ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                        3. Maghadevasuttavaṇṇanā
      [308] Evamme sutanti maghadevasuttaṃ. 2- Tattha maghadevambavaneti pubbe
maghadevo nāma rājā taṃ ambavanaṃ ropesi. Tesu rukkhesu palujjamānesu aparabhāge
aññepi rājāno ropesuṃyeva. Taṃ pana paṭhamavohāravasena 3- maghadevambavanantveva
saṅkhyaṃ gataṃ. Sitaṃ pātvākāsīti sāyaṇhasamaye vihāracārikaṃ caramāno ramaṇīyaṃ
bhūmibhāgaṃ disvā "vasitapubbaṃ nu kho imasmiṃ okāse"ti āvajjento "pubbe
ahaṃ maghadevo nāma rājā hutvā imaṃ ambavanaṃ ropesiṃ, ettheva pabbajitvā
cattāro brahmavihāre bhāvetvā brahmaloke nibbattiṃ. Taṃ kho panetaṃ
kāraṇaṃ bhikkhusaṃghassa apākaṭaṃ, pākaṭaṃ karissāmī"ti attaggadante 4- dassento sitaṃ
pātuṃ akāsi.
      Dhammo assa atthīti dhammiko. Dhammena rājā jātoti dhammarājā. Dhamme
ṭhitoti dasakusalakammapathadhamme ṭhito. Dhammaṃ caratīti samaṃ 5- carati. Tatra
brāhmaṇagahapatikesūti yopi so pubbarājūhi brāhmaṇānaṃ dinnaparihāro, taṃ
@Footnote: 1 cha.Ma. advajjhagāmiṃ    2 Sī. makhādevasutta    3 Sī. purimavohāravasena
@4 cha.Ma. aggaggadante   5 ka. rājadhammaṃ
Ahāpetvā pakatiniyāmeneva akāsi, 1- tathā gahapatikānaṃ, taṃ sandhāyetaṃ
vuttaṃ. Pakkhassāti iminā pāṭihārikapakkhopi saṅgahito. Aṭṭhamīuposathassa hi
paccuggamanānuggamanavasena sattamiyañca navamiyañca, cātuddasīpaṇṇarasīnaṃ
paccuggamanānuggamanavasena terasiyañca pāṭipade cāti ime divasā pāṭihārikapakkhāti
veditabbā. Tesupi uposathaṃ upavasi.
      [309] Devadūtāti devoti maccu. Tassa dūtādi devadūtā. Sirasmiṃ hi
palitesu pātubhūtesu maccurājassa santike ṭhito viya hoti, tasmā palitāni
maccudevassa dūtāti vuccanti. Devā viya dūtātipi devadūtā. Yathā hi
alaṅkatapaṭiyattāya devatāya ākāse ṭhatvā "tvaṃ asukadivase marissasī"ti 2- vutte
taṃ tatheva hoti, evaṃ sirasmiṃ palitesu pātubhūtesu devatābyākaraṇasadisameva hoti,
tasmā palitāni devasadisā dūtāti vuccanti. Visuddhidevānaṃ dūtātipi devadūtā.
Sabbabodhisattā hi jiṇṇabyādhimatapabbajite 3- disvāva saṃvegamāpajjitvā nikkhamma
pabbajanti.
      Yathāha:-
               "jiṇṇañca disvā dukkhitañca byādhitaṃ
                matañca disvā gatamāyusaṅkhayaṃ
                kāsāyavatthaṃ pabbajitañca disvā
                tasmā ahaṃ pabbajitomhi rājā"ti.
      Iminā pariyāyena palitāni visuddhidevānaṃ dūtattā devadūtāti vuccanti.
      Kappakassa gāmavaraṃ datvāti satasahassuṭṭhānakaṃ jeṭṭhakagāmaṃ datvā. Kasmā
adāsi? saṃviggamānasattā. Tassa hi añjalismiṃ ṭhapitāni palitāni disvāva
saṃvego uppajjati. Aññāni caturāsītivassasahassāni āyu atthi, evaṃ santepi
maccurājassa santike ṭhitaṃ viya attānaṃ maññamāno saṃviggo pabbajjaṃ roceti.
      Tena vuttaṃ:-
               "sīse 4- disvāna palitaṃ     maghadevo disampati
                saṃvegaṃ alabhī dhīro         pabbajjaṃ samarocayī"ti.
