ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

page22.

So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhipi kāraṇehi puthujjano. Yathāha:- puthu kilese janentīti puthujjanā, iti puthu vihatasakkāyadiṭṭhikāti puthujjanā, puthu satthārānaṃ mukhullokikāti puthujjanā, puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhantīti puthujjanā, puthu nānāsantāpehi santappantīti puthujjanā, puthu nānāpariḷāhehi paridayhantīti puthujjanā, puthu pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhopannā. Laggā laggitā palibuddhāti puthujjanā, puthu pañcanīvaraṇehi āvutā nivutā ophutā pihitā paṭicchannā paṭikujjitāti puthujjanāti. 1- Puthūnaṃ vā gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattāti puthujjanā. Puthu vā ayaṃ visuṃyeva saṅkhaṃ gato visaṃsaṭṭho sīlasuttādiguṇayuttehi ariyehi janotipi puthujjano. Evametehi "assutavā puthujjano"ti dvīhi padehi ye te:- duve puthujjanā vuttā buddhenādiccabandhunā. Andho puthujjano eko kalyāṇeko puthujjanoti dve ye puthujjanā, 2- tesu andhaputhujjano vutto hotīti veditabbo, ariyānaṃ adassāvīti ādīsu ariyāti ārakattā kilesehi, anaye na iriyanato, aye iriyanato, sadevakena ca lokena araṇīyato buddhā ca paccekabuddhā ca buddhasāvakā ca vuccanti, buddhā eva vā idha ariyā. Yathāha "sadevake bhikkhave loke .pe. Tathāgato ariyoti vuccatī"ti. 3- Sappurisāti ettha ca paccekabuddhā tathāgatasāvakā ca "sappurisā"ti veditabbā. Te hi lokuttaraguṇayogena sobhanā purisāti sappurisā. Sabbeva vā ete dvedhāpi vuttā. Buddhāpi hi ariyā ca sappurisā ca paccekabuddhasāvakāpi. Yathāha:- @Footnote: 1 cha.Ma., khu. mahā. 29/239/179 tissametteyyasuttaniddesa 2 cha.Ma. dve @puthujjanā vuttā. 3 saṃ. mahā. 19/1098/380 lokasutta

--------------------------------------------------------------------------------------------- page23.

Yo ye kataññū katavedi dhīro kalyāṇamitto daḷhabhatti ca hoti dukkhitassa sakkacca karoti kiccaṃ tathāvidhaṃ sappurisaṃ vadantīti 1- kalyāṇamitto dabhabhatti ca hotīti ettāvatā hi buddhasāvako vutto, kataññutādīhi paccekabuddhabuddhāti. Idāni yo tesaṃ ariyānaṃ adassanasīlo, na ca dassane sādhukārī, so ariyānaṃ adassāvīti veditabbo. So ca cakkhunā adassāvī ñāṇena adassāvīti duvidho, tesu ñāṇena adassāvī idha adhippeto maṃsacakkhunā hi dibbacakkhunā vā ariyā diṭṭhāpi adiṭṭhāva honti, tesaṃ cakkhūnaṃ vaṇṇamattagahaṇato, na ariyabhāvagocarato. Soṇasigālādayopi ca cakkhunā ariye passanti, na ca te ariyānaṃ dassāvino. Tatrīdaṃ vatthu:- cittalatāpabbatavāsino kira khīṇāsavattherassa upaṭṭhāko vuḍḍhapabbajito ekadivasaṃ therena saddhiṃ piṇḍāya caritvā therassa pattacīvaraṃ gahetvā piṭṭhito āgacchanto theraṃ pucchi "ariyā nāma bhante kīdisā"ti. Thero āha "idhekacco mahallako ariyānaṃ pattacīvaraṃ gahetvā vattapaṭivattaṃ 2- katvā saha carantopi neva ariye jānāti. Evaṃ dujjānā āvuso ariyā"ti. Evaṃ vuttepi so neva aññāsi. Tasmā na cakkhunā dassanaṃ dassanaṃ, ñāṇena dassanameva dassanaṃ. Yathāha "kinte vakkali iminā pūtikāyena diṭṭhena, yo kho vakkali dhammaṃ passati, so maṃ passatī"ti. 3- Tasmā cakkhunā passantopi ñāṇena ariyehi diṭṭhaṃ aniccādilakkhaṇaṃ apassanto ariyādhigatañca dhammaṃ anadhigacchanto ariyakaraṇadhammānaṃ ariyabhāvassa ca adiṭṭhattā "ariyānaṃ adassāvī"ti veditabbo. Ariyadhammassa akovidoti satipaṭṭhānādibhede ariyadhamme akusalo. Ariyadhamme avinītoti ettha pana:- @Footnote: 1 khu.jā. cattālīsa. 27/2466/541 sarabhaṅgajātaka (syā) 2 cha.Ma. vattapaṭivattiṃ. @3 saṃ. khandha. 17/87/96 vakkalisutta.

--------------------------------------------------------------------------------------------- page24.

Duvidho vinayo nāma ekamekettha pañcadhā abhāvato tassa ayaṃ "avinīto"ti vuccati. Ayaṃ hi saṃvaravinayo pahānavinayoti duvidho vinayo. Ettha ca duvidhepi vinaye ekameko 1- vinayo pañcadhā bhijjati. Saṃvaravinayopi hi sīlasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro viriyasaṃvaroti pañcavidho. Pahānavinayopi tadaṅgappahānaṃ vikkhambhanappahānaṃ samucchedappahānaṃ paṭipassaddhippahānaṃ nissaraṇappahānanti pañcavidho. Tattha "iminā pātimokkhasaṃvarena upeto hoti samupeto"ti 2- ayaṃ vuccati sīlasaṃvaro. "rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjatī"ti 3- ayaṃ satisaṃvaro. "yāni sotāni lokasmiṃ (ajitāti bhagavā) sati tesaṃ nivāraṇaṃ sotānaṃ saṃvaraṃ brūmi paññāyete pithiyyare"ti 4- ayaṃ ñāṇasaṃvaro. "khamo hoti sītassa uṇhassā"ti 5- ayaṃ khantisaṃvaro. "uppannaṃ kāmavitakkaṃ nādhivāsetī"ti 6- ayaṃ viriyasaṃvaro. Sabbopi cāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyavacīduccaritādīnaṃ saṃvaraṇato "saṃvaro"ti, vinayanato "vinayo"ti vuccati. Evaṃ tāva saṃvaravinayo pañcadhā bhijjatīti veditabbo. Tathāyaṃ nāmarūpaparicchedādīsu vipassanāñāṇesu paṭipakkhabhāvato dīpālokeneva tamassa tena tena vipassanāñāṇena tassa tassa aṅgassa 7- pahānaṃ. Seyyathīdaṃ? nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, @Footnote: 1 ekekotī padaṃ sundarataraṃ 2 abhi. vibhaṅga 35/511/296 jhānavibhaṅga @3 dī. Sī. 9/213/70, Ma. mū. 12/349/360, saṃ. saḷā. 18/317/220 (syā.), aṅ. tika. @20/16/108 apaṇṇakasutta 4. khu. su. 25/1042/532 @5 Ma.mū. 12/24/14, aṅ. catukka. 21/114/134, aṅ. pañcaka. 22/140/183 (syā) @6. Ma.mū. 12/26/15, aṅ. catukka. 21/114/133, aṅ. pañcaka. 22/140/182 rājavagga. @7. cha.Ma. anatthassa

--------------------------------------------------------------------------------------------- page25.

Tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathibhāvassa, kalāpasammasanena "ahaṃ mamā"ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññā, ādīnavadassanena assādasaññāya, nibbidānupassanāya abhiratisaññāya, muñcitukāmatāñāṇena amuñcitukāmatāya, upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvassa, gotrabhunā saṅkhāranimittagāhassa pahānaṃ, etaṃ tadaṅgappahānaṃ nāma. Yampana upacārasamādhibhedena samādhinā pavattibhāvanivāraṇato ghaṭappahāreneva udakapiṭṭhe sevālassa tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, etaṃ vikkhambhanappahānaṃ nāma. Yaṃ pana catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggabhāvato attano santāne "diṭṭhigatānaṃ pahānāyā"ti ādinā 1- nayena vuttassa samudayapakkhittassa kilesagaṇassa accantaṃ appavattibhāvena pahānaṃ, idaṃ samucchedappahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭipassaddhattaṃ kilesānaṃ, etaṃ paṭipassaddhippahānaṃ nāma. Yaṃ sabbasaṅkhatanissattattā pahīnasabbasaṅkhataṃ nibbānaṃ, etaṃ nissaraṇappahānaṃ nāma sabbaṃpi cetaṃ pahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayaṭṭhena vinayo, tasmā pahānavinayoti vuccati. Taṃtaṃpahānato vā tassa tassa vinayassa sambhavanato cetaṃ "pahānavinayo"ti vuccati. Evaṃ pahānavinayopi pañcadhā bhijjatīti veditabbo. Evamayaṃ saṅkhepato duvidho bhedato ca dasavidho vinayo bhinnasaṃvarattā pahātabbassa ca appahīnattā yasmā etassa assutavato puthujjanassa natthi, tasmā abhāvato tassa ayaṃ "avinīto"ti vuccatīti. Esa nayo sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinītoti etthāpi. Nānākaraṇañhi 2- @Footnote: 1 abhi. saṅgaṇi. 34/277/84 lokuttarakusala 2 cha.Ma., i. ninnānākaraṇañhi

--------------------------------------------------------------------------------------------- page26.

Ekaṃ atthato. Yathāha "yeva te ariyā teva te sappurisā, yeva te sappurisā, teva te ariyā, yo eva so ariyānaṃ dhammo, so eva so sappurisānaṃ dhammo, yo eva so sappurisānaṃ dhammo, so eva so ariyānaṃ dhammo, yeva te ariyānaṃ vinayā, teva te sappurisānaṃ vinayā, yeva te sappurisānaṃ vinayā, teva te ariyānaṃ vinayā, ariyeti vā sappuriseti vā ariyadhammeti vā sappurisadhammeti vā ariyavinayeti vā sappurisavinayeti vā esese eke ekatthe same samabhāge tajjāte taññevā"ti. Kasmā pana bhagavā "sabbadhammamūlapariyāyaṃ vo bhikkhave desissāmī"ti vatvā taṃ adesetvā va "idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī"ti evaṃ puthujjanaṃ niddisīti. Puggalādhiṭṭhānāya dhammadesanāya taṃ atthaṃ āvīkātuṃ. Bhagavato hi dhammādhiṭṭhānā dhammadesanā, dhammādhiṭṭhānā puggaladesanā, puggalādhiṭṭhānā puggaladesanā, puggalādhiṭṭhānā dhammadesanāti dhammapuggalavaseneva tāva catubbidhā desanā. Tattha "tisso imā bhikkhave vedanā. Katamā tisso? sukhā vedanā Dukkhā vedanā adukkhamasukhā vedanā, imā kho bhikkhave tisso vedanā"ti 1- evarūpī dhammādhiṭṭhānā dhammadesanā veditabbā. "../../bdpicture/chadhāturo 2- puriso chaphassāyatano aṭṭhārasamanopavicāro caturādhiṭṭhāno"ti 3- evarūpī dhammādhiṭṭhānā puggaladesanā. "tayome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? andho Ekacakkhu dvicakkhu. Katamo ca bhikkhave puggalo andho"ti 4- evarūpī puggalādhiṭṭhānā puggaladesanā. "katamañca bhikkhave duggatibhayaṃ? idha bhikkhave ekacco iti paṭisañcikkhati "kāyaduccaritassa kho pāpako vipāko abhisamparāyaṃ .pe. Suddhamattānaṃ pariharati. Idaṃ vuccati bhikkhave duggatibhayan"ti 5- evarūpī puggalādhiṭṭhānā dhammadesanā. @Footnote: 1 saṃ. saḷā. 18/349 ādi/255 vedanāsaṃyutta (syā) 2 Ma. chadhātuyo. @3 Ma. upari. 14/343/306 dhātuvibhaṅgasutta 4 aṅ. tika. 20/29/123 andhasutta @5 aṅ. catukka. 21/121/139 attānuvādasutta

--------------------------------------------------------------------------------------------- page27.

Svāyaṃ idha yasmā puthujjano apariññātabbatthuko 1- apariññātamūlikā ca idhādhippetānaṃ sabbadhammānaṃ mūlabhūtā maññanā hoti, tasmā puthjjanaṃ dassetvā puggalādhiṭṭhānāya desanāya atthaṃ 2- āvīkātuṃ "idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī"ti evaṃ puthujjanaṃ niddisīti veditabbo. Paṭhavīvāravaṇṇanā evaṃ puthujjanaṃ dassetvā 3- idāni tassa paṭhavīādīsu vatthūsu sabbasakkāyadhammajanikaṃ maññanaṃ dassento paṭhaviṃ paṭhavitotiādimāha. Tattha lakkhaṇapaṭhavī sasambhārapaṭhavī ārammaṇapaṭhavī sammatipaṭhavīti catubbidhā paṭhavī. Tāsu "katamā ca āvuso ajjhattikā paṭhavīdhātu? yaṃ ajjhattaṃ paccattaṃ Kakkhaḷaṃ kharigatan"ti ādīsu 4- vuttā lakkhaṇapaṭhavī. "paṭhaviṃ khaṇeyya vā khaṇāpeyya vā"ti ādīsu 5- vuttā sasambhārapaṭhavī. Ye ca kesādayo vīsatikoṭṭhāsā ayolohādayo ca bāhirā, sā hi vaṇṇādīhi sambhārehi saddhiṃ paṭhavīti sasambhārapaṭhavī. "paṭhavīkasiṇameko sañjānātī"ti ādīsu 6- āgatā pana ārammaṇapaṭhavī nimittapaṭhavītipi vuccati. Paṭhavīkasiṇajjhānalābhī devaloke nibbatto āgamanavasena paṭhavīdevatāti nāmaṃ labhati ayaṃ sammatipaṭhavīti veditabbā. Sā sabbāpi idha labbhati. Tāsu yaṅkiñci paṭhaviṃ ayaṃ puthujjano paṭhavito sañjānāti, paṭhavīti sañjānāti, paṭhavībhāvena sañjānāti, lokavohāraṃ gahetvā saññāvipallāsena sañjānāti paṭhavīti. Evaṃ paṭhavībhāvaṃ amuñcantoyeva vā evaṃ 7- "sattoti vā sattassā"ti vā ādinā nayena sañjānāti. Kasmā evaṃ sañjānātīti na vattabbaṃ. Ummattako viya hi puthujjano. So yaṅkiñci yena kenaci ākārena gaṇhāti. Ariyānaṃ adassāvitādibhedameva vā ettha kāraṇaṃ. Yaṃ vā parato "apariññātaṃ tassā"ti vadantena bhagavatā va vuttaṃ. @Footnote: 1 cha.Ma. apariññātavatthuko 2 cha.Ma., i. taṃ atthaṃ. 3 cha.Ma., i. niddisitvā. @4 abhi. vibhaṅga. 35/173/96 dhātuvibhaṅga. 5 vinaYu. mahāvi. 2/28/158 pācittiyakaṇḍa. @6 dī. pāṭi. 11/346/237 saṅgītisutta 7 cha.Ma., i etaṃ.

--------------------------------------------------------------------------------------------- page28.

