ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                     8. Mahātaṇhāsaṅkhayasuttavaṇṇanā
    [396] Evamme sutanti mahātaṇhāsaṅkhayasuttaṃ. Tattha diṭṭhigatanti
alagaddūpamasutte laddhimattaṃ diṭṭhigatanti vuttaṃ, idha sassatadiṭṭhi. So ca bhikkhu
bahussuto, ayaṃ appassuto jātakabhāṇako bhagavantaṃ jātakaṃ kathetvā "ahaṃ bhikkhave
tena samayena vessantaro ahosiṃ, 3- mahosatho, vidhūrapaṇḍito, 3- senakapaṇḍito,
mahājanako rājā ahosin"ti samodhānentaṃ suṇāti. Athassa etadahosi "ime
rūpavedanā saññā saṅkhārā tattha tattheva nirujjhanti, viññāṇaṃ pana idhalokato
@Footnote: 1 Sī. aññātaññatarassāti    2 cha.Ma. yathānusandhināva
@3-3 cha.Ma. mahosadho vidhurapaṇḍito

--------------------------------------------------------------------------------------------- page213.

Paralokaṃ, paralokato imaṃ lokaṃ sandhāvati saṃsaratī"ti sassatadassanaṃ uppannaṃ. Tenāha "tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anaññan"ti. Sammāsambuddhena pana "viññāṇasambhavo 1- sati paccaye uppajjati, vinā paccayaṃ natthi viññāṇassa sambhavo"ti vuttaṃ tasmā ayaṃ bhikkhu buddhena akathitaṃ katheti, jinacakke pahāraṃ deti, vesārajjañāṇaṃ paṭibāhati, sotukāmajanaṃ visaṃvādeti, ariyapathe tiriyaṃ nipatitvā mahājanassa ahitāya dukkhāya paṭipanno. Yathā nāma rañño rajje mahācoro uppajjamāno mahājanassa ahitāya dukkhāya uppajjati, evaṃ jinasāsane coro hutvā mahājanassa ahitāya dukkhāya uppannoti veditabbo. Sambahulā bhikkhūti janapadavāsino piṇḍapātikabhikkhū. Tenupasaṅkamiṃsūti ayaṃ parisaṃ labhitvā sāsanaṃpi antaradhāpeyya, yāva pakkhaṃ na labhati, tāvadeva naṃ diṭṭhigatā vivecemāti sutasutaṭṭhānatoyeva aṭhatvā anisīditvā upasaṅkamiṃsu. [398] Katamaṃ taṃ sāti viññāṇanti sāti yaṃ tvaṃ viññāṇaṃ sandhāya vadesi, katamaṃ taṃ viññāṇanti. Yvāyaṃ bhante vado vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedetīti bhante yo ayaṃ vadati vedayati, so cāyaṃ tahiṃ tahiṃ kusalākusalakammānaṃ vipākaṃ paccanubhoti. Idaṃ bhante viññāṇaṃ, yamahaṃ sandhāya vademīti. Kassa nu kho nāmāti kassa khattiyassa vā brāhmaṇassa vā vessasuddagahaṭṭhapabbajitadevamanussānaṃ vā aññatarassa. [399] Athakho bhagavā bhikkhū āmantesīti kasmā āmantesi? sātissa Kira evaṃ ahosi "satthā maṃ `moghapuriso'ti vadati, na ca moghapurisoti vuttamatteneva maggaphalānaṃ upanissayo na hoti. Upasenampi hi vaṅgantaputtaṃ `atilahuṃ kho tvaṃ moghapurisa bāhullāya āvatto'ti 2- bhagavā moghapurisavādena ovadi. Upasenattheropi 3- aparabhāge ghaṭento vāyamanto cha abhiññā sacchākāsi. Ahaṃpi tathārūpaṃ viriyaṃ paggaṇhitvā maggaphalāni sacchikarissāmī"ti 4- athassa bhagavā chinnapaccayo ayaṃ sāsane aviruḷhadhammoti dassento bhikkhū āmantesi. Usmīkatotiādi heṭṭhā @Footnote: 1 cha.Ma. viññāṇaṃ paccayasambhavaṃ 2 vinaYu. mahā. /4/75/76 ācariyavattakathā @3 cha.Ma. thero 4 cha.Ma. nibbattessāmīti

--------------------------------------------------------------------------------------------- page214.