@Footnote: 1 cha.Ma. adāsi    2 cha.Ma. asukadivase marissatīti   3 cha.Ma....byādhitamatapabbajite
@4 cha.Ma. sire
      Aparaṃpi vuttaṃ:-
               "uttamaṅgaruhā mayhaṃ       ime jātā vayoharā
                pātubhūtā devadūtā       pabbajjāsamayo mamā"ti. 1-
      Purisayugeti vaṃsasambhave purise. Kesamassuṃ ohāretvāti tāpasapabbajjaṃ
pabbajantāpi hi paṭhamaṃ kesamassuṃ ohāretvā pabbajanti, tato paṭṭhāya vaḍḍhite
kese bandhitvā jaṭākalāpadharā hutvā vicaranti. Bodhisattopi tāpasapabbajjaṃ
pabbaji. Pabbajito pana anesanaṃ ananuyuñjitvā rājagehato āhatabhikkhāya
yāpento brahmavihāraṃ bhāvesi. Tasmā so mettāsahagatenātiādi vuttaṃ.
      Kumārakīḷikaṃ 2- kīḷīti aṅgena aṅgaṃ parihariyamānova 3- kīḷi, mālākalāpaṃ
viya hi naṃ ukkhipitvāva vicariṃsu. Rañño maghadevassa putto .pe. Pabbajīti imassa
pabbajitadivase pañca maṅgalāni ahesuṃ. Maghadevarañño matakabhattaṃ, tassa rañño
pabbajitamaṅgalaṃ, tassa puttassa chattussāpanamaṅgalaṃ, tassa puttassa uparajjamaṅgalaṃ,
tassa puttassa nāmakaraṇamaṅgalanti ekasmiṃyeva samaye pañca maṅgalāni ahesuṃ, 4-
sakalajambūdīpatale unnaṅgaṇamahosi. 5-
      [311] Puttapaputtakāti puttā ca puttaputtā cāti evaṃ pavattā tassa
parampaRā. Pacchimako ahosīti pabbajjāpacchimako ahosi. Bodhisatto kira
brahmaloke nibbatto "pavattati nu kho taṃ mayā manussaloke nihitaṃ 6- kalyāṇaṃ
vattan"ti āvajjento addasa "ettakaṃ addhānaṃ pavattati, idāni na pavattissatī"ti.
"na kho panāhaṃ mayhaṃ paveṇiyā ucchijjituṃ dassāmī"ti attano vaṃse jātaraññoyeva
aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā attano vaṃsassa nemiṃ ghaṭento
viya nibbatto, tenevassa nimīti nāmaṃ ahosi. Iti kho so pabbajitarājūnaṃ
sabbapacchimako hutvā pabbajitoti pabbajjāpacchimako ahosi. Guṇehi pana
atirekataro. Tassa hi sabbarājūhi atirekatarā dve guṇā ahesuṃ. Catūsu dvāresu
@Footnote: 1 khu. jā. 27/9/3 maghadevajātaka (syā)       2 Sī. kumārakīḷakaṃ, cha.Ma. kumākīḷitaṃ
@3 cha.Ma. aṅkena aṅkaṃ parihariyamāno   4 Sī. akaṃsu   5 cha.Ma. unnaṅgalamahosi
@6 cha.Ma. nihataṃ
Satasahassaṃ satasahassaṃ vissajjetvā devasikaṃ dānaṃ adāsi, anuposathikassa ca
dassanaṃ nivāresi. Anuposathikesu hi rājānaṃ passissāmāti gatesu dovāriko
pucchati "tumhe uposathikā no"ti. 1- Ye anuposathikā honti, te nivāreti
"anuposathikānaṃ rājā dassanaṃ na detī"ti. "mayaṃ janapadavāsino kāle bhojanaṃ
kuhiṃ labhissāmā"tipi tattha vacanokāso natthi. Catūsu hi dvāresu rājaṅgaṇe
ca anekāni bhattacāṭisahassāni paṭiyattāneva honti. Tasmā mahājano
icchiticchitaṭṭhāne massuṃ kāretvā nahāyitvā vatthāni parivattitvā yathārucitaṃ
bhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya rañño gehadvāraṃ gacchati. Dovārikena
"uposathikā tumhe"ti pucchitapucchitā "āma āma"ti vadanti. "tenahi āgacchathā"ti
pavesetvā rañño dasseti iti imehi dvīhi guṇehi atirekataro ahosi.