Paṭhaviṃ paṭhavito saññatvāti so taṃ paṭhaviṃ evaṃ viparītasaññāya sañjānitvā, "saññānidānā hi papañcasaṅkhā"ti 1- vacanato aparabhāge thāmappattehi taṇhāmānadiṭṭhipapañcehi idha maññanānāmena vuttehi maññati kappeti vikappeti, nānappakārato aññathā gaṇhati. Tena vuttaṃ "paṭhaviṃ maññatī"ti. Evaṃ maññañato cassa tā maññanā oḷārikena nayena dassetuṃ "yā ayaṃ kesā lomā"ti ādinā nayena vīsatibhedā ajjhattikā paṭhavī vuttā, yā cāyaṃ vibhaṅge `tattha katamā bāhirā paṭhavīdhātu,? yaṃ bāhiraṃ kakkhaḷaṃ kharigataṃ kakkhaḷattaṃ kakkhaḷabhāvo bahiddhā anupādinnaṃ, seyyathīdaṃ? ayo lohaṃ tipu sīsaṃ sajjhu muttā maṇi veḷuriyaṃ *- saṅkho silā pabāḷaṃ rajaṭaṃ jātarūpaṃ lohitaṅko masāragallaṃ tiṇaṃ kaṭṭhaṃ sakkharā vālikā *- kathalaṃ bhūmi pāsāṇo pabbato"ti 2- evaṃ bāhirā paṭhavī vuttā, yā ca ajjhattārammaṇattike nimittapaṭhavī taṃ gahetvā ayaṃ atthayojanā vuccati. Paṭhaviṃ maññatīti tīhi maññanāhi ahaṃ paṭhavīti maññati, mama paṭhavīti maññati, paro paṭhavīti maññati, parassa paṭhavīti maññati, athavā ajjhattikaṃ paṭhaviṃ taṇhāmaññanāya maññati, mānamaññanāya maññati, diṭṭhimaññanāya maññati. Kathaṃ? ayañhi kesādīsu chandarāgaṃ janeti kese assādeti abhinandati abhivadati ajjhosāya tiṭṭhati. Lome nakhe dante tacaṃ aññataraṃ vā pana rajanīyaṃ vatthuṃ. Evaṃ ajjhattikaṃ paṭhaviṃ taṇhāmaññanāya maññati. Iti me kesā siyuṃ anāgatamaddhānaṃ. Iti lomāti ādinā vā pana nayena tattha nandiṃ samannāneti. "imināhaṃ sīlena vā .pe. Brahmacariyena vā evaṃ siniddhamudusukhumanīlakeso bhavissāmī"ti ādinā vā pana nayena appaṭiladdhānaṃ paṭilābhāya cittaṃ paṇidahati. Evampi ajjhattikaṃ paṭhaviṃ taṇhāmaññanāya maññati. Tathā attano kesādinaṃ sampattiṃ vā vipattiṃ vā nissāya mānaṃ janeti, "seyyohamasmīti vā sadisohamasmīti vā hīnohamasmīti vā"ti evaṃ @Footnote: 1 khu. su. 25/881/506 kalahavivādasutta * pāli. veḷuriyo * pāliyaṃ ayaṃ pāṭho na @dissati 2 abhi. vibhaṅga. 35/173/96 dhātuvibhaṅga.

--------------------------------------------------------------------------------------------- page29.

Ajjhattikaṃ paṭhaviṃ mānamaññanāya maññati. "taṃ jīvaṃ taṃ sarīran"ti 1- āgatanayena pana tesaṃ "jīvo"ti abhinivisati, esa nayo lomādīsu. Evaṃ ajjhattikaṃ paṭhaviṃ diṭṭhimaññanāya maññati. Athavā "yā ceva kho panāvuso ajjhattikā paṭhavīdhātu, yā ca bāhirā paṭhavīdhātu, paṭhavīdhātu cevesā, 2- taṃ netaṃ mamā"ti 3- imissā pavattiyā paccanīkanayena kesādibhedaṃ paṭhaviṃ etaṃ mama esohamasmi eso me attāti abhinivisati. Evaṃpi ajjhattikaṃ paṭhaviṃ diṭṭhimaññanāya maññati. Evaṃ tāva ajjhattikaṃ paṭhaviṃ tīhi maññanāhi maññati. Yathā ca ajjhattikaṃ, evaṃ bāhiraṃpi. Kathaṃ? ayañhi ayalohādīsu chandarāgaṃ Janeti. Ayalohādīni assādeti abhinandati abhivadati ajjhosāya tiṭṭhati. Mama ayo mama lohanti ādinā nayena ayādīni mamāyati rakkhati gopāyati, evaṃ bāhiraṃ paṭhaviṃ taṇhāmaññanāya maññati. Iti me ayalohādayo siyuṃ anāgatamaddhānanti vā panettha nandiṃ samannāneti, "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā evaṃ sampannaayalohādiupakaraṇo bhavissāmī"ti vā appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Evaṃpi bāhiraṃ paṭhaviṃ taṇhāmaññanāya maññati. Tathā attano ayalohādīnaṃ sampattiṃ vā vipattiṃ vā nissāya mānaṃ janeti "imināhaṃ seyyohamasmīti vā sadisohamasmīti vā hīnohamasmīti vā"ti 4- evaṃ bāhiraṃ paṭhaviṃ mānamaññanāya maññati. Aye jīvasaññī hutvā pana ayaṃ "jīvo"ti abhinivisati. Esa nayo lohādīsu. Evaṃ bāhiraṃ paṭhaviṃ diṭṭhimaññanāya maññati. Athavā "idhekacco paṭhavīkasiṇaṃ attato samanupassati. Yaṃ paṭhavīkasiṇaṃ, so ahaṃ. Yo ahaṃ, taṃ paṭhavīkasiṇanti paṭhavīkasiṇañca attañca advayaṃ samanupassatī"ti 5- @Footnote: 1 Ma.Ma. 13/187/163,165 aggivacchagottasutta. 2 cha.Ma. paṭhavīdhāturevesā @3 Ma.mū. 12/302/263 mahāhatthipadopamasutta 4 abhi. vibhaṅga. 35/832/421 @khuddakavatthuvibhaṅga 5 khu. paṭi. 31/313/207 attānudiṭṭhiniddesa

--------------------------------------------------------------------------------------------- page30.

Paṭisambhidāyaṃ vuttanayeneva nimittapaṭhaviṃ "attā"ti abhinivisati. Evaṃ bāhiraṃ paṭhaviṃ diṭṭhimaññanāya maññati. Evaṃ bāhiraṃpi paṭhaviṃ tīhi maññanāhi maññati. Evaṃ tāva "paṭhaviṃ maññatī"ti ettha tisso maññanā veditabbā. Ito paraṃ saṅkhepeneva kathayissāma. Paṭhaviyā maññatīti ettha paṭhaviyāti bhummavacanametaṃ. Tasmā ahaṃ paṭhaviyāti maññati, mayhaṃ kiñcanaṃ palibodho vā paṭhaviyāti maññati, paro paṭhaviyāti maññati, parassa kiñcanaṃ palibodho vā paṭhaviyāti maññatīti ayamettha attho. Athavā yvāyaṃ "kathaṃ rūpasmiṃ attānaṃ samanupassati, idhekacco vedanaṃ saññaṃ saṅkhāre viññāṇaṃ attato samanupassati, tassa evaṃ hoti, ayaṃ kho me attā, so kho pana me ayaṃ attā imasmiṃ rūpeti evaṃ rūpasmiṃ vā attānaṃ samanupassatī"ti 1- etassa atthanayo vutto, eteneva nayena vedanādidhamme attato gahetvā tato ajjhattikabāhirāsu paṭhavīsu yaṅkiñci paṭhaviṃ tassokāsabhāvena parikappetvā so kho pana me ayaṃ attā imissā paṭhaviyāti maññanto paṭhaviyā maññati, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa attasinehaṃ tabbatthukañca mānaṃ uppādayato taṇhā mānamaññanā veditabbā. Yadā pana teneva nayena so kho panassa attā paṭhaviyāti maññati, tadā diṭṭhimaññanā eva yujjati. Itarāyopi pana icchanti. Paṭhavito maññatīti ettha pana paṭhavitoti nissakkavacanaṃ. Tasmā saupakaraṇassa attano vā parassa vā yathāvuttappabhedato paṭhavito uppattiṃ vā nigamanaṃ vā paṭhavito vā añño attāti maññamāno paṭhavito maññatīti veditabbo, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi veditabbā. Apare āhu "paṭhavīkasiṇaṃ parittaṃ bhāvetvā tato ca aññaṃ appamāṇaṃ attānaṃ gahetvā paṭhavito bahiddhāpi me attāti maññamāno paṭhavito maññatī"ti. @Footnote: 1 khu. paṭi. 31/316/210 attānudiṭṭhiniddesa (syā)

--------------------------------------------------------------------------------------------- page31.