Vuttādhippāyameva. Athakho bhagavāti ayaṃpi pāṭiyekko anusandhi. Sātissa kira etadahosi "bhagavā mayhaṃ maggaphalānaṃ upanissayo natthīti vadati, kiṃ sakkā upanissaye asati upanissayo paṭikātuṃ, 1- na hi tathāgatā saupanissayasseva dhammaṃ desenti, yassa kassaci desentiyeva, ahaṃ buddhassa santikā sugatovādaṃ labhitvā saggasampattiyā 2- kusalaṃ karissāmī"ti. Athassa bhagavā "nāhaṃ moghapurisa tuyhaṃ ovādaṃ vā anusāsaniṃ vā demī"ti sugatovādaṃ paṭipassambhento imaṃ desanaṃ ārabhi, tassattho heṭṭhā vuttanayeneva veditabbo. Idāni parisāya laddhiṃ sādhento 3- "idhāhaṃ bhikkhū paṭipucchissāmī"tiādimāha. Taṃ sabbaṃpi heṭṭhā vuttanayeneva veditabbaṃ. [400] Idāni viññāṇassa sappaccayabhāvaṃ dassetuṃ yaṃ yadeva bhikkhavetiādimāha. Tattha manañca paṭicca dhamme cāti sahāvajjanena bhavaṅgamanañca tebhūmikadhamme ca paṭicca. Kaṭṭhañca paṭiccātiādi opammanidassanatthaṃ vuttaṃ. Tena kiṃ dīpeti? dvārasaṅkantiyā abhāvaṃ. Yathā hi kaṭṭhaṃ paṭicca jalamāno aggi upādānapaccaye satiyeva jalati, tasmiṃ asati paccayavekallena tattheva vūpasammati, na sakalikādīni saṅkamitvā sakalikaggītiādisaṅkhayaṃ gacchati, evameva cakkhuñca paṭicca rūpe ca uppannaṃ viññāṇaṃ tasmiṃ dvāre cakkhurūpaālokamanasikārasaṅkhāte paccayamhi satiyeva uppajjati, tasmiṃ asati paccayavekallena tattheva nirujjhati, na sotādīni saṅkamitvā sotaviññāṇantiādisaṅkhyaṃ gacchati. Eseva nayo sabbavāresu. Iti bhagavā nāhaṃ viññāṇappavatte dvārasaṅkantimattaṃpi vadāmi, ayaṃ pana sāti moghapuriso bhavasaṅkantiṃ vadatīti sātiṃ niggahesi. [401] Evaṃ viññāṇassa sappaccayabhāvaṃ dassetvā idāni pana pañcannaṃpi khandhānaṃ sappaccayabhāvaṃ dassento bhūtamidantiādimāha. Tattha bhūtamidanti idaṃ khandhapañcakaṃ jātaṃ bhūtaṃ nibbattaṃ, tumhepi taṃ bhūtamidanti bhikkhave passathāti. Tadāhārasambhavanti taṃ panetaṃ khandhapañcakaṃ āhārasambhavaṃ paccayasambhavaṃ, sati paccaye uppajjati evaṃ passathāti pucchati. Tadāhāranirodhāti tassa paccayassa nirodhā. Bhūtamidaṃ nossūti bhūtaṃ nu kho idaṃ, na nu kho bhūtanti. Tadāhārasambhavaṃ nossūti @Footnote: 1 cha.Ma. upanissaye asati kātuṃ 2 cha.Ma. saggasampattūpagaṃ 3 cha.Ma. sodhento

--------------------------------------------------------------------------------------------- page215.

