ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                       9. Mahāassapurasuttavaṇṇanā
    [415] Evamme sutanti mahāassapurasuttaṃ. Tattha aṅgesūti aṅgā nāma
jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena "aṅgā"ti
vuccati, tasmiṃ aṅgesu janapade. Assapuraṃ nāma aṅgānaṃ nigamoti assapuranti
nagaranāmena laddhavohāro aṅgānaṃ janapadassa eko nigamo, taṃ gocaragāmaṃ
katvā viharatīti attho. Bhagavā etadavocāti etaṃ "samaṇā samaṇāti vo bhikkhave
jano sañjānātī"tiādivacanamavoca.
    Kasmā pana evaṃ avocāti. Tasmiṃ kira nigame manussā saddhā pasannā
buddhamāmakā dhammamāmakā saṃghamāmakā, tadahupabbajitasāmaṇerampi vassasatikattherasadisaṃ
@Footnote: 1 cha.Ma. dhārethāti

--------------------------------------------------------------------------------------------- page220.

Katvā pasaṃsanti, pubbaṇhasamaye 1- bhikkhusaṃghaṃ piṇḍāya pavisantaṃ disvā bījanaṅgalādīni gahetvā khettaṃ gacchantāpi pharasuādīni gahetvā araññaṃ pavisantāpi tāni upakaraṇāni nikkhipitvā bhikkhusaṃghassa nisīdanaṭṭhānaṃ āsanasālaṃ vā maṇḍapaṃ vā rukkhamūlaṃ vā sammajjitvā āsanāni paññapetvā 2- āvarake ca pānīyaṃ paccupaṭṭhapetvā 2- bhikkhusaṃghaṃ nisīdāpetvā yāgukhajjakādīni datvā katabhattakiccaṃ bhikkhusaṃghaṃ uyyojetvā tato tāni upakaraṇāni ādāya khettaṃ vā araññaṃ vā gantvā attano kammāni karonti, kammantaṭṭhānepi nesaṃ aññā kathā nāma natthi, cattāro maggaṭṭhā cattāro phalaṭṭhāti aṭṭha puggalā ariyasaṃgho nāma, te "evarūpena sīlena evarūpena ācārena evarūpāya paṭipattiyā samannāgatā lajjino pesalā uḷāraguṇā"ti bhikkhusaṃghasseva vaṇṇaṃ kathenti, kammantaṭṭhānato āgantvā bhuttasāyamāsā gharadvāre nisinnāpi sayanagharaṃ pavisitvā nisinnāpi bhikkhusaṃghasseva vaṇṇaṃ kathenti. Bhagavā tesaṃ manussānaṃ nipaccakāraṃ disvā bhikkhusaṃghaṃ piṇḍapātāpacāyane niyojitvā etadavoca. Ye dhammā samaṇakaraṇā ca brāhmaṇakaraṇā cāti ye dhammā samādāya paripūritā samitapāpasamaṇaṃ ca bāhitapāpabrāhmaṇaṃ ca karontīti attho. "tīṇimāni bhikkhave samaṇassa samaṇiyāni samaṇakaraṇīyāni. Katamāni tīṇi, adhisīlasikkhāsamādānaṃ, adhicittasikkhāsamādānaṃ, adhipaññāsikkhāsamādānan"ti 3- ettha pana samaṇena kattabbadhammā vuttā, tepi ca samaṇakaraṇā hontiyeva. Idha pana hirottappādivasena desanā vitthāritā. Evaṃ no ayaṃ amhākanti ettha noti nipātamattaṃ, evaṃ ayaṃ amhākanti attho. Mahapphalā mahānisaṃsāti ubhayaṃpi atthato ekameva avañjhāti amoghā. Saphalāti ayaṃ tassevattho. Yassā hi phalaṃ natthi, sā vañjhā nāma hoti. Saudrayāti savaḍḍhi, idaṃ saphalatāya vevacanaṃ. Evañhi vo bhikkhave sikkhitabbanti bhikkhave evaṃ tumhehi sikkhitabbaṃ, iti bhagavā iminā ettakena ṭhānena hirottappādīnaṃ dhammānaṃ vaṇṇaṃ kathesi. Kasmā? vacanapathapacchindanatthaṃ. Sace hi @Footnote: 1 cha.Ma. pubbaṇhasamayaṃ 2-2 cha.Ma. arajapānīyaṃ paccupaṭṭhāpetvā Sī. ādhārake @ca pāniyaṃ ca 3 aṅ. tika. 20/82/222 samaṇasutta

--------------------------------------------------------------------------------------------- page221.

