ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

page233.

10. Cūḷaassapurasuttavaṇṇanā [435] Evamme sutanti cūḷaassapurasuttaṃ. Tassa desanākāraṇaṃ purimasadisameva. Samaṇasāmīcipaṭipadāti samaṇānaṃ anucchavikā samaṇānaṃ anulomapaṭipadā. [436] Samaṇamalānantiādīsu ete dhammā uppajjamānā samaṇe maline karonti malaggahite, tasmā "samaṇamalā"ti vuccanti. Etehi samaṇā dussanti padussanti, tasmā samaṇadosāti vuccanti. Ete hi 1- uppajjitvā samaṇe kasaṭe niroje karonti milāpenti, tasmā samaṇakasaṭāti vuccanti. Āpāyikānaṃ ṭhānānanti apāye nibbattāpanakānaṃ kāraṇānaṃ. Duggativedanīyānanti duggatiyaṃ vipākavedanāya paccayānaṃ. Matajaṃ nāmāti manussā tikhiṇaṃ ayaṃ ayena sughaṃsitvā taṃ ayacuṇṇaṃ maṃsena saddhiṃ madditvā koñcasakuṇe khādāpenti, te uccāraṃ kātumasakkontā maranti. No ce maranti, paharitvā mārenti. Atha tesaṃ kucchiṃ phāletvā tāni udakena dhovitvā cuṇṇakaṃ gahetvā maṃsena saddhiṃ madditvā puna khādāpentīti evaṃ satta vāre khādāpetvā gahitena ayacuṇṇena āvudhaṃ karonti, susikkhitāva 2- naṃ ayakārā bahuhatthakammamūlaṃ labhitvā karonti, taṃ matasakuṇato jātattā "matajan"ti vuccati, atitikhiṇaṃ hoti. Pītanissitanti udakapītaṃ ceva silāya ca sunighaṃsitaṃ. Saṅghāṭiyāti kosiyā. Sampārutanti pariyonaddhaṃ. Sampaliveṭhitanti samantato veṭhitaṃ. [437] Rajojallikassāti rajojalladhārino. Udakorohakassāti divasassa tikkhattuṃ udakaṃ orohantassa. Rukkhamūsikassāti rukkhamūlavāsino. Abbhokāsikassāti abbhokāsavāsino ubbhaṭṭhakassāti uddhaṃ ṭhitakassa. Pariyāyabhattikassāti māsavārena vā aḍḍhamāsavārena vā bhuñjantassa. Sabbametaṃ bāhirasamayeneva kathitaṃ. Imasmiñhi sāsane cīvaradharo bhikkhu saṅghāṭikoti na vuccati. Rajojalladhāraṇādivatāni ca 3- imasmiṃ sāsane natthiyeva. Buddhavacanassa buddhavacanameva nāmaṃ, na mantāti. Rukkhamūliko abbhokāsikoti ettakaṃyeva pana labbhati. Taṃpi bāhirasamayeneva kathitaṃ. @Footnote: 1 cha.Ma. hi-saddo na dissati 2 cha.Ma. susikkhitā ca @3 cha.Ma. rajojalladhāraṇādīni ca kānici

--------------------------------------------------------------------------------------------- page234.

Jātameva nanti taṃdivasaṃ 1- jātamattaṃyeva naṃ. Saṅghāṭikaṃ kareyyunti saṅghāṭikavatthaṃ nivāsetvā ca pārupetvā 2- ca saṅghāṭikaṃ kareyyuṃ. Esa nayo sabbattha. [438] Visuddhamattānaṃ samanupassatīti attānaṃ visujjhantaṃ passati, visuddhoti pana na tāva vattabbo. Pāmojjaṃ jāyatīti tuṭṭhākāro jāyati. Pamuditassa pītituṭṭhassa sakalasarīraṃ khobhayamānā pīti jāyati. Pītimanassa kāyoti pītisampayuttassa puggalassa nāmakāyo. Passambhatīti vigatadaratho hoti. Sukhaṃ vedetīti kāyikaṃpi cetasikaṃpi sukhaṃ vediyati. Cittaṃ samādhiyatīti iminā nekkhammasukhena sukhitassa cittaṃ samādhiyati, appanāppattaṃ viya hoti. So mettāsahagatena cetasāti heṭṭhā kilesavasena āraddhā desanā pabbate vuṭṭhavuṭṭhi 3- viya nadiṃ yathānusandhinā brahmavihārabhāvanaṃ otiṇṇā. Tattha yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttameva. Seyyathāpi bhikkhave pokkharaṇīti mahāsīhanādasutte maggo pokkharaṇiyā upamito, idha sāsanaṃ upamitanti veditabbaṃ. Āsavānaṃ khayā samaṇo hotīti sabbakilesānaṃ samitattā paratthasamaṇo hotīti. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya cūḷaassapurasuttavaṇṇanā niṭṭhitā. Catutthavaggavaṇṇanā niṭṭhitā. ------------------- @Footnote: 1 cha.Ma. taṃdivase 2 cha.Ma. pārupitvā 3 sī vaṭṭhavuṭṭhi


             The Pali Atthakatha in Roman Book 8 page 233-234. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=5960&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=5960&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=479              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=8744              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=10368              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=10368              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]