ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                          4. Mahāyamakavagga
                       1. Cūḷagosiṅgasuttavaṇṇanā
    [325] Evamme sutanti cūḷagosiṅgasuttaṃ. Tattha nādike 2- viharatīti
nādikā nāma ekaṃ taḷākaṃ nissāya dvinnaṃ cullapi 3- timahāpitiputtānaṃ dve gāmā,
tesu ekasmiṃ gāme. Giñjakāvasatheti iṭṭhakāmaye āvasathe. Ekasmiṃ kira samaye
bhagavā mahājanasaṅgahaṃ karonto vajjiraṭṭhe cārikaṃ caramāno nādikaṃ anuppatto.
Nādikavāsino manussā bhagavato mahādānaṃ datvā dhammīkathaṃ sutvā pasannahadayā
"satthu vasanaṭṭhānaṃ karissāmā"ti mantetvā iṭṭhakāheva bhittisopānathamthe
vāḷarūpādīni dassentā pāsādaṃ katvā sudhāya limpitvā mālākammalatākammādīni
niṭṭhāpetvā bhummattharaṇamañcapīṭhādīni paññāpetvā satthu niyyādesuṃ.
Aparāparampanettha manussā bhikkhusaṃghassa rattiṭṭhānadivāṭṭhānamaṇḍapacaṅkamādīni
kārayiṃsu. Iti so vihāro mahā ahosi. Taṃ sandhāya vuttaṃ "giñjakāvasathe"ti.
@Footnote: 1 cha.Ma. uttaritarā jātāti    2 cha.Ma. nātike     3 cūḷa... (?)

--------------------------------------------------------------------------------------------- page143.

Gosiṅgasālavanadāyeti tattha ekassa jeṭṭhakarukkhassa khandhato gosiṅgasaṇṭhānaṃ hutvā viṭapaṃ uṭṭhahi, taṃ rukkhaṃ upādāya sabbampi taṃ vanaṃ gosiṅgasālavananti saṅkhaṃ gataṃ. Dāyoti avisesena araññassetaṃ nāmaṃ. Tasmā gosiṅgasālavanadāyeti gosiṅgasālavanaaraññeti attho. Viharantīti sāmaggīrasaṃ anubhavamānā viharanti. Imesaṃ hi kulaputtānaṃ uparipaṇṇāsake 1- puthujjanakālo kathito, idha khīṇāsavakālo. Tadā hi te laddhassādā laddhappatiṭṭhā adhigatappaṭisambhidā khīṇāsavā hutvā sāmaggīrasaṃ anubhavamānā tattha vihariṃsu. Taṃ sandhāyetaṃ vuttaṃ. Yena gosiṅgasālavanadāyo tenupasaṅkamīti dhammasenāpatimahāmoggallānattheresu vā asītimahāsāvakesu vā antamaso dhammabhaṇḍāgārikaṃ ānandattherampi kañci anāmantetvā sayameva pattacīvaraṃ ādāya anīkanissaṭo hatthī viya, yūthā nissaṭo kesarasīho viya. 2- Vātacchinno valāhako viya ekakova upasaṅkami. Kasmā panettha bhagavā sayaṃ agamāsīti? tayo kulaputtā sāmaggīrasaṃ anubhavantā Viharanti, tesaṃ paggaṇhanato pacchimaṃ janataṃ anukampanato dhammagarubhāvato ca. Evaṃ kirassa ahosi "ahaṃ ime kulaputte paggaṇhitvā ukkaṃsitvā paṭisanthāraṃ katvā dhammaṃ nesaṃ desissāmī"ti. Evantāva paggaṇhanato agamāsi. Aparampissa ahosi "anāgate kulaputtā sammāsambuddho samaggavāsaṃ vasantānaṃ santikaṃ sayaṃ gantvā paṭisanthāraṃ katvā dhammaṃ kathetvā tayo kulaputte paggaṇhi, ko nāma samaggavāsaṃ na vaseyyāti samaggavāsaṃ vasitabbaṃ maññamānā khippameva dukkhassantaṃ karissantī"ti, evaṃ pacchimaṃ janataṃ anukampanatopi agamāsi. Buddhā ca nāma dhammagaruno honti, so ca nesaṃ dhammagarubhāvo rathavinīte āgatova. 3- Iti imasmā dhammagarubhāvatopi dhammaṃ paggaṇhissāmīti agamāsi. Dāyapāloti araññapālo. So taṃ araññaṃ yathā icchiticchitappadese manussā pavisitvā tattha pupphaṃ vā phalaṃ vā niyyāsaṃ vā dabbasambhāraṃ vā na haranti, evaṃ vatiyā parikkhittassa tassa araññassa yojite dvāre nisīditvā taṃ araññaṃ rakkhati pāleti. Tasmā "dāyapālo"ti vutto. Attakāmarūpāti attano hitaṃ @Footnote: 1 Ma. upari. 14/238/204 ādi. upakkilesasutta 2 cha.Ma. kāḷasīho viya @3 cha.Ma. āvikatova