Koci acirapabbajito bālabhikkhu evaṃ vadeyya "bhagavā hirottappādidhamme samādāya vattathāti vadati, ko nu kho tesaṃ samādāya vattane ānisaṃso"ti, tassa vacanapathapacchindanatthaṃ. Ayañca ānisaṃso, ime hi dhammā samādāya paripūritā samitapāpasamaṇaṃ nāma bāhitapāpabrāhmaṇaṃ nāma karonti, catuppaccayalābhaṃ uppādenti, paccayadāyakānaṃ mahapphalataṃ sampādenti, pabbajjaṃ avañjhaṃ saphalaṃ saudrayaṃ karontīti vaṇṇaṃ abhāsi, ayamettha saṅkhePo. Vitthārato pana vaṇṇanākathā 1- satipaṭṭhāne 2- vuttanayeneva veditabbā. [416] Hirottappenāti "yaṃ hiriyati hiriyitabbena, ottappati ottappitabbenā"ti 3- evaṃ vitthāritāya hiriyā ceva ottappena ca. Apicettha ajjhattasamuṭṭhānā hirī, bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipateyyā hirī, lokādhipateyyaṃ ottappaṃ. Lajjisabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ, vitthārakathā panettha sabbākārena visuddhimagge vuttā. Apica ime dve dhammā lokaṃ pālanato lokapālanakadhammā nāmāti kathitā. Yathāha "dveme bhikkhave sukkā dhammā lokaṃ pālenti. Katame dve? hiri ca ottappaṃ ca. Ime kho bhikkhave dve sukkā dhammā lokaṃ pālenti. Ime ce bhikkhave dve sukkā dhammā lokaṃ na pāleyyuṃ, nayidha paññāyetha' mātā'ti vā' mātucchā'ti vā `mātulānī'ti vā `ācariyabhariyā'ti vā `garūnaṃ dārā'ti vā, sambhedaṃ loko agamissa, yathā ajeḷakā kukkuṭasūkarā soṇasiṅgālā"ti. 4- Imeyeva jātake "devadhammā"ti kathitā. Yathāha:- "hiriottappasampannā sukkadhammasamāhitā santo sappurisā loke devadhammāti vuccare"ti. 5- Mahācundattherassa pana kilesasallekhanapaṭipadāti katvā dassitā. Yathāha "pare ahirikā bhavissanti, mayamettha hirimanā bhavissāmāti sallekho karaṇīyo. @Footnote: 1 cha.Ma. vaṇṇakathā. 2 su.vi. 2/373/366 ādi mahāsatipaṭṭhānasutta., @pa.sū.1/326 ādi (syā) 3 abhi. saṅ. 34/1330-1/299 nikkhepakaṇḍa @4 aṅ. duka. 20/9/51 cariyasutta 5 khu. jā. 27/6/3 devadhammajātaka (syā)

--------------------------------------------------------------------------------------------- page222.

Pare anottappī 1- bhavissanti, mayamettha ottappī 2- bhavissāmāti sallekho karaṇīyo"ti. 3- Ime ca 4- mahākassapattherassa ovādūpasampadāti katvā dassitā. Vuttañhetaṃ "tasmātiha te kassapa evaṃ sikkhitabbaṃ, tibbaṃ me hirottappaṃ paccupaṭṭhitaṃ bhavissati theresu navesu majjhimesūti. Evaṃ hi te kassapa sikkhitabban"ti. 5- Idha pana te samaṇadhammā nāmāti dassitā. Yasmā pana ettāvatā sāmaññattho matthakaṃ patto nāma hoti, tasmā aparepi samaṇakaraṇadhamme dassetuṃ siyā kho pana bhikkhave tumhākantiādimāha. Tattha sāmaññatthoti saṃyuttake tāva 6- "katamañca bhikkhave sāmaññaṃ, ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ, sammādiṭṭhi .pe. Sammāsamādhi, idaṃ vuccati bhikkhave sāmaññaṃ. Katamo ca bhikkhave sāmaññattho, yo kho bhikkhave rāgakkhayo dosakkhayo mohakkhayo, ayaṃ vuccati bhikkhave sāmaññattho"ti 7- maggo "sāmaññan"ti, phalanibbānāni "sāmaññattho"ti vuttāni. Imasmiṃ pana ṭhāne maggaṃpi phalaṃpi ekato katvā sāmaññattho kathitoti veditabbo. Ārocayāmīti kathemi. Paṭivedayāmīti jānāpemi. [417] Parisuddho no kāyasamācāroti ettha kāyasamācāro parisuddho aparisuddhoti duvidho. Yo hi bhikkhu pāṇaṃ hanati, adinnaṃ ādiyati, kāmesu micchā carati, tassa kāyasamācāro aparisuddho nāma, ayaṃ pana kammapathavaseneva vārito. Yo pana pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā paraṃ potheti 8- viheṭheti, tassa kāyasamācāro aparisuddho nāma, ayaṃpi sikkhāpadabandheneva 9- paṭikkhitto. Imasmiṃ sutte ubhayametaṃ akathetvā paramasallekho nāma kathito. Yo hi bhikkhu pānīyaghaṭe vā pānīyaṃ pivantānaṃ patte vā bhattaṃ bhuñjantānaṃ kākānaṃ nivāraṇavasena hatthaṃ vā daṇḍaṃ vā leḍḍuṃ vā uggirati, tassa kāyasamācāro aparisuddho. Viparīto parisuddho nāma. Uttānoti uggato pākaṭo. Vivaṭoti @Footnote: 1 cha.Ma. anottāpī 2 cha.Ma. ottāpī 3 Ma.mū. 12/83/83 sallekhasutta @4 cha.Ma. imeva 5 saṃ.ni. 16/154/210-1 cīvarasutta 6 Ma. sāmaññaṃ tāva @7 saṃ. mahā. 19/36/19 dutiyasāmaññasutta 8 Sī. heṭheti @9 Sī. sikkhāpadakkhandheneva

--------------------------------------------------------------------------------------------- page223.