      [312] Devānaṃ tāvatiṃsānanti tāvatiṃsabhavane nibbattadevānaṃ. Te kira
devā videharaṭṭhe mithilanagaravāsino rañño ovāde ṭhatvā pañca sīlāni
rakkhitvā uposathakammaṃ katvā tattha nibbattā rañño guṇakathaṃ kathenti. Te sandhāya
vuttaṃ "devānaṃ tāvatiṃsānan"ti.
       Nisinno hotīti pāsādavarassa uparigato dānañca sīlañca upaparikkhamāno
nisinno hoti. Evaṃ kirassa ahosi "dānaṃ nu kho mahantaṃ udāhu sīlaṃ, yadi dānaṃ
mahantaṃ, ajjhottharitvā dānameva dassāmi. Atha sīlaṃ, sīlameva pūressāmī"ti. Tassa
"idaṃ mahantaṃ idaṃ mahantan"ti vinicchituṃ 2- asakkontasseva sakko gantvā
purato pāturahosīti. Tena vuttaṃ athakho ānanda .pe. Sammukhe pāturahosīti.
Evaṃ kirassa ahosi "rañño kaṅkhā uppannā, tassa kaṅkhācchedanatthaṃ pañhañca
kathessāmi, idhāgamanatthāya paṭiññañca gaṇhissāmī"ti. Tasmā gantvā sammukhe
pāturahosi. Rājā adiṭṭhapubbaṃ rūpaṃ disvā bhīto ahosi lomahaṭṭhajāto.
Atha naṃ sakko "mā bhāyi mahārāja, vissaṭṭho pañhaṃ puccha, kaṅkhante
paṭivinodessāmī"ti. Āha.
@Footnote: 1 cha.Ma. no vāti                 2 cha.Ma. nicchituṃ
      Rājā:-
           "pucchāmi taṃ mahārāja      sabbabhūtānamissara
            dānaṃ vā brahmacariyaṃ vā   katamaṃ su mahapphalan"ti 1-
pañhaṃ pucchi. Sakko "dānaṃ nāma kiṃ, sīlameva guṇavisiṭṭhatāya mahantaṃ. Ahañhi
pubbe mahārāja dasavassasahassāni dasannaṃ jaṭilasahassānaṃ dānaṃ datvā
pittivisayato na mutto, sīlavanto pana mayhaṃ dānaṃ bhuñjitvā brahmaloke
nibbattā"ti vatvā imā gāthā avoca:-
           "hīnena brahmacariyena      khattiye uppajjati
            majjhimena ca devattaṃ      uttamena visujjhati.
            Nahete sulabhā kāyā     yācayogena kenaci
            ye kāye upapajjanti     anāgārā tapassino"ti. 3-
      Evaṃ rañño kaṅkhaṃ vinodetvā devalokagamanāya paṭiññāgahaṇatthaṃ lābhā
te mahārājātiādimāha. Tattha avikampamānoti abhāyamāno. Adhivāsesīti ahaṃ
mahājanaṃ kusalaṃ samādapemi, 4- puññavantānaṃ pana vasanaṭṭhānaṃ disvā āgato 5-
manussapathe sukhaṃ kathetuṃ pahomīti 6- adhivāsesi.
      [313] Evaṃ bhaddantavāti evaṃ hotu bhaddakaṃ tava vacananti vatvā.