--------------------------------------------------------------------------------------------- page144.

Kāmayamānasabhāvā hutvā viharanti. Yo hi imasmiṃ sāsane pabbajitvāpi vejjakammadūtakammapahiṇagamanādīnaṃ vasena ekavīsatianesanāhi jīvitaṃ kappeti, ayaṃ na attakāmarūpo nāma. Yo pana imasmiṃ sāsane pabbajitvā ekavīsatianesanaṃ pahāya catuppārisuddhisīle patiṭṭhāya buddhavacanaṃ uggaṇhitvā sappāyadhutaṅgaṃ adhiṭṭhāya aṭṭhatiṃsāya ārammaṇesu cittaruciyaṃ kammaṭṭhānaṃ gahetvā gāmantaṃ pahāya araññaṃ pavisitvā samāpattiyo nibbattetvā vipassanāya kammaṃ kurumāno viharati, ayaṃ attakāmo nāma. Tepi tayo kulaputtā evarūpā ahesuṃ. Tena vuttaṃ "attakāmarūpā viharantī"ti. Mā tesaṃ aphāsukamakāsīti tesaṃ mā aphāsukaṃ akāsīti bhagavantaṃ vāresi. Evaṃ kirassa ahosi "ime kulaputtā samaggā viharanti, ekaccassa ca gataṭṭhāne bhaṇḍanakalahavivādā vattanti, tikhiṇasiṅgo caṇḍagoṇo viya ovijjhanto vicarati, athekamaggena dvinnaṃ gamanaṃ na hoti, kadāci ayampi evaṃ karonto imesaṃ kulaputtānaṃ samaggavāsaṃ bhindeyya, pāsādiko ca panesa suvaṇṇavaṇṇo rasagiddho maññe, gatakālato paṭṭhāya paṇītadāyakānaṃ attano upaṭṭhākānañca vaṇṇakathanādīhi imesaṃ kulaputtānaṃ appamādavihāraṃ bhindeyya, vasanaṭṭhānānipi 1- etesaṃ kulaputtānaṃ nibaddhāni paricchinnāni tisso ca paṇṇasālā tayo caṅkamā tīṇi divāṭṭhānāni tīṇi mañcapīṭhāni, ayaṃ pana samaṇo mahākāyo vuḍḍhataro maññe bhavissati, so akāle ime kulaputte senāsanā vuṭṭhāpessati, evaṃ sabbatthāpi etesaṃ aphāsu bhavissatī"ti. Taṃ anicchanto "mā tesaṃ aphāsukamakāsī"ti bhagavantaṃ vāresi. Kimpanesa jānanto vāresi, ajānantoti? ajānanto. Kiñcāpi hi Tathāgatassa paṭisandhiggahaṇato paṭṭhāya dasasahassacakkavāḷakampanādīni pāṭihāriyāni pavattiṃsu, araññavāsino pana dubbalamanussā sakammappasutā tāni sallakkhetuṃ na sakkonti, sammāsambuddho ca nāma yadā anekabhikkhusahassaparivāro byāmappabhāya asītianubyañjanehi dvattiṃsamahāpurisalakkhaṇasiriyā ca buddhānubhāvaṃ dassento vicarati, tadā ko esoti apucchitvāva jānitabbo hoti, tadā pana bhagavā @Footnote: 1 cha.Ma. vasanaṭṭhānāni cāti

--------------------------------------------------------------------------------------------- page145.