Paṭhavimmeti maññatīti etatha pana kevalamhi mahāpaṭhaviṃ taṇhāvasena mamāyatīti iminā nayena pavattā ekā taṇhāmaññanā eva labbhatīti veditabbā. Sacāyaṃ mama kesā mama lomā mama ayoti evaṃ yathāvuttappabhedāya sabbāyapi ajjhattikabāhirāya paṭhaviyā yojetabbāti. Paṭhaviṃ abhinandatīti vuttappakārameva paṭhaviṃ taṇhādiṭṭhīhi abhinandati, assādeti, parāmasati cāti vuttaṃ hoti. "paṭhaviṃ maññatī"ti eteneva etasmiṃ atthe siddhe kasmā evaṃ vuttanti ce. Avicāritametaṃ porāṇehi. Ayampana me attano mati, desanāvilāsato vā ādīnavadassanato vā. Yassā hi dhammadhātuyā supaṭividdhattā nānānayavicitradesanāvilāsasampanno, ayaṃ 1- sā bhagavatā supaṭividdhā. Tasmā pubbe maññanāvasena kilesuppattiṃ dassetvā idāni abhinandanādivasena 2- dassento desanāvilāsato vā idamāha. Yo vā paṭhaviṃ maññati, paṭhaviyā maññati, paṭhavito maññati, paṭhavī meti maññati, so yasmā na sakkoti paṭhavīnissitaṃ taṇhaṃ vā diṭṭhiṃ vā pahātuṃ, tasmā paṭhaviṃ abhinandati. Yo ca paṭhaviṃ abhinandati, dukkhaṃ so abhinandati, dukkhañca ādīnavoti ādīnavadassanatopi idamāha. Vuttaṃ cetaṃ bhagavatā "yo bhikkhave paṭhavīdhātuṃ abhinandati, dukkhaṃ so abhinandati, yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmī"ti. Evaṃ paṭhavīvatthukaṃ maññanañca abhinandanañca vatvā idāni yena kāraṇena so maññati abhinandati, taṃ kāraṇaṃ āvīkaronto āha "taṃ kissa hetu, apariññātaṃ tassāti vadāmī"ti. Tassattho, so puthujjano taṃ paṭhaviṃ kissa hetu maññati, kena kāraṇena maññati, abhinandatīti ce. Apariññātaṃ tassāti vadāmīti, yasmā taṃ vatthu tassa apariññātaṃ, tasmāti vuttaṃ hoti. Yo hi paṭhaviṃ parijānāti, so tīhi pariññāhi parijānāti ñātapariññāya tīraṇapariññāya pahānapariññāyāti. Tattha katamā ñātapariññā? paṭhavīdhātuṃ jānāti, ayaṃ paṭhavīdhātu ajjhattikā Ayaṃ bāhirā, idamassālakkhaṇaṃ, imāni rasapaccupaṭṭhānapadaṭṭhānānīti, ayaṃ @Footnote: 1 Sī. assa. 2 cha.Ma. abhinandanāvasena

--------------------------------------------------------------------------------------------- page32.

Ñātapariññā. Katamā tīraṇapariññā? evaṃ ñātaṃ katvā paṭhavīdhātuṃ tīreti aniccato dukkhato rogatoti cattālīsāya ākārehi, ayaṃ tīraṇapariññā. Katamā pahānapariññā? evaṃ tīrayitvā aggamaggena paṭhavīdhātuyā chandarāgaṃ pajahati, ayaṃ pahānapariññā. Nāmarūpavavatthānaṃ vā ñātapariññā. Kalāpasammasanādianulomapariyosānā tīraṇapariññā. Ariyamagge ñāṇaṃ pahānapariññāti. Yo paṭhaviṃ parijānāti, so imāhi tīhi pariññāhi parijānāti, assa ca puthujjanassa tā pariññāyo natthi, tasmā apariññātattā paṭhaviṃ maññati ca abhinandati cāti. Tenāha bhagavā "idha bhikkhave assutavā puthujjano .pe. Paṭhaviṃ maññati, paṭhaviyā maññati, paṭhavito maññati, paṭhavī meti maññati, paṭhaviṃ abhinandati, taṃ kissa hetu? apariññātaṃ tassāti vadāmīti. Paṭhavīvāro niṭṭhito. Āpovārādivaṇṇanā āpaṃ āpatoti etthāpi lakkhaṇasasambhārārammaṇasammativasena catubbidho āPo. Tesu "tattha katamā ajjhattikā āpodhātu, yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ sneho snehagataṃ bandhanattaṃ rūpassa ajjhattaṃ upādinnan"tiādīsu 1- vutto lakkhaṇaāPo. "āpokasiṇaṃ uggaṇhanto apasmiṃ nimittaṃ gaṇhatī"ti ādīsu vutto sasambhāraāPo. Sesaṃ sabbaṃ paṭhaviyaṃ vuttasadisameva. Kevalaṃ yojanānayena 2- pana "pittaṃ semhan"ti ādinā nayena vuttā dvādasabhedā ajjhattikā āpodhātu, "tattha katamā bāhirā āpodhātu, yaṃ bāhiraṃ āpo āpogataṃ sneho snehagataṃ bandhanattaṃ rūpassa bahiddhā anupādinnaṃ, seyyathīdaṃ? mūlaraso khandharaso tacaraso pattaraso pupphararo phalaraso khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ bhummāni vā udakāni antalikkhāni vā"ti 1- evaṃ vuttā ca bāhirā āpodhātu veditabbā. So ca ajjhattārammaṇattike nimittaāPo. @Footnote: 1-1 abhi. vibhaṅga. 35/174/97 dhātuvibhaṅga. 2 cha.Ma. yojanānaye.

--------------------------------------------------------------------------------------------- page33.

Tejaṃ tejatoti imasmiṃ tejovārepi vuttanayeneva vitthāro veditabbo. Yojanānayena panettha "yena ca santappati, yena ca jīriyyati, yena ca pariḍayhati, yena ca asitapītakhāyitasāyitaṃ sammāpariṇāmaṃ gacchatī"ti 1- evaṃ vuttā catuppabhedā ajjhattikā tejodhātu, "tattha katamā bāhirā tejodhātu? yaṃ bāhiraṃ tejo tejogataṃ usmā usmāgataṃ usumaṃ usumagataṃ bahiddhā anupādinnaṃ. Seyyathīdaṃ? kaṭṭhaggi sakalikaggi palālaggi tiṇaggi gomayaggi thūsaggi saṅkāraggi indaggi aggisantāpo suriyasantāpo kaṭṭhasannicayasantāpo tiṇasannicayasantāpo dhaññasannicayasantāpo bhaṇḍasannicayasantāpo"ti 2- evaṃ vuttā ca bāhirā tejodhātu veditabbā. Vāyaṃ vāyatoti imassa vāyavārassāpi yojanānaye pana "uddhaṅgamā vātā, adhogamā vātā, kucchisayā vātā, koṭṭhāsayā vātā, aṅgamaṅgānusārino vātā, satthakā vātā, khurakā vātā, uppalakā vātā, assāso passāso"ti 3- evaṃ vuttā ajjhattikā vāyodhātu, "tattha katamā bāhirā vāyodhātu? yaṃ bāhiraṃ vāyo vāyogataṃ thambhitattaṃ rūpassa bahiddhā anupādinnaṃ, seyyathīdaṃ? puratthimā vātā, pacchimā vātā, uttarā vātā, dakkhiṇā vātā, sarajā vātā, arajā vātā, sītā vātā, uṇhā vātā, parittā vātā, adhimattā vātā, kāḷavātā, verambhavātā, pakkhavātā, supaṇṇāvātā, tālavaṇṭavātā, vidhūpanavātā"ti 3- evaṃ vuttā ca bāhirā vāyodhātu veditabbā. Sesaṃ vuttanayameva. 4- Ettāvatā ca yvāyaṃ:- "vuttaṃ hi ekadhamme, ye dhammā ekalakkhaṇā tena. Vuttā bhavanti sabbe, iti vutto lakkhaṇo hāro"ti. Evaṃ nettiyaṃ lakkhaṇo nāma hāro vutto, tassa vasena yasmā catūsu bhūtesu gahitesu upādārūpaṃpi gahitameva bhavati, rūpalakkhaṇaṃ anatītattā. Yaṃ ca @Footnote: 1 abhi. vibhaṅga. 35/175/97 dhātuvibhaṅga *2 pāli. bhasmāsannicayasantāpo, abhi. @vibhaṅga. 35/175/98 3 abhi. vibhaṅga. 35/176/98 suttantabhājanīya @4 cha.Ma. vuttanayamevāti

