ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

      [216] Ācariyapācariyānanti ācariyānañceva ācariyācariyānañca. Sametīti
ekanāḷiyā mitaṃ viya ekatulāya tulitaṃ viya sadisaṃ hoti ninnānākaraṇaṃ. Anomajjatīti
pāṇiṃ heṭṭhā otārento majjati, "idantaṃ bho gotama ārogyaṃ, idantaṃ
nibbānan"ti kālena sīsaṃ kālena uraṃ parimajjanto evamāha.
      [217] Chekanti pasannaṃ. 1- Sāhulacīvarenāti 2- kāḷakehi eḷakalomehi
katathūlacīvarena. Saṅkāracoḷakenātipi vadanti. Vācaṃ nicchāreyyāti kālena dasāya
kālena ante kālena majjhe parimajjanto nicchāreyya, vadeyyāti attho.
Pubbakehesāti pubbakehi esā. Vipassīpi hi bhagavā .pe. Kassapopi bhagavā
catuparisamajjhe nisinno imaṃ gāthaṃ abhāsi, "atthanissitā gāthā"ti mahājano
uggaṇhi. Satthari parinibbute aparabhāge paribbājakānaṃ antaraṃ paviṭṭhā. Te
potthakagataṃ katvā padadvayameva rakkhiṃsu. 3- Tenāha sā etarahi anupubbena
puthujjanagāthāti. 4-
      [218] Rogova bhūtoti rogabhūto. Sesapadesupi eseva nayo. Ariyaṃ cakkhunti
parisuddhaṃ vipassanāñāṇañceva maggañāṇañca. Pahotīti samattho. Bhesajjaṃ kareyyāti
uddhaṃvirecanaadhovirecanaañjanapacanādibhesajjaṃ 5- kareyya.
      [219] Na cakkhūni uppādeyyāti yassa hi antarā pittasemhādipaliveṭhena 6-
cakkhupasādo upahato hoti, so chekaṃ vejjaṃ āgamma sappāyaṃ
bhesajjaṃ sevanto cakkhūni uppādeti nāma. Jaccandhassa pana mātukucchiyaṃyeva
vinaṭṭhāni, tasmā so na labhati. Tena vuttaṃ "na cakkhūni uppādeyyā"ti.
      [220] Dutiyavāre jaccandhoti jātakālato paṭṭhāya pittādipaliveṭhena andho.
Amusminti tasmiṃ pubbe vutte. Amittatopi daheyyāti amitto me ayanti evaṃ
amittato ṭhapeyya. Dutiyapadepi eseva nayo, iminā cittenāti vaṭṭe anugatacittena.
@Footnote: 1 cha.Ma. sampannaṃ  2 cha.Ma. sāhuḷicīrenāti  3 cha.Ma. rakkhituṃ sakkhiṃsu
@4 Sī. puthujjanagatāti  5 cha.Ma. uddhaṃvirecanaṃ adhovirecanaṃ añjanañcāti bhesajjaṃ
@6 Sī. pittasemhādipalibodhena
Tassa me upādānapaccayāti ekasandhi dvisaṅkhepo paccayākāro kathito, vaṭṭaṃ
vibhāvitaṃ.
      [221] Dhammānudhammanti dhammassa anudhammaṃ anucchavikapaṭipadaṃ. Ime rogā
gaṇḍā sallāti pañcakkhandhe dasseti. Upādānanirodhāti vivaṭṭaṃ dassento
āha. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      māgaṇḍiyasuttavaṇṇanā niṭṭhitā.
                              Pañcamaṃ.
                          -------------



             The Pali Atthakatha in Roman Book 9 page 162-163. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4078              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4078              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=276              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=4769              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=5529              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=5529              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]