Taṃ panetaṃ 1- bhūtaṃ khandhapañcakaṃ paccayasambhavaṃ nu kho, na nu khoti. Tadāhāranirodhāti tassa paccayassa nirodhā. Nirodhadhammaṃ nossūti nirodhadhammaṃ nu kho, na nu khoti. Sammappaññāya passatoti idaṃ khandhapañcakaṃ jātaṃ bhūtaṃ nibbattanti yāthāvasarasalakkhaṇato vipassanāpaññāya sammā passantassa. Paññāya sudiṭṭhanti vuttanayeneva vipassanāpaññāya suṭṭhu diṭṭhaṃ. Evaṃ ye ye taṃ pucchaṃ sallakkhesuṃ, tesaṃ tesaṃ paṭiññaṃ gaṇhanto pañcannaṃ khandhānaṃ sappaccayabhāvaṃ dassesi. Idāni yāya paññāya tehi taṃ sappaccayaṃ sanirodhaṃ khandhapañcakaṃ suṭṭhu diṭṭhaṃ 2- tattha nittaṇhabhāvaṃ pucchanto imaṃ ce tumhetiādimāha. Tattha diṭṭhinti vipassanāsammādiṭṭhiṃ. Sabhāvadassanena parisuddhaṃ. Paccayadassanena pariyodātaṃ. Allīyethāti taṇhādiṭṭhīhi allīyitvā vihareyyātha. Keḷāyethāti taṇhādiṭṭhīhi kīḷamānā vihareyyātha. Dhanāyethāti dhanaṃ viya icchantā gedhaṃ āpajjeyyātha. Mamāyethāti taṇhādiṭṭhimamattaṃ 3- uppādeyyātha. Nittharaṇatthāya no gahaṇatthāyāti so yo mayā caturoghanittharaṇatthāya kullūpamo dhammo desito, no nikantivasena gahaṇatthāya. Api nu taṃ tumhe ājāneyyāthāti. Vipariyāyena sukkapakkho veditabbo. [402] Idāni tesaṃ khandhānaṃ paccayaṃ dassento cattārome bhikkhave āhārātiādimāha, tampi 4- vuttatthameva. Yathā pana eko imaṃ jānāsīti vutto "na kevalaṃ imaṃ, mātaraṃpissa jānāmi, mātu mātaraṃpī"ti evaṃ paveṇivasena jānanto suṭṭhu jānāti nāma, evameva bhagavā na kevalaṃ khandhamattameva jānāti, khandhānaṃ paccayaṃpi tesaṃpi paccayānaṃ paccayanti evaṃ sabbapaccayaparamparaṃ jānāti, so taṃ buddhabalaṃ dīpento idāni paccayaparamparaṃ dassetuṃ 5- ime ca bhikkhave cattāro āhārātiādimāha, taṃpi vuttatthameva. Iti kho bhikkhave avijjāpaccayā saṅkhārā .pe. Dukkhakkhandhassa samudayo hotīti ettha pana paṭiccasamuppādakathā vitthāretabbā bhaveyya, sā visuddhimagge vitthāritāva. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. sudiṭṭhaṃ 3 cha.Ma. taṇhādiṭṭhīhi mamattaṃ @4 cha.Ma. taṃ 5 Ma. nidānaparamparaṃ dassento

--------------------------------------------------------------------------------------------- page216.

[404] Imasmiṃ sati idaṃ hotīti imasmiṃ avijjādike paccaye sati idaṃ saṅkhārādikaṃ phalaṃ hoti. Imassuppādā idaṃ uppajjatīti imassa avijjādikassa paccayassa uppādā idaṃ saṅkhārādikaṃ phalaṃ uppajjati, tenevāha "yadidaṃ avijjāpaccayā saṅkhārā .pe. Samudayo hotī"ti. Evaṃ vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassento avijjāya tveva asesavirāganirodhātiādimāha. Tattha avijjāya tvevāti avijjāya eva tu. Asesavirāganirodhāti virāgasaṅkhātena maggena asesanirodhā anuppādanirodhā. Saṅkhāranirodhoti saṅkhārānaṃ anuppādanirodho hoti, evaṃ niruddhānaṃ pana saṅkhārānaṃ nirodhā viññāṇanirodho hoti, viññāṇādīnaṃ ca nirodhā nāmarūpādīni niruddhāniyeva hontīti dassetuṃ saṅkhāranirodhā viññāṇanirodhotiādiṃ vatvā evametassa kevalassa dukkhakkhandhassa nirodho hotīti vuttaṃ. Tattha kevalassāti sakalassa, suddhassa vā, sattavirahitassāti attho. Dukkhakkhandhassāti dukkharāsissa. Nirodho hotīti anuppādo hoti. [406] Imasmiṃ asatītiādi vuttapaṭipakkhanayena veditabbaṃ. [407] Evaṃ vaṭṭavivaṭṭaṃ kathetvā idāni imaṃ dvādasaṅgapaccayavaṭṭaṃ saha vipassanāya maggena jānantassa yā paṭidhāvanā pahiyyati, tassā abhāvaṃ pucchanto api nu tumhe bhikkhavetiādimāha. Tattha evaṃ jānantāti evaṃ saha vipassanāya maggena jānantā. Evaṃ passantāti tasseva vevacanaṃ. Pubbantanti purimakoṭṭhāsaṃ, atītakkhandhadhātuāyatanānīti attho. Paṭidhāveyyāthāti taṇhādiṭṭhivasena paṭidhāveyyātha. Sesaṃ sabbāsavasutte vitthāritameva. Idāni nesaṃ tattha niccalabhāvaṃ pucchanto api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā evaṃ vadeyyātha, satthā no garūtiādimāha. Tattha garūti bhāriko akāmā anuvattitabbo. Samaṇoti buddhasamaṇo. Aññaṃ satthāraṃ uddiseyyāthāti ayaṃ satthā amhākaṃ kiccaṃ sādhetuṃ na sakkotīti api nu evaṃ saññino hutvā aññaṃ bāhirakaṃ satthāraṃ uddiseyyātha. Puthusamaṇabrāhmaṇānanti evaṃ saññino hutvā puthūnaṃ titthiyasamaṇānaṃ ceva brāhmaṇānañca. Vatakotuhalamaṅgalānīti