--------------------------------------------------------------------------------------------- page34.

Bhūtopādārūpaṃ, so rūpakkhandho. Tasmā "assutavā puthujjano paṭhaviṃ āpaṃ tejaṃ vāyaṃ maññatī"ti vadantena attato rūpaṃ samanupassatītipi vuttaṃ hoti. "paṭhaviyā āpasmiṃ tejasmiṃ vāyasmiṃ maññatī"ti vadantena rūpasmiṃ attānaṃ samanupassatīti vuttaṃ hoti. "paṭhavito āpato tejato vāyato maññatī"ti vadantena rūpato añño attāti siddhattā rūpavantaṃ ca attānaṃ attani ca rūpaṃ samanupassatīti vuttaṃ hoti. Evametā catasso rūpavatthukā sakkāyadiṭṭhimaññanā veditabbā. Tattha ekā ucchedadiṭṭhi tisso sassatadiṭṭhiyoti dve diṭṭhiyo hontīti ayampi ettha viseso veditabbo. Bhūtavārādivaṇṇanā [3] Evaṃ rūpamukhena saṅkhāravatthukaṃ maññanaṃ vatvā idāni ye saṅkhāre upādāya sattā paññāpiyanti, tesu sattesupi yasmā puthujjano maññanaṃ karoti, tasmā te satte niddisanto bhūte bhūtato sañjānātīti ādimāha. Tatrāyaṃ bhūtasaddo pañcakkhandha amanussa dhātu vijjamāna khīṇāsavasattarukkhādīsu dissati. "bhūtamidanti bhikkhave samanupassathā"tiādīsu *1- hi ayaṃ pañcasu khandhesu dissati. "yānīdha bhūtāni samāgatānī"ti 2- ettha amanussesu. "cattāro kho bhikkhu mahābhūtā hetū"ti 3- ettha catūsu dhātūsu. "bhūtasmiṃ pācittiyan"tiādīsu 4- vijjamānesu. "yo ca kālaghaso bhūto"ti 5- ettha khīṇāsave. "sabbeva nikkhipissanti bhūtā loke samussayan"ti 6- ettha sattesu. "bhūtagāmapātabyatāyā"ti 7- ettha rukkhādīsu. Idha panāyaṃ sattesu vattati no ca kho avisesena. Cātummahārājikānaṃ hi heṭṭhā sattā idha bhūtāti adhippetā. Tattha bhūte bhūtato sañjānātīti ādi vuttanayameva. Bhūte maññatīti ādīsu pana tissopi maññanā yojetabbā. Kathaṃ? ayaṃ hi "so passati gahapatiṃ @Footnote: *1 pāli. passathāti, Ma.mū. 12/401/358 mahātaṇhāsaṅkhayasutta 2 khu. su. 25/224/376 @ratanasutta 3 Ma. upari. 14/86/68 mahāpuṇṇamasutta. 4 vinaYu. mahāvi. 2/69/143 @bhūtārocanasikkhāpada 5 kh. jā. duka. 27/340/95 mūlapariyāyajātaka (syā) @6 dī. mahā. 10/220/137 parinibbutakathā 7 vinaYu. mahāvi. 2/90/160

--------------------------------------------------------------------------------------------- page35.

Vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgībhūtan"ti 1- vuttanayena bhūte subhā sukhitāti gahetvā rajjati, disvāpi ne rajjati, sutvāpi ghāyitvāpi sāyitvāpi phusitvāpi ñatvāpi evaṃ bhūtesu taṇhāmaññanāya maññati. "aho vatāhaṃ khattiyamahāsālānaṃ vā sahabyataṃ upapajjeyyan"tiādinā 2- vā pana nayena appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati, evaṃpi bhūtesu taṇhāmaññanāya maññati. Attano pana bhūtānañca sampattivipattiṃ nissāya attānaṃ vā seyyaṃ dahati. Bhūtesu yaṅkiñci bhūtaṃ hīnaṃ attānaṃ vā hīnaṃ, yaṅkiñci bhūtaṃ seyyaṃ. Attānaṃ vā bhūtañca 3- attanā sadisaṃ 3- dahati. Yathāha "idhekacco jātiyā vā .pe. Aññataraññatarena vatthunā pubbakālaṃ parehi sadisaṃ attānaṃ dahati, aparakālaṃ attānaṃ seyyaṃ dahati, pare hīne dahati, yo evarūpo māno .pe. Ayaṃ vuccati mānātimāno"ti. 4- Evaṃ bhūtesu mānamaññanāya maññati. Bhūte pana "niccā dhuvā sassatā avipariṇāmadhammā"ti vā "sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedentī"ti vā 5- maññamāno diṭṭhimaññanāya maññati. Evaṃ bhūte tīhi maññanāhi maññati. Kathaṃ bhūtesu maññati? tesu tesu bhūtesu attano uppattiṃ sukhuppattiṃ Vā ākaṅkhati. Evaṃ tāva taṇhāmaññanāya bhūtesu maññati. Bhūtesu vā uppattiṃ ākaṅkhamāno dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti. Evaṃpi bhūtesu taṇhāmaññanāya maññati. Bhūte pana samūhagāhena gahetvā tattha ekacce bhūte seyyato dahati, ekacce sadisato vā hīnato vāti. Evaṃ bhūtesu mānamaññanāya maññati. Tathā ekacce bhūte niccā dhuvāti maññati. Ekacce aniccā adhuvāti, ahaṃpi bhūtesu aññatarosmīti maññati. Evaṃ bhūtesu diṭṭhimaññanāya maññatīti. @Footnote: 1 aṅ. sattaka. 23/47/57 mahāyaññavagga (syā) @2 dī. pāṭi. 11/377/227 saṅgītisutta @3-3 cha.Ma. bhūtena, bhūtaṃ vā attanā sadisaṃ @4 abhi. vibhaṅga. 35/880/434 khuddakavatthuvibhaṅga. @5 dī.Sī. 9/168/54 makkhaligosālavāda

--------------------------------------------------------------------------------------------- page36.