Anāvaṭo asañchanno, ubhayenāpi parisuddhataṃyeva dīpeti. Na ca chiddavāti sadā ekasadiso antarantare chiddarahito. Saṃvutoti kilesānaṃ dvāraṃ pidahanena pidahito, na vajjapaṭicchādanatthāya. [418] Vacīsamācārepi yo bhikkhu musā vadati, pisuṇaṃ katheti, pharusaṃ bhāsati, samphaṃ palapati, tassa vacīsamācāro aparisuddho nāma, ayaṃ pana kammapathavasena vārito. Yo pana gahapatikāti vā dāsāti vā pessāti vā ādīhi khuṃsento vadati, tassa vacīsamācāro aparisuddho nāma, ayaṃ pana sikkhāpadabandheneva paṭikkhitto. Imasmiṃ sutte ubhayampetaṃ akathetvā paramasallekho nāma kathito. Yo hi bhikkhu daharena vā sāmaṇerena vā "kacci bhante amhākaṃ upajjhāyaṃ passathā"ti vutte "āvuso sambahulā bhikkhuniyo 1- etasmiṃ padese vasiṃsu, 2- upajjhāyo te vikkāyikasākabhaṇḍikaṃ ukkhipitvā gato bhavissatī"tiādinā nayena hasādhippāyopi evarūpaṃ kathaṃ katheti, tassa vacīsamācāro aparisuddho. Viparīto parisuddho nāma. [419] Manosamācāre yo bhikkhu abhijjhālu byāpannacitto micchādiṭṭhiko hoti, tassa manosamācāro aparisuddho nāma, ayaṃ pana kammapathavaseneva vārito. Yo pana upanikakhittaṃ jātarūparajataṃ sādiyati, tassa manosamācāro aparisuddho nāma, ayaṃpi sikkhāpadabandheneva paṭikkhitto. Imasmiṃ sutte ubhayampetaṃ akathetvā paramasallekho nāma kathito, yo pana bhikkhu kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā vitakketi, tassa manosamācāro aparisuddho. Viparīto parisuddho nāma. [420] Ājīvasmiṃ yo bhikkhu ājīvahetu vejjakammaṃ pahiṇagamanaṃ gaṇḍaphālanaṃ 3- karoti, arumakkhanaṃ deti, telaṃ pacatīti ekavīsatianesanāvasena jīvitaṃ 4- kappeti. Yo vā pana viññāpetvā bhuñjati, tassa ājīvo aparisuddho nāma, ayaṃ pana sikkhāpadabandheneva paṭikkhitto. Imasmiṃ sutte ubhayampetaṃ akathetvā paramasallekho nāma kathito, yo hi bhikkhu sappinavanītatelamadhuphāṇitādīni labhitvā "sve vā @Footnote: 1 cha.Ma. bhikkhubhikkhuniyo 2 cha.Ma. vivadiṃsu 3 Sī. bhaṇḍapālanaṃ 4 cha.Ma. jīvikaṃ

--------------------------------------------------------------------------------------------- page224.

Punadivase vā bhavissatī"ti sannidhikārakaṃ paribhuñjati, yo vā pana nimbaṅkurādīni disvā sāmaṇere vadati "aṅkure khādathā"ti, sāmaṇerā thero khāditukāmoti kappiyaṃ katvā denti, dahare pana sāmaṇere vā pānīyaṃ pivatha āvusoti vadati, te thero pānīyaṃ pivitukāmoti pānīyaṃ sudhovitvā 1- denti, taṃpi paribhuñjantassa ājīvo aparisuddho nāma hoti. Viparīto parisuddho nāma. [422] Mattaññūti pariyesanapaṭiggahaṇaparibhogesu mattaññū yuttaññū pamāṇaññū. [423] Jāgariyamanuyuttāti rattindivaṃ cha koṭṭhāse katvā ekasmiṃ koṭṭhāse niddāya okāsaṃ katvā pañca koṭṭhāse jāgariyamhi yuttappayuttā. Sīhaseyyanti ettha kāmabhogiseyyā petaseyyā sīhaseyyā tathāgataseyyāti catasso seyyā. Tattha "yebhuyyena bhikkhave kāmabhogī sattā vāmena passena sentī"ti 2- ayaṃ kāmabhogiseyyā, tesu hi dakkhiṇena passena seyyā nāma natthi. "yebhuyyena bhikkhave petā uttānā sentī"ti 2- ayaṃ petaseyyā. Petā hi appamaṃsalohitattā aṭṭhisaṅghāṭajaṭitā 3- ekena passena sayituṃ na sakkonti, uttānāva senti. "yebhuyyena bhikkhave sīho migarājā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā dakkhiṇena passena sayatī"ti 2- ayaṃ sīhaseyyā, tejussadattā hi sīho migarājā dve purimapāde ekasmiṃ ṭhāne pacchimapāde ekasmiṃ ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati, divasampi sayitvā pabujjhamāno na utrāsanto pabujjhati, sīsaṃ pana ukkhipitvā purimapādānaṃ ṭhitokāsaṃ sallakkheti, sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti. "nayidaṃ tuyhaṃ jātiyā, na sūrabhāvassa ca anurūpan"ti anattamano hutvā tattheva sayati, na gocarāya pakkamati. Avijahitvā ṭhite pana "tuyhaṃ jātiyā sūrabhāvassa ca anurūpamidan"ti haṭṭhatuṭṭho @Footnote: 1 cha.Ma. pānīyasaṅkhaṃ dhovitvā 2 aṅ. catukka. 21/246/272 seyyāsutta @3 Sī. aṭṭhisaṃghātaghaṭitā

--------------------------------------------------------------------------------------------- page225.