Sabbampi taṃ buddhānubhāvaṃ cīvaragabbhena paṭicchādetvā valāhakagabbhena paṭicchanno puṇṇacando viya sayameva pattacīvaramādāya aññātakavesena agamāsi. Iti naṃ ajānantova dāyapālo nivāresi. Etadavocāti thero kira mā samaṇāti dāyapālassa kathaṃ sutvāva cintesi "mayaṃ tayo janā idha viharāma, aññe pabbajitā nāma natthi, ayañca dāyapālo pabbajitena viya saddhiṃ katheti, ko nu kho bhavissatī"ti divāṭṭhānato vuṭṭhāya dvāre ṭhatvā maggaṃ olokento bhagavantaṃ addasa. Bhagavāpi therassa saha dassaneneva sarīrobhāsaṃ muñci, asītianubyañjanavirājitā byāmappabhā pasāritasuvaṇṇapaṭo viya virocittha. Thero "ayaṃ dāyapālo phaṇakataāsīvisaṃ gīvāyaṃ gahetuṃ hatthaṃ pasārento viya loke aggapuggalena saddhiṃ kathentova na jānāti, aññatarabhikkhunā viya saddhiṃ kathetīti nivārento etaṃ "mā āvuso dāyapālā"tiādivacanaṃ avoca. Tenupasaṅkamīti kasmā bhagavato paccuggamanaṃ akatvāva upasaṅkami? evaṃ Kirassa ahosi "mayaṃ tayo janā samaggavāsaṃ vasāma, sacāhaṃ ekakova paccuggamanaṃ karissāmi, samaggavāso nāma na bhavissatī"ti piyamitte gahetvāva paccuggamanaṃ karissāmi. Yathā ca bhagavā mayhaṃ piyo, evaṃ sahāyānampi me piyoti, tehi saddhiṃ paccuggamanaṃ kātukāmo sayaṃ akatvāva upasaṅkami. Keci pana tesaṃ therānaṃ paṇṇasālādvāre caṅkamanakoṭiyā bhagavato āgamanamaggo hoti, tasmā thero tesaṃ saññaṃ dadamānova gatoti. Abhikkamathāti ito āgacchatha. Pāde pakkhālesīti vikasitapadumasannibhehi jālahatthehi maṇivaṇṇaudakaṃ gahetvā suvaṇṇavaṇṇesu piṭṭhipādesu udakamabhisiñcitvā pādena pādaṃ ghaṃsanto pakkhālesi. Buddhānaṃ kāye rajojallaṃ nāma na upalimpati, kasmā pakkhālesīti? sarīrassa utuggahaṇatthaṃ, tesañca cittasampahaṃsanatthaṃ. Amhehi abhihaṭena udakena bhagavā pāde pakkhālesi, paribhogaṃ akāsīti tesaṃ bhikkhūnaṃ balavasomanassavasena cittaṃ pīṇitaṃ hoti, tasmā pakkhālesi. Āyasmantaṃ anuruddhaṃ bhagavā etadavocāti so kari tesaṃ vuḍḍhataro.

--------------------------------------------------------------------------------------------- page146.