--------------------------------------------------------------------------------------------- page217.

Vatasamādānāni ca diṭṭhikutuhalāni ca diṭṭhasutamutamaṅgalāni ca. Tāni sārato paccāgaccheyyāthāti etāni sāranti evaṃsaññino hutvā paṭiāgaccheyyātha, evaṃ nissaṭṭhāni ca puna gaṇheyyāthāti attho. Sāmaṃ ñātanti sayaṃ ñāṇena ñātaṃ. Sāmaṃ diṭṭhanti sayaṃ paññācakkhunā diṭṭhaṃ. Sāmaṃ viditanti sayaṃ vibhāvitaṃ pākaṭaṃ kataṃ, upanītā kho me tumheti mayā bhikkhave tumhe iminā sandiṭṭhikādisabhāvena dhammena nibbānaṃ upanītā, pāpitāti attho. Sandiṭṭhikotiādīnamattho visuddhimagge vitthārito. Idametaṃ paṭicca vuttanti etaṃ vacanaṃ idaṃ tumhehi sāmaṃ ñātādibhāvaṃ paṭicca vuttaṃ. [408] Tiṇṇaṃ kho pana bhikkhaveti kasmā ārabhi? nanu heṭṭhā Vaṭṭavivaṭṭavasena desanā matthakaṃ pāpitāti. Āma pāpitā. Ayaṃ pana pāṭiekko anusandhi, "ayañhi lokasannivāso paṭisandhisammuḷho, tassa sammohaṭṭhānaṃ viddhaṃsetvā pākaṭaṃ karissāmī"ti imaṃ desanaṃ ārabhi. Apica vaṭṭamūlaṃ avijjā, vivaṭṭamūlaṃ buddhuppādo, iti vaṭṭamūlaṃ avijjaṃ vivaṭṭamūlaṃ ca buddhuppādaṃ dassetvāpi "puna ekavāraṃ vaṭṭavivaṭṭavasena desanaṃ matthakaṃ pāpessāmī"ti imaṃ desanaṃ ārabhi. Tattha sannipātāti samodhānena piṇḍabhāvena. Gabbhassāti gabbhe nibbattanakasattassa. Avakkanti hotīti nibbatti hoti. Katthaci hi gabbhoti mātukucchi vuttā. 1- Yathāha:- "yamekarattiṃ paṭhamaṃ gabbhe vasati māṇavo abbhuṭṭhitova so yāti 2- sa gacchaṃ na nivattatī"ti. 3- Katthaci gabbhe nibbattasatto. Yathāha "yathā kho panānanda aññā itthiyo 4- nava vā dasa vā māse gabbhaṃ kucchinā pariharitvā vijāyantī"ti. 5- Idha satto adhippeto, taṃ sandhāya vuttaṃ "gabbhassa avakkanti hotī"ti. Idhāti imasmiṃ sattaloke. Mātā ca utunī hotīti idaṃ utusamayaṃ sandhāya vuttaṃ. Mātugāmassa kira yasmiṃ okāse dārako nibbattati, tattha mahatī lohitapīḷakā @Footnote: 1 cha.Ma. vutto 2 ka. sayati 3 khu.jā. 27/2261/469 ayogharajātaka (syā) @4 cha.Ma., pāli. itthikā 5 Ma. upari. 14/205/171 acchariyabbhūtadhammasutta

--------------------------------------------------------------------------------------------- page218.