Uṭṭhāya sīhavijambhitaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati, catutthajjhānaseyyā pana tathāgataseyyāti vuccati. Tāsu idha sīhaseyyā āgatā, ayañhi tejussadairiyāpathattā uttamaseyyā nāma. Pādena pādanti dakkhiṇapādena vāmapādaṃ. Accādhāyāti atiādhāya īsakaṃ atikkamma ṭhapetvā, gopphakena hi gopphake, jāṇunā jāṇumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā aphāsukā hoti. Yathā pana na saṅghaṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjati, cittaṃ ekaggaṃ hoti, seyyā phāsukā hoti, tasmā evamāha. [425] Abhijjhaṃ loketiādi cūḷahatthipade vitthāritaṃ. [426] Yā panāyaṃ seyyathāpi bhikkhaveti upamā vuttā. Tattha iṇamādāyāti vaḍḍhiyā dhanaṃ gahetvā. Byantīkareyyāti vigatantāni 1- kareyya, yathā nesaṃ kākaṇikamattopi pariyanto nāma nāvasissati, evaṃ kareyya, sabbaso paṭiniyyāteyyāti attho. Tatonidānanti ānaṇyanidānaṃ, so hi anaṇomhīti āvajjanto balavapāmojjaṃ labhati, balavasomanassamadhigacchati, tena vuttaṃ "labhetha pāmojjaṃ, adhigaccheyya somanassan"ti. Visabhāgavedanuppattiyā kakaceneva catuiriyāpathaṃ chindanto ābādhatīti ābādho, svāssa atthīti ābādhiko. Taṃsamuṭṭhānadukkhena dukkhito. Adhimattagilānoti bāḷhagilāno. Nacchādeyyāti adhimattabyādhiparetatāya na rucceyya. Balamattāti balameva, balañcassa kāye na bhaveyyāti attho. Tatonidānanti ārogyanidānaṃ, tassa hi arogomhīti āvajjayato tadubhayaṃ hoti. Tena vuttaṃ "labhetha pāmojjaṃ, adhigaccheyya somanassan"ti. Na cassa kiñci bhogānaṃ vayoti kākaṇikamattampi bhogānaṃ vayo na bhaveyya. Tatonidānanti bandhanamokkhanidānaṃ. Sesaṃ vuttanayeneva sabbapadesu yojetabbaṃ. Anattādhīnoti na attani adhīno, attano ruciyā kiñci kātuṃ na labhati. Parādhīnoti paresu adhīno. Parasseva ruciyā pavattati. Na yena @Footnote: 1 Sī. vigatantaṃ

--------------------------------------------------------------------------------------------- page226.

Kāmaṃ gamoti yena disābhāgenassa kāmo 1- hoti, icchā uppajjati gamanāya, tena gantuṃ na labhati. Dāsabyāti dāsabhāvā. Bhujissoti attano santako. Tatonidānanti bhujissanidānaṃ. Kantāraddhānamagganti kantāraṃ addhānamaggaṃ, nirudakaṃ dīghamagganti attho. Tatonidānanti khemantabhūminidānaṃ. Ime pañca nīvaraṇe appahīneti ettha bhagavā appahīnaṃ kāmacchandanīvaraṇaṃ iṇasadisaṃ, sesāni rogādisadisāni katvā dasseti. Tatrāyaṃ sadisatā:- yo hi paresaṃ iṇaṃ gahetvā vināseti, so tehi iṇaṃ dehīti vuccamānopi pharusaṃ vuccamānopi bajjhamānopi pahariyamānopi 2- kiñci paṭippharituṃ 3- na sakkoti, sabbaṃ titikkhati, titikkhākāraṇañhissa taṃ iṇaṃ hoti. Evameva yo yamhi kāmacchandena rajjati, taṇhāgahaṇena taṃ vatthuṃ gaṇhāti. So tena pharusaṃ vuccamānopi bajjhamānopi pahariyamānopi 2- sabbaṃ titikkhati, titikkhākāraṇañhissa so kāmacchando hoti gharasāmikehi vadhiyamānānaṃ itthīnaṃ viyāti, evaṃ iṇaṃ viya kāmacchando daṭṭhabboti. Yathā pana pittarogāturo madhusakkharādīsupi dinnesu pittarogāturatāya tesaṃ rasaṃ na vindati, tittakaṃ tittakanti uggiratiyeva. Evameva byāpannacitto hitakāmehi ācariyūpajjhāyehi appamattakaṃpi ovadiyamāno ovādaṃ na gaṇhāti, "ativiya me tumhe upaddavethā"tiādīni vatvā vibbhamati, pittarogāturatāya so puriso madhusakkharādirasaṃ viya kodhāturatāya jhānasukhādibhedaṃ sāsanarasaṃ na vindatīti, evaṃ rogo viya byāpādo daṭṭhabbo. Yathā pana nakkhattadivase bandhanāgāre bandho puriso nakkhattassa neva ādiṃ, na majjhaṃ, na pariyosānaṃ passati, so dutiyadivase mutto "aho hiyyo nakkhattaṃ manāpaṃ, aho naccaṃ, aho gītan"tiādīni sutvāpi paṭivacanaṃ na deti. Kiṃkāraṇā? nakkhattassa ananubhūtattā. Evameva thīnamiddhābhibhūto bhikkhu vicittanayepi Dhammassavane vattamāne neva tassa ādiṃ, na majjhaṃ, na pariyosānaṃ jānāti. @Footnote: 1 gantukāmatā; su. vi. 1/221-2/191 (nava.) 2 su. vi. 1/223/192 vadhiyamānopi @3 cha.Ma. paṭibāhituṃ, Ma. paṭiharituṃ