[326] Tassa saṅgahe kate sesānaṃ katova hotīti theraññeva etaṃ kacci vo anuruddhātiādivacanaṃ avoca. Tattha kaccīti pucchanatthe nipāto. Voti sāmivacanaṃ. Idaṃ vuttaṃ hoti:- kacci anuruddhā tumhākaṃ khamanīyaṃ, iriyāpatho vo khamati, kacci yāpanīyaṃ, kacci vo jīvitaṃ yāpeti ghaṭiyati, kacci piṇḍakena na kilamatha, kacci tumhākaṃ sulabhaṃ piṇḍaṃ, sampatte vo disvā manussā uḷuṅkayāguṃ vā kaṭacchubhikkhaṃ vā dātabbaṃ maññantīti bhikkhācāravattaṃ pucchati. Kasmā? paccayena akilamantena hi sakkā samaṇadhammo kātuṃ, vattameva vā etaṃ pabbajitānaṃ. Atha tena paṭivacane dinne "anuruddhā tumhe rājapabbajitā mahāpuññā, manussā tumhākaṃ araññe vasantānaṃ adatvā kassa aññassa dātabbaṃ maññissanti, tumhe pana etaṃ bhuñjitvā kiṃ nu kho migapotakā viya aññamaññaṃ ghaṭṭentā 1- viharatha, udāhu sāmaggībhāvo vo atthī"ti sāmaggīrasaṃ pucchanto kacci pana vo anuruddhā samaggātiādimāha. Tattha khīrodakībhūtāti yathā khīrañca udakañca aññamaññaṃ saṃsandeti, visuṃ na hoti, ekattaṃ viya upeti, kacci evaṃ sāmaggīvasena ekattūpagatacittuppādā viya viharathāti pucchati. Piyacakkhūhīti mettacittaṃ paccupaṭṭhapetvā olokanacakkhūni piyacakkhūni nāma, kacci tathārūpehi cakkhūhi aññamaññaṃ sampassantā viharathāti pucchati. Tagghāti ekaṃsatthe nipāto, ekaṃsena mayaṃ bhanteti vuttaṃ hoti. Yathā kathaṃ panāti ettha yathāti nipātamattaṃ. Kathanti kāraṇapucchā. Kathaṃ pana tumhe evaṃ viharatha, kena kāraṇena viharatha, taṃ me kāraṇaṃ brūthāti vuttaṃ hoti. Mettaṃ kāyakammanti mettacittavasena pavattaṃ kāyakammaṃ. Āvi ceva raho cāti sammukhā ceva parammukhā ca. Itaresupi eseva nayo. Tattha sammukhā kāyavacīkammāni sahavāse labbhanti, itarāni vippavāse, manokammaṃ sabbattha labbhati. Yañhi sahavasantesu ekena mañcapīṭhaṃ vā dārubhaṇḍaṃ vā mattikābhaṇḍaṃ vā bahi dunnikkhittaṃ hoti, taṃ disvā kenidaṃ valañjitanti avaññaṃ akatvā attanā dunnikkhittaṃ viya gahetvā paṭisāmentassa @Footnote: 1 cha.Ma. saṃghaṭṭentā

--------------------------------------------------------------------------------------------- page147.