Saṇṭhahitvā bhijjitvā paggharati, vatthu suddhaṃ hoti, suddhe vatthumhi mātāpitūsu ekavāraṃ sannipatitesu yāva sattadivasāni khettameva hoti. Tasmiṃ samaye hatthaggāha- veṇiggāhādinā aṅgaparāmasanenapi dārako nibbattatiyeva. Gandhabboti tatrūpagasatto. Paccupaṭṭhito hotīti na mātāpitūnaṃ sannipātaṃ olokayamāno samīpe ṭhito paccupaṭṭhito nāma hoti. Kammayantayantito pana eko satto tasmiṃ okāse nibbattanako hotīti ayamettha adhippāyo. Saṃsayenāti "arogo nu kho bhavissāmi ahaṃ vā, putto vā me"ti evaṃ mahantena jīvitasaṃsayena. Lohitañhetaṃ bhikkhaveti tadā kira mātulohitaṃ taṃ ṭhānaṃ sampattaṃ puttasinehena paṇḍaraṃ hoti. Tasmā evamāha. Vaṅkakanti gāmadārakānaṃ kīḷakaṃ khuddakanaṅgalaṃ. Ghaṭikā vuccati dīghadaṇḍena rassadaṇḍakaṃ paharaṇakīḷā, mokkhacikanti samparivattakakīḷā, ākāse vā daṇḍakaṃ gahetvā bhūmiyaṃ vā sīsaṃ ṭhapetvā heṭṭhuppariyabhāvena parivattanakīḷananti vuttaṃ hoti. Ciṅgulikaṃ vuccati tālapaṇṇādīhi kataṃ vātappahārena paribbhamanacakkaṃ. Pattāḷhakaṃ vuccati paṇṇanāḷikā. Tāya vālikādīni minantā kīḷanti. Rathakanti khuddakarathaṃ. Dhanukaṃpi khuddakadhanumeva. [409] Sārajjatīti rāgaṃ uppādeti. Byāpajjatīti byāpādaṃ uppādeti. Anupaṭṭhitakāyasatīti kāye sati kāyasati, taṃ anupaṭṭhapetvāti attho. Parittacetasoti akusalacitto. Yatthassa te pāpakāti yassaṃ phalasamāpattiyaṃ ete nirujjhanti, taṃ na jānāti nādhigacchatīti attho. Anurodhavirodhanti rāgañceva dosañca. Abhinandatīti taṇhāvasena abhinandati, taṇhāvaseneva aho sukhantiādīni vadanto abhivadati. Ajjhosāya tiṭṭhatīti taṇhājjhosānagahaṇena gilitvā pariniṭṭhapetvā gaṇhāti. Sukhaṃ vā adukkhamasukhaṃ vā abhinandatu, dukkhaṃ kathaṃ abhinandatīti. "ahaṃ dukkhito mama dukkhan"ti gaṇhanto abhinandati nāma. Uppajjati nandīti taṇhā uppajjati. Tadupādānanti sāva taṇhā gahaṇaṭṭhena upādānaṃ nāma, tassa upādānapaccayā bhavo .pe. Samudayo hotīti, idaṃ hi bhagavatā puna ekavāraṃ tisandhicatusaṅkhepaṃ 1- paccayākāravaṭṭaṃ dassitaṃ. @Footnote: 1 cha.Ma. dvisandhi tisaṅkhepaṃ

--------------------------------------------------------------------------------------------- page219.

[410-4] Idāni vivaṭṭaṃ dassetuṃ idha bhikkhave tathāgato loke uppajjatītiādimāha. Tattha appamāṇacetasoti appamāṇaṃ lokuttaraṃ ceto assāti appamāṇacetaso, maggacittasamaṅgīti attho. Imaṃ kho me tumhe bhikkhave saṅkhittena taṇhāsaṅkhayavimuttiṃ dhārethāti bhikkhave imaṃ saṅkhittena desitaṃ mayhaṃ taṇhāsaṅkhaya- vimuttidesanaṃ tumhe niccakālaṃ dhāreyyātha mā pamajjeyyātha. Desanā hi ettha vimuttipaṭilābhahetuto vimuttīti vuttā. Mahātaṇhājālataṇhāsaṅghāṭapaṭimukkanti taṇhāva saṃsibbitaṭṭhena mahātaṇhājālaṃ, saṅghaṭitaṭṭhena saṅghāṭanti vuccati, iti etasmiṃ mahātaṇhājāle taṇhāsaṅghāṭe ca imaṃ sātiṃ bhikkhuṃ kevaṭṭaputtaṃ paṭimukkaṃ dhāretha, anupaviṭṭho antogadhoti naṃ dhāreyyāthāti 1- attho. Sesaṃ sabbattha uttānatthamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mahātaṇhāsaṅkhayasuttavaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 8 page 212-219. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=5435&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=5435&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=440              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=8041              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=9558              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=9558              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]