Yojetvāti ekasmiṃyeva yuge sahassaassājānīye yojetvā. Tesaṃ pana pāṭiyekkaṃ
yojanakiccaṃ natthi, manaṃ āgamma yuttāyeva honti. So pana dibbaratho
diyaḍḍhayojanasatiko hoti, naddhito paṭṭhāya rathasīsaṃ paññāsayojanāni, akkhabandho
paṇṇāsayojanāni, akkhabandhato paṭṭhāya pacchābhāgo paṇṇāsayojanāni, sabbo
sattavaṇṇaratanamayo. Devaloko nāma uddhaṃ, manussaloko adho, tasmā
heṭṭhāmukhaṃ rathaṃ pesesīti na sallakkhetabbaṃ. Yathā pana pakatimaggaṃ peseti,
@Footnote: 1 khu. jā. 28/526/198 nemirājātaka (syā)     2 ka. khattiyaṃ
@3 khu. jā. 28/526/199 nemirājajātaka (syā)    4 Ma. samādapesiṃ
@5 cha.Ma. āgatena      6 cha.Ma. hotīti
Evameva manussānaṃ sāyamāsabhatte niṭṭhite candena 1- saddhiṃ yuganaddhanaṃ katvā
pesesi, yamakacandā uṭṭhitā viya ahesuṃ. Mahājano disvā "yamakacandā uggatā"ti
āha. Āgacchante āgacchante na yamakacandā, etaṃpi 2- vimānaṃ, na vimānaṃ,
eko rathoti. Rathopi āgacchanto āgacchantopi pakatirathappamāṇova, assāpi
pakatiassappamāṇāva ahesuṃ. Evaṃ rathaṃ āharitvā rañño pāsādaṃ padakkhiṇaṃ
katvā pācīnasīhapañjaraṭṭhāne rathaṃ nivattetvā āgatamaggābhimukhaṃ sīhapañjare
ṭhatvāva ārohanasajjaṃ ṭhapesi.
      Abhiruha mahārājāti rājā "dibbayānaṃ me laddhan"ti na tāvadeva abhiruhi,
nāgarānaṃ pana ovādaṃ adāsi "passatha tātā, ayaṃ me sakkena devaraññā
dibbarathopi 3- pesito, so ca kho na jātiṃ vā gottaṃ vā kulapadesaṃ vā
paṭicca pesito, mayhaṃ pana sīlācāraguṇesu 4- pasīditvā pesito. Sace tumhepi
sīlaṃ rakkhissatha, tumhākaṃpi pesissati, evaṃ rakkhituṃ yuttaṃ nāmetaṃ sīlaṃ. Nāhaṃ
devalokaṃ gantvā cirāyissāmi, appamattā hothā"ti mahājanaṃ ovaditvā
pañcasu sīlesu patiṭṭhāpetvā rathaṃ abhiruhi. Tato mātali saṅgāhako "ahaṃpi
mahārājassa mamānucchavikaṃ karissāmī"ti ākāsamhi dve magge dassetvā
apica mahārājātiādimāha.
      Tattha katamenāti mahārāja imesu maggesu eko nirayaṃ gacchati,
eko devalokaṃ, tesu taṃ katamena nemi. Yenāti yena maggena gantvā yattha
pāpakammantā pāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvediyanti, taṃ ṭhānaṃ sakkā hoti
passitunti attho. Dutiyapadepi eseva nayo. Jātakepi:-
             "kena taṃ nemi maggena      rājaseṭṭha disampati
              yena vā pāpakammantā     puññakammā ca ye narā"ti 5-
gāthāya ayamevattho. Tenevāha:-
@Footnote: 1 Sī. navacandena         2 cha.Ma. ekaṃ     3 cha.Ma. pisaddo na dissati
@4 cha.Ma. sīlācāraguṇe     5 khu. jā. 28/537/201 nemirājajātaka (syā)
             "nirayaṃ 1- tāva passāmi     āvāsaṃ 2- pāpakamminaṃ
              ṭhānāni luddakammānaṃ       dussīlānaṃ ca yā gatī"ti. 3-
      Ubhayeneva maṃ mātali nehīti mātali dvīhipi maggehi maṃ nehi, ahaṃ
nirayaṃ passitukāmo devalokampīti. Paṭhamaṃ katamena nemīti. Paṭhamaṃ nirayamaggena
nehīti. Tato mātali attano ānubhāvena rājānaṃ pañcadasa mahāniraye dassesi.
Vitthārakathā panettha:-
             "dassesi mātali rañño      duggaṃ vetaraṇiṃ nadiṃ
              kuṭṭhitaṃ 4- khārasaṃyuttaṃ      tattaṃ aggisikhūpaman"ti 5-
jātake vuttanayena veditabbā. Nirayaṃ dassetvā rathaṃ nivattetvā devalokābhimukhaṃ
gantvā bīraṇīdevadhītāya soṇadinnadevaputtassa gaṇadevaputtānaṃ ca vimānāni
dassento devalokaṃ nesi. Tatrāpi vitthārakathā:-
             "yadi te sutā bīraṇī 6- jīvaloke
              āmāyadāsī ahu brāhmaṇassa
              sā pattakālaṃ 7- atithiṃ viditvā
              mātāva puttaṃ sakimābhinandī
              saṃyamā saṃvibhāgā ca, sā vimānasmi modatī"ti 8-
jātake vuttanayeneva veditabbā.