Bhūtato maññatīti ettha pana saupakaraṇassa attano vā parassa vā yato kutoci bhūtato uppattiṃ maññamāno bhūtato maññatīti veditabbo, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi veditabbā. Bhūte meti maññatīti ettha pana ekā taṇhāmaññanāva labbhati. Sā cāyaṃ "mama puttā mama dhītā mama ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā"ti evamādinā nayena mamāyato pavattatīti veditabbā. Bhūte abhinandatīti etaṃ vuttanayameva. Apariññātaṃ tassāti ettha pana ye saṅkhāre upādāya bhūtānaṃ paññatti, tesaṃ apariññātattā bhūtā apariññātā hontīti veditabbā. Yojanā pana vuttanayeneva kātabbā. Evaṃ saṅkhepato saṅkhāravasena ca sattavasena ca maññanāvatthuṃ dassetvā idāni bhūmivisesādinā bhedena vitthāratopi taṃ dassento deve devatoti ādimāha. Tattha dibbanti pañcahi kāmaguṇehi attano vā iddhiyāti devā, kīḷanti jotanti cāti attho. Te tividhā sammatidevā upapattidevā visuddhidevāti. Sammatidevā nāma rājāno deviyo kumāRā. Upapattidevā nāma cātummahārājike deve upādāya tatuttaridevā. Visuddhidevā nāma arahanto khīṇāsavā, idha pana upapattidevā daṭṭhabbā no ca kho avisesena. Parinimmitavasavattidevaloke māraṃ saparisaṃ ṭhapetvā sesā cha kāmāvacarā idha devāti adhippetā. Tattha sabbā atthavaṇṇanā bhūtavāre vuttanayeneva veditabbā. Pajāpatinti ettha pana māro pajāpatīti veditabbo. Keci pana "tesaṃ tesaṃ devānaṃ adhipatīnaṃ mahārājādīnaṃ etaṃ adhivacananti vadanti. Taṃ devagahaṇeneva tesaṃ gahitattā ayuttanti mahāaṭṭhakathāyaṃ paṭikkhittaṃ, māroyeva pana sattasaṅkhātāya pajāya adhipatibhāvena idha pajāpatīti adhippeto. So kuhiṃ vasatīti? paranimmitavasavattidevaloke. Tatra hi vasavattirājā rajjaṃ kāreti. Māro ekasmiṃ padese attano parisāya issariyaṃ vattento rajjapaccante dāmarikarājaputto viya vasatīti vadanti. Māragahaṇeneva cettha māraparisāyapi gahaṇaṃ veditabbaṃ. Yojanānaye cettha pajāpatiṃ vaṇṇavantaṃ dīghāyukaṃ sukhabahulaṃ disvā vā sutvā vā

--------------------------------------------------------------------------------------------- page37.

Rajjato taṇhāmaññanāya maññati. "aho vatāhaṃ pajāpatino sahabyataṃ upapajjeyyan"ti ādinā vā pana nayena appaṭiladdhassa paṭilābhāya cittaṃ paṇidahantopi pajāpatiṃ taṇhāmaññanāya maññati. Pajāpatibhāvaṃ pana patto samāno ahamasmi pajānaṃ issaro adhipatīti mānaṃ janento pajāpatiṃ mānamaññanāya maññati. "pajāpati nicco dhuvo"ti vā "ucchijjissati vinassissatī"ti vā avaso abalo aviriyo niyatisaṅgatibhāvapariṇato chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvetīti vā maññamāno pana pajāpatiṃ diṭṭhimaññanāya maññatīti veditabbo. Pajāpatisminti ettha panekā diṭṭhimaññanāva yujjati. Tassā evaṃ pavatti veditabbā. Idhekacco "pajāpatismiṃ ye dhammā saṃvijjanti, sabbe te niccā dhuvā sassatā avipariṇāmadhammā"ti maññati. Athavā pajāpatismiṃ natthi pāpaṃ, na tasmiṃ pāpakāni kammāni upalabbhantī"ti 1- maññati. Pajāpatitoti ettha tissopi maññanā labbhanti. Kathaṃ? idhekacco Saupakaraṇassa attano vā parassa vā pajāpatito uppattiṃ vā niggamanaṃ vā maññati, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānaṃ ca uppādayato taṇhāmānamaññanāpi veditabbā. Pajāpatiṃ meti pana ekā taṇhāmaññanāva labbhati. Sā cāyaṃ "pajāpati mama satthā mama sāmī"tiādinā nayena mamāyato pavattatīti veditabbā. Sesaṃ vuttanayameva. Brahmaṃ brahmatoti ettha brūhito tehi tehi guṇavisesehīti brahmā. Apica brahmāti mahābrahmāpi vuccati, tathāgatopi brāhmaṇopi mātāpitaropi seṭṭhampi. "sahasso brahmā dvisahasso brahmā"ti ādīsu 2- hi mahābrahmāti brahmāti vuccati. "brahmāti kho bhikkhave tathāgatassevetaṃ adhivacanan"ti ettha tathāgato. @Footnote: 1 Sī. upalippantīti 2 Ma. upari. 14/165-6/149 saṅkhārūpapattisutta

--------------------------------------------------------------------------------------------- page38.

"tamonudo buddho samantacakkhu lokantagū sabbabhavātivatto anāsavo sabbadukkhappahīno saccavhayo brahmunā upāsito me"ti 1- ettha brāhmaṇo. "brahmāti mātāpitaro pubbācariyāti vuccare"ti 2- ettha mātāpitaro. "brahmacakkaṃ pavattetī"ti 3- ettha seṭṭhaṃ. Idha pana paṭhamābhinibbatto kappāyuko brahmā adhippeto. Taggahaṇeneva ca brahmapurohitabrahmapārisajjāpi gahitāti veditabbā. Atthavaṇṇanā panettha pajāpativāre vuttanayeneva veditabbā. Ābhassaravāre daṇḍadīpikāya acci viya etesaṃ sarīrato ābhā chijjitvā chijjitvā patantī viya sarati visaratīti ābhassaRā. Tesaṃ gahaṇena sabbāpi dutiyajjhānabhūmi gahitā, ekatalavāsino eva cete sabbepi parittābhā appamāṇābhā ābhassarāti veditabbā. Subhakiṇhavāre subhena okiṇṇā vikiṇṇā subhena sarīrappabhāvaṇṇena ekaghanasuvaṇṇamañjusāya ṭhapitasampajjalitakañcanapiṇḍasassirikāti subhakiṇhā. Tesaṃ gahaṇena sabbāpi tatiyajjhānabhūmi gahitā, ekatalavāsino eva cetepi sabbe parittasubhā appamāṇasubhā subhakiṇhāti veditabbā. Vehapphalavāre vipulaphalāti vehapphalā. Catutthajjhānabhūmibrahmāno vuccanti. Atthanayayojanā pana imesu tīsupi vāresu bhūtavāre vuttanayeneva veditabbā. Abhibhūvāre abhibhavīti abhibhū. Kiṃ abhibhavi? cattāro khandhe arūpino. Asaññibhavassetaṃ adhivacanaṃ. Asaññisattā devā vehapphalehi saddhiṃ ekatalāyeva ekasmiṃ okāse yena iriyāpathena nibbattā, teneva yāvatāyukaṃ tiṭṭhanti @Footnote: 1 khu. cūḷa. 30/580,584/286 (syā) @2 khu. iti. 25/106/325, khu. jā. sattati. 28/162/66 soṇanandajātaka (syā) @3 Ma. mū. 12/148/107, aṅ. pañcaka. 22/11/0 balavagga (syā)

--------------------------------------------------------------------------------------------- page39.