--------------------------------------------------------------------------------------------- page227.

So upaṭṭhite 1- dhammassavane "aho dhammassavanaṃ, aho kāraṇaṃ, aho upamā"ti dhammassavanassa vaṇṇaṃ bhaṇamānānaṃ sutvāpi paṭivacanaṃ na deti. Kiṃkāraṇā? thīnamiddhavasena dhammakathāya ananubhūtattāti, evaṃ bandhanāgāraṃ viya thīnamiddhaṃ daṭṭhabbaṃ. Yathā pana nakkhattaṃ kīḷantopi dāso "idaṃ nāma accāyikaṃ karaṇīyaṃ atthi, sīghaṃ tattha gaccha, no ce gacchasi, hatthapādaṃ vā te chindāmi kaṇṇanāsaṃ vā"ti vutto sīghaṃ gacchatiyeva, nakcattassa ādimajjhapariyosānaṃ anubhavituṃ na labhati. Kasmā? parādhīnatāya. Evameva vinaye apakataññunā vivekatthāya araññaṃ paviṭṭhenāpi kismiñcideva antamaso kappiyamaṃsepi akappiyamaṃsasaññāya uppannāya vivekaṃ pahāya sīlaparisodhanatthaṃ 2- vinayadharassa santike gantabbaṃ hoti, vivekasukhaṃ anubhavituṃ na labhati. Kasmā? uddhaccakukkuccābhibhūtatāyāti, evaṃ dāsabyaṃ viya uddhaccakukkuccaṃ daṭṭhabbaṃ. Yathā pana kantāraddhānamaggapaṭipanno puriso corehi manussānaṃ viluttokāsaṃ pahatokāsañca 3- disvā daṇḍakasaddenapi sākuṇikasaddenapi corā āgatāti ussaṅkitaparisaṅkito hoti, gacchatipi, tiṭṭhatipi, nivattatipi, gataṭṭhānato āgataṭṭhānameva bahutaraṃ hoti. So kicchena kasirena khemantabhūmiṃ pāpuṇāti vā, na vā pāpuṇāti. Evameva yassa aṭṭhasu ṭhānesu vicikicchā uppannā hoti. So "buddho nu kho, na nu kho buddho"tiādinā nayena vicikicchanto adhimuccitvā saddhāya gaṇhituṃ na sakkoti, asakkonto maggaṃ vā phalaṃ vā na pāpuṇātīti. Iti yathā kantāraddhānamagge "corā atthi natthī"ti punappunaṃ āsappanaparisappanaṃ apariyogāhanaṃ chambhitattaṃ cittassa uppādento khemappattiyā 4- antarāyaṃ karoti, evaṃ vicikicchāpi "buddho nu kho na buddho"tiādinā nayena punappunaṃ āsappanaparisappanaṃ apariyogāhanaṃ chambhitattaṃ cittassa uppādayamānā ariyamaggappattiyā 5- antarāyaṃ karotīti kantāraddhānamaggo viya daṭṭhabbā. @Footnote: 1 cha.Ma. uṭṭhite 2 cha.Ma. sīlavisodhanatthaṃ 3 Sī. gatokāsaṃ @4 cha.Ma. khemantapattiyā 5 cha.Ma. ariyabhūmippattiyā Ma. ariyabhūmikhemapattiyā

--------------------------------------------------------------------------------------------- page228.

