammābhiññāvosānapāramippattāti diṭṭhadhamme abhiññāte
imasmiññeva attabhāve abhijānitvā vositavosānā hutvā pāramisaṅkhātaṃ
sabbadhammānaṃ pārabhūtaṃ nibbānaṃ pattā mayanti vatvā ādibrahmacariyaṃ paṭijānantīti
attho. Ādibrahmacariyanti brahmacariyassa ādibhūtā upakārakā 1- janakāti
evaṃ paṭijānantīti vuttaṃ hoti. Takkīti takkagāhī. Vīmaṃsīti vīmaṃsako, paññācāraṃ
carāpetvā evaṃvādī. Tesāhamasmīti tesaṃ sammāsambuddhānaṃ ahamasmi aññataro.
      [485] Aṭṭhitavatāti 2- aṭṭhitatapaṃ, assa padhānapadena saddhiṃ sambandho,
tathā sappurisapadassa. Idañhi vuttaṃ hoti:- bhoto gotamassa aṭṭhitapadhānavataṃ
ahosi, sappurisapadhānavataṃ 3- ahosīti. Atthi devāti 4- puṭṭho samānoti idaṃ māṇavo
"sammāsambuddho ajānantova pakāsesī"ti saññāya āha. Evaṃ santeti tumhākaṃ
ajānanabhāve sante. Tucchā 5- musā hotīti tumhākaṃ kathā aphalā nipphalā hoti.
Evaṃ māṇavo bhagavantaṃ musāvādena niggaṇhāti nāma. Viññunā purisenāti
paṇḍitena manussena. Tvaṃ pana aviññutāya mayā byākatampi na jānāsīti
dīpeti. Uccena sammatanti uccena saddena sammataṃ pākaṭaṃ lokasmiṃ. Atthi
devāti 6- susudārakāpi hi devā nāma honti, deviyo nāma honti, devā
pana atidevā nāma, 7- loke devo devīti laddhanāmehi manusseti adhikāti attho.
Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      saṅgāravasuttavaṇṇanā niṭṭhitā.
                               Iti
          papañcasūdaniyā nāma majjhimanikāyaṭṭhakathāya majjhimapaṇṇāsakavaṇṇanā
                             niṭṭhitā.
               Pañcavaggapaṭimaṇḍitā paṇṇāsakasuttantasaṅgahaṭṭhakathā
                             niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. uppādakā    2 cha.Ma. aṭṭhitavatanti  3 ka. aṭṭhitappadhānaṃ tava ahosi,
@sappurisappadhānaṃ vata  4 Ma. adhidevāti   5 cha.Ma. tucchaṃ   6 cha.Ma. adhidevāti


             The Pali Atthakatha in Roman Book 9 page 322-324. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=8119              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=8119              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=734              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=11548              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=13650              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=13650              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]