Paṭijaggitabbayuttaṃ vā pana ṭhānaṃ paṭijaggantassa sammukhā mettaṃ kāyakammaṃ nāma hoti. Ekasmiṃ pakkante tena dunnikkhittaṃ senāsanaparikkhāraṃ tatheva nikkhipantassa paṭijaggitabbayuttaṭṭhānaṃ vā pana paṭijaggantassa parammukhā mettaṃ kāyakammaṃ nāma hoti. Saha vasantassa pana therehi 1- saddhiṃ madhuraṃ sammodanīyaṃ kathaṃ paṭisanthāraṃ sāraṇīyaṃ kathaṃ dhammakathaṃ sarabhaññaṃ sākacchaṃ pañhāpucchanaṃ pañhāvissajjananti evamādikaraṇe sammukhā mettaṃ vacīkammaṃ nāma hoti. Theresu pana pakkantesu mayhaṃ piyasahāyo nandiyatthero kimbilatthero 2- evaṃ sīlasampanno evaṃ ācārasampannotiādiguṇakathaṃ parammukhā mettaṃ vacīkammaṃ nāma hoti. Mayhaṃ piyamitto nandiyatthero kimbilatthero 2- avero 3- hotu, abyāpajjho 4- sukhī hotūti evaṃ samannāharato pana sammukhāpi parammukhāpi mettaṃ manokammaṃ nāma hotiyeva. Nānā hi kho no bhante kāyāti kāyañhi piṭṭhaṃ viya mattikā viya ca omadditvā ekato kātuṃ na sakkā. Ekañca pana maññe cittanti cittaṃ pana no hitaṭṭhena nirantaraṭṭhena aviggahaṭṭhena samaggaṭṭhena ekamevāti dasseti. Kathampanetaṃ sakaṃ cittaṃ nikkhipitvā itaresaṃ cittavasena vattiṃsūti? ekassa patte Malaṃ uṭṭhahati, ekassa cīvaraṃ kiliṭṭhaṃ hoti, ekassa paribhaṇḍakammaṃ hoti. Tattha yassa patte malaṃ uṭṭhitaṃ, tena mamāvuso patte malaṃ uṭṭhitaṃ pacituṃ vaṭṭatīti vutte itare mayhaṃ cīvaraṃ kiliṭṭhaṃ dhovitabbaṃ, mayhaṃ paribhaṇḍaṃ kātabbanti avatvā araññaṃ pavisitvā dārūni āharitvā chinditvā pattakaṭāhe paribhaṇḍaṃ katvā 5- pattaṃ pacitvā 5- tato paraṃ cīvaraṃ vā dhovanti, paribhaṇḍaṃ vā karonti. Mamāvuso cīvaraṃ kiliṭṭhaṃ dhovituṃ vaṭṭati, mama paṇṇasālā uklāpā paribhaṇḍaṃ kātuṃ vaṭṭatīti paṭhamataraṃ ārocitepi eseva nayo. [327] Sādhu sādhu anuruddhāti bhagavā heṭṭhā na ca mayaṃ bhante piṇḍakena kilamimhāti vutte na sādhukāramadāsi. Kasmā? ayañhi kabaḷiṅkārāhāro @Footnote: 1 cha.Ma. tehi 2 cha.Ma. kimilatthero 3 Ma. arogo @4 cha.Ma. abyāpajjo 5-5 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page148.

Nāma imesaṃ sattānaṃ apāyalokepi devamanussalokepi āciṇṇasamāciṇṇova. Ayampana lokasannivāso yebhuyyena vivādapakkhando, apāyalokepi devamanussalokepi ime sattā paṭiviruddhā eva, etesaṃ sāmaggīkālo dullabho, kadācideva hotīti samaggasaṃvāsassa dullabhattā idha bhagavā sādhukāramadāsi. Idāni tesaṃ appamādalakkhaṇaṃ pucchanto kacci pana vo anuruddhātiādimāha. Tattha voti nipātamattaṃ, paccattavacanaṃ vā, kacci tumheti attho. Amhākanti amhesu tīsu janesu. Piṇḍāya paṭikkamatīti gāme piṇḍāya caritvā paccāgacchati. Avakkārapātinti atirekapiṇḍapātaṃ apanetvā ṭhapanatthāya ekaṃ samuggapātiṃ dhovitvā ṭhapeti. Yo pacchāti te kira therā na ekatova bhikkhācāraṃ pavisanti, phalasamāpattiratā hete. Pātova sarīrapaṭijagganaṃ katvā vattappaṭipattiṃ pūretvā senāsanaṃ pavisitvā kālaparicchedaṃ katvā phalasamāpattiṃ appetvā nisīdanti. Tesu yo paṭhamataraṃ nisinno attano kālaparicchedavasena paṭhamataraṃ uṭṭhāti, so piṇḍāya caritvā paṭinivatto bhattakiccaṭṭhānaṃ āgantvā jānāti "dve bhikkhū pacchā, ahaṃ paṭhamataraṃ āgato"ti. Atha pattaṃ pidahitvā āsanapaññāpanādīni katvā yadi patte paṭivisamattameva hoti, nisīditvā bhuñjati. Yadi atirekaṃ hoti, avakkārapātiyaṃ pakkhipitvā pātiṃ pidhāya bhuñjati. Katabhattakicco pattaṃ dhovitvā nirodakaṃ 1- katvā thavikāya osāpetvā 2- āsanāni ukkhipitvā 2- pattacīvaraṃ gahetvā attano vasanaṭṭhānaṃ pavisati. Dutiyopi āgantvāva jānāti "eko paṭhamaṃ āgato, eko pacchato"ti. So sace patte bhattaṃ pamāṇameva hoti, bhuñjati. Sace mandaṃ, avakkārapātito gahetvā bhuñjati. Sace atirekaṃ hoti, avakkārapātiyaṃ pakkhipitvā pamāṇameva bhuñjitvā purimatthero viya vasanaṭṭhānaṃ pavisati. Tatiyopi āgantvāva jānāti "dve paṭhamaṃ āgatā, ahaṃ pacchato"ti. Sopi dutiyatthero viya bhuñjitvā katabhattakicco pattaṃ dhovitvā nirodakaṃ katvā thavikāya osāpetvā āsanāni ukkhipitvā paṭisāmeti, pānīyaghaṭe vā paribhojanīyaghaṭe vā avasesaudakaṃ chaḍḍetvā ghaṭe nikujjitvā avakkārapātiyaṃ sace avasesabhattaṃ hoti, taṃ vuttanayena haritvā 3- @Footnote: 1 cha.Ma. vodakaṃ. evamuparipi 2-2 cha.Ma. ime pāṭhā na dissanti 3 cha.Ma. jahitvā