Idāni seyyathāpi bhikkhave ānaṇyanti ettha bhagavā pahīnakāmacchandanīvaraṇaṃ ānaṇyasadisaṃ, sesāni ārogyādisadisāni katvā dasseti. Tatrāyaṃ sadisatā:- yathā hi puriso iṇaṃ ādāya kammante payojetvā samiddhakammanto "idaṃ iṇaṃ nāma palibodhamūlan"ti cintetvā pavaḍḍhitaṃ 1- iṇaṃ niyyātetvā paṇṇaṃ phālāpeyya, athassa tato paṭṭhāya neva koci dūtaṃ pesesi, na paṇṇaṃ, so iṇasāmike disvāpi sace icchati, āsanā uṭṭhahati, no ce, na uṭṭhahati. Kasmā? tehi saddhiṃ nillepatāya alaggatāya. Evameva bhikkhu "ayaṃ kāmacchando nāma palibodhamūlan"ti satipaṭṭhāne vuttanayeneva cha dhamme bhāvetvā kāmacchandanīvaraṇaṃ pajahati, tassevaṃ pahīnakāmacchandassa yathā iṇamuttassa purisassa iṇasāmike disvā neva bhayaṃ na chambhitattaṃ hoti. Evameva paravatthumhi neva saṅgo na bandho 2- hoti dibbānipi rūpāni passato kileso na samudācarati. Tasmā bhagavā ānaṇyamiva kāmacchandappahānaṃ āha. Yathā pana so pittarogāturo puriso bhesajjakiriyāya taṃ rogaṃ vūpasametvā tato paṭṭhāya madhusakkharādīnaṃ rasaṃ vindati. Evameva bhikkhu "ayaṃ byāpādo nāma anatthakaro"ti cha dhamme bhāvetvā byāpādanīvaraṇaṃ pajahati, so evaṃ pahīnabyāpādo yathā pittarogavimutto puriso madhusakkharādīni madhurāni sampiyāyamāno paṭisevati. Evameva ācārapaṇṇattiādīni sikkhāpiyamāno 3- sirasā sampaṭicchitvā sampiyāyamāno sikkhati. Tasmā bhagavā ārogyamiva byāpādappahānaṃ āha. Yathā so nakkhattadivase bandhanāgāraṃ pavesitapuriso aparasmiṃ nakkhattadivase "pubbepi ahaṃ pamādadosena bandho taṃ nakkhattaṃ nānubhaviṃ, 4- idāni appamatto bhavissāmī"ti yathāssa paccatthikā okāsaṃ na labhanti, evaṃ appamatto hutvā nakkhattaṃ anubhavitvā "aho nakkhattaṃ aho nakkhattan"ti udānaṃ udānesi. Evameva bhikkhu "idaṃ thīnamiddhaṃ nāma mahāanatthakaran"ti cha dhamme bhāvetvā thīnamiddhanīvaraṇaṃ pajahati. So evaṃ pahīnathīnamiddho yathā bandhanā muttapuriso sattāhaṃpi nakkhattassa ādimajjhapariyosānaṃ anubhavati, evameva bhikkhu @Footnote: 1 cha.Ma. savaḍḍhikaṃ 2 Ma. gedho 3 su.vi. 1/224/194 sikkhāpadāni @4 cha.Ma. nānubhavāmi

--------------------------------------------------------------------------------------------- page229.

Dhammanakkhattassa ādimajjhapariyosānaṃ anubhavanto saha paṭisambhidāhi arahattaṃ pāpuṇāti. Tasmā bhagavā bandhanā mokkhamiva thīnamiddhappahānaṃ āha. Yathā pana dāso kañcideva mittaṃ upanissāya sāmikānaṃ dhanaṃ datvā attānaṃ bhujissaṃ katvā tato paṭṭhāya yaṃ icchati, taṃ kareyya. Evameva bhikkhu "idaṃ uddhaccakukkuccaṃ nāma mahāanatthakaran"ti cha dhamme bhāvetvā uddhaccakukkuccaṃ pajahati. So evaṃ pahīnuddhaccakukkucco yathā bhujisso puriso yaṃ icchati, taṃ karoti. Na naṃ koci balakkārena tato nivatteti. Evameva bhikkhu yathāsukhaṃ nekkhammapaṭipadaṃ paṭipajjati, na naṃ uddhaccakukkuccaṃ balakkārena tato nivatteti. Tasmā bhagavā bhujissaṃ viya uddhaccakukkuccappahānaṃ āha. Yathā ca balavā puriso hatthasāraṃ gahetvā sajjāvudho saparivāro kantāraṃ paṭipajjeyya, taṃ corā dūratova disvā palāyeyyuṃ. So sotthinā taṃ kantāraṃ nittharitvā khemantaṃ patto haṭṭhatuṭṭho assa. Evameva bhikkhu "ayaṃ vicikicchā nāma anatthakarā"ti 1- cha dhamme bhāvetvā vicikicchaṃ pajahati. So evaṃ pahīnavicikiccho yathā balavā sajjāvudho saparivāro puriso core disvā nibbhayo core tiṇaṃ viya agaṇetvā sotthinā nikkhamitvā khemantabhūmiṃ pāpuṇāti, evameva duccaritakantāraṃ nittharitvā paramakhemantabhūmiṃ amataṃ nibbānaṃ pāpuṇāti. Tasmā bhagavā khemantabhūmiṃ viya vicikicchāppahānamāha. [427] Imameva kāyanti imaṃ karajakāyaṃ. Abhisandetīti temeti sineheti, sabbattha pavattapītisukhaṃ karoti. Parisandetīti samantato sandeti. Paripūretīti vāyunā bhastaṃ viya pūreti. Parippharatīti samantato phusati. Sabbāvato kāyassāti assa bhikkhuno sabbakoṭṭhāsavato kāyassa. Yaṅkiñci upādinnakasantatippavattiṭṭhāne 2- chavimaṃsalohitānugataṃ aṇumattaṃpi ṭhānaṃ paṭhamajjhānasukhena aphuṭṭhannāma 3- na hoti. Dakkhoti cheko paṭibalo nahāniyacuṇṇāni kātuṃ ceva yojetuṃ ca sannetuṃ ca. 4- Kaṃsathāleti yena kenaci lohena katabhājane. Mattikabhājanaṃ @Footnote: 1 cha.Ma. su.vi. 1/224/195 anatthakārikāti 2 Ma. upādinnakasantānanibbattaṭṭhāne @3 cha.Ma. aphuṭaṃ nāma 4 Ma. sandetuṃ ca