      Evaṃ gacchato pana tassa rathanemi vaṭṭiyā cittakūṭadvārakoṭṭhakassa ummāre
pahatamatteva devanagare kolāhalaṃ ahosi. Sakkaṃ devarājānaṃ ekakaṃyeva ohāya
devasaṅgho mahāsattassa 9- puccuggamanamakāsi. Taṃ devatānaṃ ādaraṃ 10- disvā sakko
cittaṃ sandhāretuṃ asakkonto "abhirama mahārāja devesu devānubhāvenā"ti āha.
@Footnote: 1 cha.Ma. niraye   2 cha.Ma. āvāse    3 khu. jā. 28/538/201 nemirājajātaka (syā)
@4 cha.Ma. kuthitaṃ    5 khu. jā. 28/539/201 nemirājajātaka (syā)  6 ka. bharaṇī
@7 cha.Ma. pattakāle   8 khu. jā. 28/572 nemirājajātaka (syā)  9 cha.Ma. mahāsattaṃ
@10 Ma., ka. āgataṃ
Evaṃ kirassa ahosi "ayaṃ rājā ajjāgantvā ekadivaseneva devagaṇaṃ attano
abhimukhamakāsi. Sace ekaṃ dve divase vasissati, na maṃ devā olokessantī"ti.
So ussūyāyamāno 1- "mahārāja tuyhaṃ imasmiṃ devaloke vasituṃ puññaṃ natthi,
aññesaṃ puññena vasāhī"ti iminā adhippāyena evamāha. Bodhisatto "nāsakkhi
jarasakko manaṃ sandhāretuṃ, paraṃ nissāya laddhaṃ kho pana yācitvā laddhabhaṇḍakaṃ
viya hotī"ti paṭikkhipanto alaṃ mārisātiādimāha. Jātakepi vuttaṃ:-
                "yathā yācitakaṃ yānaṃ        yathā yācitakaṃ dhanaṃ
                 evaṃ sampadamevetaṃ        yaṃ parato dānapaccayā
                 na cāhametaṃ icchāmi       yaṃ parato dānapaccayā"ti 2-
sabbaṃ vattabbaṃ.
      Bodhisatto pana manussattabhāvena kativāre devalokaṃ gatoti. Cattāro:-
mandhāturājakāle sādhinarājakāle guttilavīṇāvādakakāle nimimahārājakāleti.
So mandhātukāle devaloke asaṅkheyyaṃ kālaṃ vasi, tasmiñhi vasamāneyeva chattiṃsa
sakkā caviṃsu. Sādhinarājakāle sattāhaṃ vasi, manussagaṇanāya satta vassasatāni
honti. Guttilavīṇāvādakakāle ca nemirājakāle ca muhuttamattaṃ vasi, manussagaṇanāya
satta divasāni honti.
      [314] Tattheva mithilaṃ paṭinesīti paṭinetvā pakatisirigabbheyeva patiṭṭhapesi.
      [315] Kaḷārajanakoti tassa nāmaṃ. Kaḷāradantatāya pana kaḷārajanakoti
vutto. Na so agārasmā anagāriyaṃ pabbajīti ettakamattameva na akāsi, sesaṃ
sabbaṃ pākatikameva ahosi.
      [316] Samucchedo hotīti ettha kalyāṇaṃ vattaṃ ko samucchindati, kena
samucchinnaṃ, ko pavatteti, kena pavattitaṃ nāma hotīti ayaṃ vibhāgo veditabbo.
@Footnote: 1 cha.Ma. usūyamāno    2 khu. jā. 28/597/222 nemirājajātaka (syā)
Tattha sīlavā bhikkhu "na sakkā mayā arahattaṃ laddhun"ti viriyaṃ akaronto
samucchindati. Dussīlena samucchinnaṃ nāma hoti. Satta sekhā pavattenti.
Khīṇāsavena pavattitaṃ nāma hoti, sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      maghadevasuttavaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 9 page 224-232. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5653              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5653              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=452              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=7249              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=8529              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=8529              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]