--------------------------------------------------------------------------------------------- page149.

Pātiṃ dhovitvā paṭisāmeti, bhattaggaṃ sammajjati, tato kacavaraṃ chaḍḍetvā sammajjaniṃ ukkhipitvā upacikāhi muttaṭṭhāne ṭhapetvā pattacīvaraṃ ādāya vasanaṭṭhānaṃ pavisati. Idaṃ therānaṃ bahivihāre araññe bhattakiccakaraṇaṭṭhāne bhojanasālāvattaṃ. Idaṃ sandhāya "yo pacchā"tiādi vuttaṃ. Yo passatītiādi pana nesaṃ antovihāre vattanti veditabbaṃ. Tattha vaccaghaṭanti ācamanakumbhiṃ. Rittanti rittakaṃ. Tucchakanti tasseva vevacanaṃ. Avisayhanti ukkhipituṃ asakkuṇeyyaṃ, atibhāriyaṃ. Hatthavikārenāti hatthasaññāya. Te kira pānīyaghaṭādīsu yaṅkiñci tucchakaṃ gahetvā pokkharaṇiṃ gantvā anto ca bahi ca dhovitvā udakaṃ parissāvitvā 1- tīre ṭhapetvā aññaṃ bhikkhuṃ hatthavikārena āmantenti, odissa vā anodissa vā saddaṃ na karonti. Kasmā odissa saddaṃ na karonti? taṃ bhikkhuṃ saddo bādheyyāti. Kasmā anodissa saddaṃ na karonti? anodissa sadde dinne "ahaṃ pure ahaṃ pure"ti dvepi nikkhameyyuṃ, tato dvīhi kattabbakamme tatiyassa kammacchedo bhaveyya. Saṃyatapadasaddo pana hutvā aparassa bhikkhuno divāṭṭhānasantikaṃ gantvā tena diṭṭhabhāvaṃ ñatvā hatthasaññaṃ karoti, tāya saññāya itaro āgacchati, tato dve janā hatthena hatthaṃ saṃsibbantā dvīsu hatthesu ṭhapetvā upaṭṭhapenti. Taṃ sandhāyāha "hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghikena upaṭṭhapemā"ti. Pañcāhikaṃ kho panāti cātuddase paṇṇarase aṭṭhamiyanti idantāva pakatidhammassavanameva, taṃ akhaṇḍaṃ katvā pañcame pañcame divase dve therā nātivikāle nhāyitvā anuruddhattherassa vasanaṭṭhānaṃ gacchanti. Tattha tayopi nisīditvā tiṇṇaṃ piṭakānaṃ aññatarasmiṃ aññamaññaṃ pañhaṃ pucchanti, aññamaññaṃ vissajjenti, tesaṃ evaṃ karontānaṃyeva aruṇaṃ uggacchati. Taṃ sandhāyetaṃ vuttaṃ. 2- "kacci pana vo anuruddhā appamattā ātāpino pahitattā viharathā"ti. 2- Ettāvatā therena bhagavatā appamādalakkhaṇaṃ pucchitena pamādaṭṭhānesuyeva appamādalakkhaṇaṃ vissajjitaṃ @Footnote: 1 cha.Ma. parissāvetvā 2-2 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page150.