Cittakammarūpasadisā hutvā. Te idha sabbepi abhibhūvacanena gahitā. Keci abhibhū nāma sahasso brahmāti evamādinā nayena tattha tattha adhipatibrahmānaṃ vaṇṇayanti. Brahmagahaṇeneva pana tassa gahitattā ayuttametanti veditabbaṃ. Yojanānayo cettha abhibhū vaṇṇavā dīghāyukoti sutvā tattha chandarāgaṃ uppādento abhibhuṃ taṇhāmaññanāya maññati. "aho vatāhaṃ abhibhuno sahabyataṃ upapajjeyyan"ti ādinā vā pana nayena appaṭiladdhassa paṭilābhāya cittaṃ paṇidahantopi abhibhuṃ taṇhāmaññanāya maññati. Attānaṃ hīnato vā abhibhuṃ seyyato dahanto pana abhibhuṃ mānamaññanāya maññati. "abhibhū nicco dhuvo"ti ādinā nayena parāmasanto abhibhuṃ diṭṭhimaññanāya maññatīti veditabbo. Sesaṃ pajāpativāre vuttanayameva. Ākāsānañcāyatanavārādivaṇṇanā [4] Evaṃ bhagavā paṭipāṭiyā devalokaṃ dassentopi abhibhūvacanena asaññibhavaṃ dassetvā idāni yasmā ayaṃ vaṭṭakathā, suddhāvāsā ca vivaṭṭapakkhe ṭhitā, anāgāmikhīṇāsavā eva hi devā. Yasmā vā katipayakappasahassāyukā te devā. Buddhuppādakāleyeva honti. Buddhā pana asaṅkheyyepi kappe na uppajjanti, tadā suññā sā bhūmi hoti. Rañño khandhāvāraṭṭhānaṃ viya buddhānaṃ suddhāvāsabhavo. Teneva ca kāraṇena viñañāṇaṭṭhitivasenapi sattāvāsavasenapi na gahitā, sabbakālikā pana imā maññanā. Tasmā tāsaṃ sadā vijjamānaṃ bhūmiṃ dassento suddhāvāse atikkamitvā ākāsānañcāyatananti ādimāha. Tattha ākāsānañcāyatananti tambhūmikā cattāro kusalavipākakiriyā khandhā. Te ca tatrūpapannāyeva daṭṭhabbā bhavaparicchedakathā ayanti katvā. Esa nayo viññāṇañcāyatanādīsu. Atthayojanā pana catūsupi etesu vāresu abhibhūvāre vuttanayeneva veditabbā. Mānamaññanā cettha pajāpativāre vuttanayenāpi yujjati.

--------------------------------------------------------------------------------------------- page40.

Diṭṭhsutavārādivaṇṇanā [5] Evaṃ bhūmivisesādinā bhedeneva vitthāratopi maññanāvatthuṃ dassetvā idāni sabbaṃ maññanāvatthubhūtaṃ sakkāyapariyāpannaṃ tebhūmikadhammabhedaṃ diṭṭhādīhi catūhi saṅgaṇhitvā dassento diṭṭhaṃ diṭṭhatoti ādimāha. Tattha diṭṭhanti maṃsacakkhunāpi diṭṭhaṃ. Dibbacakkhunāpi diṭṭhaṃ. Rūpāyatanassetaṃ adhivacanaṃ. Tattha diṭṭhaṃ maññatīti tīhi maññanāhi maññati. Kathaṃ? rūpāyatanaṃ subhasaññāya sukhasaññāya ca passanto tattha chandarāgaṃ janeti, taṃ assādeti abhinandati. Vuttampi cetaṃ bhagavatā "itthīrūpe bhikkhave sattā rattā giddhā gadhitā mucchitā ajjhopannā, te dīgharattaṃ socanti itthīrūpavasānugā"ti. 1- Evaṃ diṭṭhaṃ taṇhāmaññanāya maññati. "iti me rūpaṃ siyā anāgatamaddhānanti vā panettha nandiṃ samannāneti, rūpasampadaṃ vā ākaṅkhamāno dānaṃ detī"ti vitthāro. Evaṃpi diṭṭhaṃ taṇhāmaññanāya maññati. Attano pana parassa ca rūpasampattivipattiṃ nissāya mānaṃ janeti. "imināhaṃ seyyosmī"ti vā "sadisosmī"ti vā "hīnosmī"ti vā 2- evaṃ diṭṭhaṃ mānamaññanāya maññati. Rūpāyatanaṃ pana niccaṃ dhuvaṃ sassatanti maññati, attā attaniyanti maññati, maṅgale amaṅgalanti mañañti, evaṃ diṭṭhaṃ diṭṭhimaññanāya maññati. Evaṃ diṭṭhaṃ tīhi maññanāhi maññati. Kathaṃ diṭṭhasmiṃ maññati? rūpasmiṃ attānaṃ samanupassananayena maññanto diṭṭhasmiṃ maññati. Yathā vā thane thaññaṃ. 3- Evaṃ rūpasmiṃ rāgādayoti maññantopi diṭṭhasmiṃ maññati. Ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi veditabbā. Evaṃ diṭṭhasmiṃ maññati. Sesaṃ paṭhavīvāre vuttanayeneva veditabbaṃ. @Footnote: 1 aṅ. pañcaka. 22/55/77 nīvaraṇavagga (syā) 2 cha.Ma., i. vāti. 3 cha.Ma. dhane dhaññe.

--------------------------------------------------------------------------------------------- page41.

Sutanti maṃsasotenapi sutaṃ, dibbasotenapi sutaṃ, saddāyatanassetaṃ adhivacanaṃ. Mutanti mutvā munitvā ca gahitaṃ, āhacca upagantvāti attho. Indriyānaṃ ārammaṇānañca aññamaññasaṃsilese viññātanti vuttaṃ hoti. Gandharasaphoṭṭhabbāyatanānaṃ etaṃ adhivacanaṃ. Viññātanti manasā viññātaṃ, sesānaṃ sattannaṃ āyatanānañca etaṃ adhivacanaṃ dhammārammaṇassa vā. Idha pana sakkāyapariyāpannameva labbhati. Vitthāro panettha diṭṭhavāre vuttanayena veditabbo. Ekattavārādivaṇṇanā [6] Evaṃ sabbaṃ sakkāyabhedaṃ diṭṭhādīhi catūhi dassetvā idāni tameva samāpannakavārena asamāpannakavārena ca dvidhā dassento ekattaṃ nānattanti ādimāha. Ekattanti. Iminā samāpannakavāraṃ dasseti. Nānattanti iminā asamāpannakavāraṃ. Tesaṃ ayaṃ vacanattho, ekabhāvo ekattaṃ. Nānābhāvo nānattanti. Yojaṇā panettha samāpannakavāraṃ catūhi khandhehi asamāpannakavārañca pañcahi khandhehi bhinditvā "rūpaṃ attato samanupassatī"ti ādinā sāsananayena paṭhavīvārādīsu vuttena ca aṭṭhakathānayena yathānurūpaṃ vīmaṃsitvā veditabbā. Keci pana ekattanti ekattanayaṃ vadanti nānattanti nānattanayaṃ. Apare "ekattasaññī attā hoti arogo parammaraṇā, nānattasaññī attā hotī"ti evaṃ diṭṭhābhinivesaṃ. Taṃ sabbaṃ idhānadhippetattā 1- ayuttameva hoti. Evaṃ sabbaṃ sakkāyaṃ dvidhā dassetvā idāni tameva ekadhā sampiṇḍitvā dassento sabbaṃ sabbatoti ādimāha. Yojanānayo panettha sabbaṃ assādento sabbaṃ taṇhāmaññanāya maññati. "mayā ete sattā nimmitā"ti ādinā nayena attanā nimmitaṃ maññanto sabbaṃ mānamaññanāya maññati. "sabbaṃ @Footnote: 1 cha.Ma. idha nādhippetattā

--------------------------------------------------------------------------------------------- page42.

