ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

page141.

Ajitoti tassa nāmaṃ. Kesakambalaṃ dhāretīti kesakambalo. Iti nāmadvayaṃ saṃsandetvā "ajito kesakambalo"ti vuccati. Tattha kesakambalo nāma manussakesehi katakambalo, tato paṭikiṭṭhataraṃ vatthaṃ nāma natthi. Yathāha "seyyathāpi bhikkhave yāni kānici tantāvutānaṃ vatthānaṃ kesakambalo tesaṃ paṭikiṭṭho akkhāyati, kesakambalo bhikkhave sīte sīto uṇhe uṇho dubbaṇṇo duggandho dukkhasamphasso"ti. 1- `pakudho'ti Tassa nāmaṃ. Kaccāyanoti gottaṃ. Iti nāmagottaṃ saṃsandetvā "pakudho kaccāyano"ti vuccati. Sītūdakapaṭikkhittako esa, vaccaṃ katvāpi udakakiccaṃ na karoti, uṇhodakaṃ vā kañjiyaṃ vā labhitvā karoti, nadiṃ vā maggodakaṃ vā atikkamma "sīlaṃ me bhinnan"ti vālikaṃ thūpikaṃ katvā sīlaṃ adhiṭṭhāya gacchati, evarūpo nissirikaladdhiko esa. Sañjayoti tassa nāmaṃ. Velaṭṭhassa puttoti velaṭṭhaputto. Amhākaṃ ganthanakileso palibandhanakileso 2- natthi, kilesagantharahitā mayanti evaṃ vāditāya laddhanāmavasena nigantho. Nāṭassa puttoti nāṭaputto. Abbhaññiṃsūti yathā tesaṃ paṭiññā, tatheva jāniṃsu. Na jāniṃsūti. 3- Idaṃ vuttaṃ hoti:- sace nesaṃ sā paṭiññā niyyānikā sabbe abbhaññiṃsu. No ce, niyyānikā na abbhaññiṃsu. Tasmā kintesaṃ paṭiññā niyyānikā aniyyānikāti, ayametassa pañhassa attho. Atha bhagavā nesaṃ aniyyānikabhāvakathanena atthābhāvato alanti paṭikkhipitvā upamāya atthapadaṃ vedento 4- dhammameva desetuṃ dhammante brāhmaṇa desessāmītiādimāha. [320] Tattha sacchikiriyāyāti sacchikaraṇatthaṃ. Na chandaṃ janetīti kattukamyatāchandaṃ na janeti. 5- Na vāyamatīti vāyāmaṃ parakkamaṃ na karoti. Olīnavuttiko ca hotīti līnajjhāsayo hoti. Sāthilikoti sithilaggāhī, sāsanaṃ sithilaṃ katvā gaṇhāti, daḷhaṃ na gaṇhāti. @Footnote: 1 aṅ. tika. 20/138/279 kesakambalasutta 2 cha.Ma. palibujjhana.... @3 cha.Ma. ayaṃ pāṭho na dissati 4 cha.Ma. atthaṃ pavedento 5 cha.Ma. na janayati

--------------------------------------------------------------------------------------------- page142.

[323] Idha brāhmaṇa bhikkhu vivicceva kāmehīti kathaṃ ime paṭhamajjhānādidhammā ñāṇadassanena uttaritarā jātāti? nirodhapādakattā. Heṭṭhā paṭhamajjhānādidhammā hi vipassanāpādakā, idha nirodhapādakā, tasmā uttaritarāti 1- veditabbā. Iti bhagavā idaṃpi suttaṃ yathānusandhināva niṭṭhapesi. Desanāvasāne brāhmaṇo saraṇesu patiṭṭhitoti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya cūḷasāropamasuttavaṇṇanā niṭṭhitā. Tatiyavaggavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 8 page 141-142. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3608&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3608&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=353              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=6505              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=7582              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=7582              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]