Hoti. Aññesañhi bhikkhūnaṃ bhikkhācārapavisanakālo nikkhamanakālo nivāsanaparivattanaṃ cīvarapārupanaṃ antogāme piṇḍāya caraṇaṃ dhammakathanaṃ anumodanaṃ gāmato nikkhamitvā bhattakiccakaraṇaṃ pattadhovanaṃ pattaosāpanaṃ pattacīvarapaṭisāmananti papañcakaraṇaṭṭhānāni etāni, tasmā thero amhākaṃ ettakaṃ ṭhānaṃ muñcitvā pamādakālo nāma natthīti dassento pamādaṭṭhānesuyeva appamādalakkhaṇaṃ vissajjesi. [328] Athassa bhagavā sādhukāraṃ datvā paṭhamajjhānaṃ pucchanto puna atthi pana votiādimāha. Tattha uttarimanussadhammāti manussadhammato uttari. Alamariyañāṇadassanavisesoti ariyabhāvakaraṇasamatthako ñāṇadassanaviseso. 1- Kiñhi no siyā bhanteti kasmā bhante nādhigato bhavissati, adhigatoyevāti. Yāvadevāti yāva eva. [329] Evaṃ paṭhamajjhānādhigame byākate dutiyajjhānādīni pucchanto etassa pana votiādimāha. Tattha samatikkamāyāti samatikkamatthāya. Paṭipassaddhiyāti paṭipassaddhatthāya. Sesaṃ sabbattha vuttanayeneva veditabbaṃ. Pacchimapañhe pana lokuttarañāṇadassanavasena adhigatanirodhasamāpattiṃ pucchanto alamariyañāṇadassana- visesoti āha. Theropi pucchānurūpeneva byākāsi. Tattha yasmā vedayitasukhato avedayitasukhaṃ santataraṃ paṇītataraṃ hoti, tasmā aññaṃ phāsuvihāraṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassāmāti āha. [330] Dhammiyā kathāyāti sāmaggirasānisaṃsapaṭisaṃyuttāya dhammiyā kathāya. Sabbepi te catūsu saccesu pariniṭṭhitakiccā, tena tesaṃ paṭivedhatthāya kiñci kathetabbaṃ natthi. Sāmaggirasena 2- pana ayañca ayañca ānisaṃsoti sāmaggirasānisaṃsameva tesaṃ bhagavā kathesi. Bhagavantaṃ anusaṃyāyitvāti anugantvā. Te kira bhagavato pattacīvaraṃ gahetvā thokaṃ agamaṃsu, atha bhagavā vihārapariveṇapariyantaṃ gatakāle "āharatha me pattacīvaraṃ, tumhe idheva tiṭṭhathā"ti pakkāmi. Tato paṭinivattitvāti tato ṭhitaṭṭhānato nivattitvā. Kiṃ nu kho mayaṃ āyasmatoti bhagavantaṃ nissāya @Footnote: 1 cha.Ma..... samattho ñāṇaviseso 2 Sī. sāmaggivāsena, Ma. sāmaggirase

--------------------------------------------------------------------------------------------- page151.