--------------------------------------------------------------------------------------------- page230.

Pana thiraṃ na hoti, maddantassa 1- bhijjati, tasmā taṃ na dasseti. 2- Paripphosakaṃ paripphosakanti siñcitvā siñcitvā. Sanneyyāti vāmahatthena kaṃsathālaṃ gahetvā dakkhiṇena hatthena pamāṇayuttaṃ udakaṃ siñcitvā siñcitvā parimaddanto piṇḍakaṃ kareyya. Sinehānugatāti udakasinehena anugatā. Sinehaparetāti udakasinehena parigatā. Santarabāhirāti saddhiṃ antopadesena ceva bahipadesena ca, sabbatthakameva udakasinehena phuṭṭhāti 3- attho. Na ca paggharatīti na bindu bindu udakaṃ paggharati, sakkā hoti hatthenapi dvīhipi tīhipi aṅgulīhi gahetuṃ ovaṭṭikaṃpi 4- kātunti attho. [428] Dutiyajjhānasukhūpamāyaṃ ubbhitodakoti ubbhinnaudako, heṭṭhā ubbhijjitvā uggacchanaudako, antoyeva pana ubbhijjanaudakoti attho. Āyamukhanti āgamanamaggo. Devoti megho. Kālena kālanti kāle kāle, anvaḍḍhamāsaṃ vā anudasāhaṃ vāti attho. Dhāranti vuṭṭhiṃ. Anupaveccheyyāti na paveseyya, na vasseyyāti attho. Sītā vāridhārā ubbhijjitvāti sītaṃ vāri taṃ udakarahadaṃ pūrayamānaṃ ubbhijjitvā. Heṭṭhā uggacchantaṃ udakañhi uggantvā uggantvā bhijjantaṃ udakaṃ khobheti, catūhi disāhi pavisanaudakaṃ purāṇapaṇṇatiṇakaṭṭhadaṇḍakādīhi udakaṃ khobheti, vuṭṭhiudakaṃ dhārānipātapubbuḷakehi udakaṃ khobheti, sannisinnameva pana hutvā iddhinimmitamiva uppajjamānaṃ udakaṃ imaṃ padesaṃ pharati, imaṃ padesaṃ na pharatīti natthi, tena aphuṭṭhokāso nāma na hoti, 5- tattha rahado viya karajakāyo, udakaṃ viya dutiyajjhānasukhaṃ. Sesaṃ purimanayeneva veditabbaṃ. [429] Tatiyajjhānasukhūpamāyaṃ uppalāni ettha santīti uppalinī. Sesapadadvayepi eseva nayo. Ettha ca setarattanīluppalesu yaṅkiñci uppalaṃ uppalameva, ūnakasatapattaṃ puṇḍarīkaṃ, satapattaṃ padumaṃ. Pattaniyamaṃ vā vināpi setaṃ padumaṃ, rattaṃ puṇḍarīkanti ayamettha vinicchayo. Udakānuggatānīti udakato na uggatāni. Antonimuggaposīniti udakatalassa antonimuggāniyeva hutvā posinī, vaḍḍhīnīti attho. Sesaṃ purimanayeneva veditabbaṃ. @Footnote: 1 cha.Ma. sannentassa Sī. sannantassa 2 cha.Ma. na dessati. 3 cha.Ma. phuṭāti @4 Ma. ovaṭṭikāyampi 5 cha.Ma. na hotīti

--------------------------------------------------------------------------------------------- page231.

[430] Catutthajjhānasukhūpamāyaṃ parisuddhena cetasā pariyodātenāti ettha nirupakkilesaṭṭhena parisuddhaṃ. Pabhassaraṭṭhena pariyodātaṃ veditabbaṃ. Odātena vatthenāti idaṃ utupharaṇatthaṃ vuttaṃ. Kiliṭṭhavatthena hi utupharaṇaṃ na hoti, taṃkhaṇaṃ dhotaparisuddhena utupharaṇaṃ balavaṃ hoti. Imissā hi upamāya vatthaṃ viya karajakāyo, utupharaṇaṃ viya catutthajjhānasukhaṃ. Tasmā yathā sunahātassa purisassa parisuddhaṃ vatthaṃ sasīsaṃ pārupitvā nisinnassa sarīrato utu sabbameva vatthaṃ pharati, na koci vatthassa apphuṭokāso hoti. Evaṃ catutthajjhānasukhena bhikkhuno karajakāyassa na koci okāso apphuṭo hotīti evamettha attho daṭṭhabbo. Catutthajjhānacittameva vā pārutavatthaṃ viya, 1- taṃsamuṭṭhānarūpaṃ utupharaṇaṃ viya. Yathā hi katthaci odātavatthe kāyaṃ apphusantepi taṃsamuṭṭhānena utunā sabbatthakameva kāyo phuṭṭho hoti, evaṃ catutthajjhānasamuṭṭhāpitena sukhumarūpena sabbatthakameva bhikkhuno kāyo phuṭṭho 2- hotīti evamettha attho daṭṭhabbo. [431] Pubbenivāsañāṇūpamāyaṃ taṃdivasaṃ katakiriyā pākaṭā hotīti taṃdivasaṃ gatagāmattayameva gahitaṃ. Tattha gāmattayagatapuriso viya pubbenivāsañāṇalābhī daṭṭhabbo. Tayo gāmā viya tayo bhavā daṭṭhabbā. Tassa purisassa tīsu gāmesu taṃdivasaṃ katakiriyāya āvibhāvo viya pubbenivāsāya cittaṃ abhinīharitvā nisinnassa bhikkhuno tīsu bhavesu katakiriyāya āvibhāvo daṭṭhabbo. [432] Dibbacakkhūpamāyaṃ dve agārāti dve ghaRā. Sadvārāti sammukhadvāRā. Anucaṅkamanteti aparāparaṃ caṅkamante. 3- Anuvicaranteti ito cito ca vicarante, ito pana gehā nikkhamitvā etaṃ gehaṃ, etasmā vā nikkhamitvā imaṃ gehaṃ pavisanavasena daṭṭhabbā. Tattha dve agārā sadvārā viya cutipaṭisandhiyo, cakkhumā puriso viya dibbacakkhuñāṇalābhī, cakkhumato purisassa dvinnaṃ gehānaṃ antare ṭhatvā passato dve agāre pavisanakanikkhamanakapurisānaṃ pākaṭakālo viya dibbacakkhulābhino ālokaṃ vaḍḍhetvā olokentassa cavanakauppajjanakasattānaṃ @Footnote: 1 cha.Ma. vatthaṃ viYu. 2 cha.Ma. karajakāyo phuṭo 3 cha.Ma. sañcarante

--------------------------------------------------------------------------------------------- page232.

Pākaṭakālo. Kiṃ pana te ñāṇassa pākaṭā, puggalassāti? ñāṇassa. Tassa pākaṭattā pana puggalassa pākaṭāyevāti. [433] Āsavakkhayañāṇūpamāyaṃ pabbatasaṅkhepeti pabbatamatthake. Anāviloti nikkaddamo. Sippiyo ca sambukā ca sippisambukaṃ. Sakkharā ca kathalā ca sakkharakathalaṃ. Macchānaṃ gumbā ghaṭāti macchagumbaṃ. Tiṭṭhantaṃpi carantaṃpīti ettha sakkharakathalaṃ tiṭṭhatiyeva, itarāni carantipi tiṭṭhantipi. Yathā pana antarantarā ṭhitāsupi nisinnāsupi nipajjamānāsupi 1- "etā gāvo carantī"ti carantiyo upādāya itarāpi carantīti vuccanti. Evaṃ tiṭṭhantameva sakkharakathalaṃ upādāya itaraṃpi dvayaṃ tiṭṭhantanti vuttaṃ. Itarañca dvayaṃ carantaṃ upādāya sakkharakathalaṃpi carantanti vuttaṃ, tattha cakkhumato purisassa tīre ṭhatvā passato sippisambukādīnaṃ vibhūtakālo viya āsavānaṃ khayāya cittaṃ nīharitvā nisinnassa bhikkhuno catunnaṃ saccānaṃ vibhūtakālo daṭṭhabbo, [434] Idāni sattahākārehi saliṅgato saguṇato khīṇāsavassa nāmaṃ gaṇhanto ayaṃ vuccati bhikkhave bhikkhu samaṇo itipītiādimāha. Tattha evaṃ kho bhikkhave bhikkhu samaṇo hotītiādīsu bhikkhave evaṃ bhikkhu samitapāpattā samaṇo hoti. Bāhitapāpattā brāhmaṇo hoti. Nahātakilesattā nahātako hoti, dhotakilesattāti attho. Catumaggañāṇasaṅkhātehi vedehi akusaladhammānaṃ gatattā vedagū hoti, viditattāti attho. Teneva viditāssa hontītiādimāha. Kilesānaṃ sutattā sottiyo hoti, nissutattā āhatattāti 2- attho. Kilesānaṃ ārakattā ariyo hoti, hatattāti attho. Tehi ārakattā arahaṃ hoti, dūrībhūtattāti attho. Sesaṃ sabbattha pākaṭamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mahāassapurasuttavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 cha.Ma. vijjamānāsupi 2 cha.Ma. apahatattāti


             The Pali Atthakatha in Roman Book 8 page 219-232. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=5612&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=5612&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=459              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=8507              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=10045              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=10045              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]