Pabbajjādīni adhigantvāpi attano guṇakathāya aṭṭiyamānā adhigamappicchatāya āhaṃsu. Imāsañca imāsañcāti paṭhamajjhānādīnaṃ lokiyalokuttarānaṃ. Cetasā ceto paricca viditoti ajja me āyasmanto lokiyasamāpattiyā vītināmesuṃ, ajja lokuttarāyāti evaṃ cittena cittaṃ paricchinditvā viditaṃ. Devatāpi meti bhante anuruddha ajja ayyo nandiyatthero, ajja ayyo kimbilatthero 1- imāya ca imāya ca samāpattiyā vītināmesīti evamārocesunti attho. Pañhābhipuṭṭhenāti taṃpi mayā sayaṃ viditanti vā devatāhi ārocitanti vā ettakeneva mukhaṃ me sajjanti. Kathaṃ samuṭṭhāpetvā apuṭṭheneva me na kathitaṃ. Bhagavatā pana pañhābhipuṭṭhe pañhaṃ abhipucchitena satā byākataṃ, tatra me kiṃ na rocathāti āha. [331] Dīghoti "maṇi mānicaro 2- dīgho, atho serīsako sahā"ti 3- evaṃ āgato aṭṭhavīsatiyā yakkhasenāpatīnaṃ abbhantaro eko devarājā. Parajanoti tasseva yakkhassa nāmaṃ. Yena bhagavā tenupasaṅkamīti so kira vessavaṇena pesito etaṃ ṭhānaṃ gacchanto bhagavantaṃ sayaṃ pattacīvaraṃ gahetvā giñjakāvasathato gosiṅgasālavanassa antare disvā bhagavā attanā pattacīvaraṃ gahetvā gosiṅgasālavane tiṇṇaṃ kulaputtānaṃ santikaṃ gacchati. Ajja mahatī dhammadesanā bhavissati. Mayāpi tassā desanāya bhāginā bhavitabbanti adissamānena kāyena satthu padānupadiko gantvā avidūre ṭhatvā dhammaṃ sutvā satthari gacchantepi na gato, "ime therā kiṃ karissantī"ti dassanatthaṃ pana tattheva ṭhito. Atha te dve there anuruddhattheraṃ palibodhante 4- disvā ime therā bhagavantaṃ nissāya pabbajjādayo sabbaguṇe adhigantvāpi bhagavatova maccharāyanti, na sahanti, ativiya nilīyanti paṭicchādenti, na idāni tesaṃ paṭicchādetuṃ dassāmi, paṭhavito yāva brahmalokā etesaṃ guṇe pakāsessāmī"ti cintetvā yena bhagavā tenupasaṅkami. Lābhā vata bhanteti ye bhante vajjiraṭṭhavāsino bhagavantañca ime ca tayo kulaputte passituṃ labhanti, vandituṃ labhanti, deyyadhammaṃ dātuṃ labhanti, dhammaṃ @Footnote: 1 cha.Ma. kimilatthero 2 cha.Ma. māṇivaro 3 dī. pāṭi. 11/293/187 āṭānāṭiyasutta @4 cha.Ma. paliveṭhente, Ma. palivedhante

--------------------------------------------------------------------------------------------- page152.

Sotuṃ labhanti, tesaṃ lābhā bhante vajjīnanti attho. Saddaṃ sutvāti so kira attano yakkhānubhāvena mahantaṃ saddaṃ katvā sakalaṃ vajjiraṭṭhaṃ ajjhottharanto taṃ vācaṃ nicchāresi. Tena cassa tesu tesu rukkhapabbatādīsu adhivatthā bhummā devatā saddaṃ assosuṃ. Taṃ sandhāya vuttaṃ "saddaṃ sutvā"ti. Anussāvesunti mahantaṃ saddaṃ sutvā sāvesuṃ. Esa nayo sabbattha. Yāva brahmalokāti yāva akaniṭṭhabrahmalokā. Tañcepi kulanti "amhākaṃ kulato nikkhamitvā ime kulaputtā pabbajitvā 1- evaṃ sīlavanto guṇavanto ācārasampannā kalyāṇadhammā"ti evaṃ tañcepi kulaṃ ete tayo kulaputte pasannacittaṃ anussareyyāti evaṃ sabbattha attho daṭṭhabbo. Iti bhagavā yathānusandhināva desanaṃ niṭṭhapesīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya cūḷagosiṅgasuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 8 page 142-152. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3643&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3643&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=361              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=6696              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=7808              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=7808              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]