Pubbe katakammahetu, sabbaṃ issaranimmānahetu, sabbaṃ ahetu appaccayā, sabbaṃ atthi, sabbaṃ natthī"tiādinā nayena maññanto sabbaṃ diṭṭhimaññanāya maññatīti veditabbo. Kathaṃ sabbasmiṃ maññati? idhekacco evaṃdiṭṭhiko hoti "mahā me attā"ti. So sabbaṃ lokasannivāsantassokāsabhāvena parikappetvā so kho pana me ayaṃ attā sabbasminti maññati, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa attani sinehaṃ tabbatthukañca mānaṃ uppādayato taṇhāmānamaññanāpi veditabbā. Sesaṃ paṭhavīvāre vuttanayeneva veditabbaṃ. Evaṃ sabbaṃ sakkāyaṃ ekattaṃ dassetvā idāni aparenapi nayena taṃ ekadhā dassento nibbānaṃ nibbānatoti ādimāha. Tattha nibbānanti "yato kho bho ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti, ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī"tiādinā nayena pañcadhā āgataṃ paramadiṭṭhadhammanibbānaṃ veditabbaṃ. Tattha nibbānaṃ assādento taṇhāmaññanāya maññatīti veditabbo. Tena nibbānena 1- "ahamasmi nibbānappatto"ti mānaṃ janento mānamaññanāya maññati. Anibbānaṃyeva samānaṃ taṃ nibbānato 2- nibbānaṃ assādato ca gaṇhanto 2- diṭṭhimaññanāya maññatīti veditabbo. Nibbānato pana aññaṃ attānaṃ gahetvā so kho pana me ayaṃ attā imasmiṃ nibbāneti maññanto nibbānasmiṃ maññati, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa attani sinehaṃ tabbatthukañca mānaṃ uppādayato taṇhāmānamaññanāpi veditabbā. Esa nayo nibbānato maññanāyapi. Tatrāpi hi nibbānato aññaṃ attānaṃ gahetvā "idaṃ nibbānaṃ, ayaṃ attā, so kho pana me ayaṃ attā ito nibbānato añño"ti maññanto nibbānato maññati, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa attani sinehaṃ tabbatthukañca mānaṃ uppādayato taṇhāmānamaññanāpi veditabbā. "aho sukhaṃ mama nibbānan"ti maññanto pana nibbānaṃ meti maññatīti veditabbo. Sesaṃ vuttanayameva. Ayampanettha anusaṅgīti. 3- @Footnote: 1 ka. mānena. 2-2 cha.Ma. nibbānato niccādito ca gaṇhanto 3 cha.Ma., i. anugīti.

--------------------------------------------------------------------------------------------- page43.

Yādiso esa sakkāyo tathā naṃ avijānato puthujjanassa sakkāye jāyanti sabbamaññanā. Jeguccho bhiddarūpoyaṃ 1- dukkho apariṇāyako tampaccanīkato bālo gaṇhaṃ gaṇhāti maññanā. Subhato sukhato ceva sakkāyaṃ anupassato salabhasseva aggimhi hoti taṇhāya maññanā. Niccasaññaṃ adhiṭṭhāya sampattiṃ tassa passato gūthāni sāva gūthasmiṃ 2- hoti mānena maññanā. Attā attaniyoveti 3- passato naṃ abuddhino ādāse viya bimbassa 4- diṭṭhiyā hoti maññanā. Maññanāti ca nāmetaṃ sukhumaṃ mārabandhanaṃ sithilaṃ duppamuñcañca yena bandho 5- puthujjano. Bahuṃ vipphandamānopi sakkāyannātivattati samussitaṃ daḷhatthambhaṃ sāva saddalabandhano. 6- Seso sakkāyamallīno 7- jātiyā ca jarāya ca rogādīhi ca dukkhehi niccaṃ haññati bāliso. 8- Taṃ vo vadāmi bhaddaṃ vo 9- sakkāyaṃ anupassatha asātato asubhato bhedatotha 10- anattato. Eso sabhāvo hetassa 11- passaṃ evamimaṃ budho pahāya maññanā sabbā sabbadukkhā pamuccatīti. Puthujjanavasena catuvīsatipabbā 12- paṭhamanayakathā niṭṭhitā. ----------------- @Footnote: 1 cha.Ma. bhiduro cāyaṃ 2 cha.Ma. gūthādī viya gūthasmiṃ 3 cha.Ma. attaniyo meti @4 cha.Ma. bondissa, Sī. bandhassa. 5 cha.Ma., i. baddho, evamuparipi @6 cha.Ma., i. gaddulabandhano. 7 cha.Ma., i. sa'so sakkāyamalīno 8 cha.Ma. bāḷhaso. @9 cha.Ma. bhaddante 10 cha.Ma. bhedato ca 11 Ma. so tassa. 12 Ma. catuvīsatisabbā.

--------------------------------------------------------------------------------------------- page44.

Sekkhavāradutiyanayavaṇṇanā [7] Evaṃ bhagavā paṭhavīādīsu vatthūsu sabbasakkāyadhammamūlabhūtaṃ puthujjanassa pavattiṃ dassetvā idāni tesveva vatthūsu sekhassa pavattiṃ dassento yopi so bhikkhave bhikkhu sekhoti ādimāha. Tattha yoti uddesavacanaṃ. Soti niddesavacanaṃ. Pikāro sampiṇḍanattho ayampi dhammo aniyatoti ādīsu viya. Tena ca ārammaṇasabhāgena puggalaṃ sampiṇḍeti no puggalasabhāgena, heṭṭhato hi puggalā diṭṭhivipannā, idha diṭṭhisampannā, na tesaṃ sabhāgatā atthi. Ārammaṇaṃ pana heṭṭhā puggalānaṃpi tatheva, imesaṃpi tadevāti. Tena vuttaṃ "ārammaṇasabhāgena puggalaṃ sampiṇḍeti no puggalasabhāgenā"ti. Yopi soti iminā pana sakalena vacanena idāni vattabbaṃ sekhaṃ dassetīti veditabbo. Bhikkhave bhikkhūti idaṃ vuttanayameva. Sekhoti 1- kenaṭṭhena sekho? sekhadhammapaṭilābhato sekho. Vuttañhetaṃ "kittāvatā nu kho bhante sekho *- hotīti, idha bhikkhave bhikakhu sekhāya sammādiṭṭhiyā samannāgato hoti .pe. Sekhena sammāsamādhinā samannāgato hoti, ettāvatā kho bhikkhu sekho hotī"ti. 2- Apica sikkhatītipi sekho. Vuttañhetaṃ "sikkhatīti kho bhikkhu tasmā sekhoti vuccati, kiñca sikkhati? adhisīlaṃpi sikkhati, adhicittaṃpi sikkhati, adhipaññaṃpi sikkhati, sikkhatīti kho bhikkhu tasmā sekhoti vuccatī"ti 3- yopi kalyāṇaputhujjano anulomapaṭipadāya paripūrikārī sīlasampanno indriyesu guttadvāro bhojane mattaññū jāgariyānuyogamanuyutto pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto viharati "ajja vā sve vā aññataraṃ sāmaññaphalaṃ adhigamissāmī"ti. Sopi vuccati sikkhatīti sekho. 4- Imasmiṃ panatthe paṭivedhappattova sekho adhippeto, no puthujjano. @Footnote: 1 cha.Ma. sekkho. evamuparipi *2 pāli sekkho evamuparipi, saṃ. @mahā. 19/13/11 sekkhasutta 3 aṅ. tika. 20/86/225 sekkhasutta 4 cha.Ma. sekkhoti

--------------------------------------------------------------------------------------------- page45.

Appattaṃ mānasaṃ etenāti appattamānaso. Mānasanti rāgopi cittaṃpi arahattaṃpi. "antalikkhacaro pāso, yvāyañcarati mānaso"ti 1- ettha hi rāgo mānasaṃ. "cittaṃ mano mānasan"ti 2- ettha cittaṃ. "appattamānaso sekho, kālaṃ kayirā janesutā"ti 3- ettha arahattaṃ. Idhāpi arahattameva adhippetaṃ. Tena appattārahattoti vuttaṃ hoti. Anuttaranti seṭṭhaṃ, asadisanti attho. Catūhi yogehi khemaṃ anupaddutanti 4- yogakkhemaṃ. Arahattameva adhippetaṃ. Patthayamānoti dve patthanā taṇhāpatthanā ca chandapatthanā ca. "patthayamānassa hi jappitāni, pavedhitaṃ vāpi pakappitesū"ti 5- ettha taṇhāpatthanā. "../../bdpicture/chinnaṃ pāpimato sotaṃ viddhastaṃ vinaḷīkataṃ pāmujjabahulā hotha khemaṃ patthetha 6- bhikkhavo"ti. 7- Ettha kattukamyatā kusalacchandapatthanā. Ayameva idhādhippetā. Tena patthayamānoti taṃ yogakkhemaṃ kattukāmo 8- adhigantukāmo tanninno tappoṇo tappabbhāroti veditabbo. Viharatīti aññaṃ iriyāpathadukkhaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ kāyaṃ harati. Athavā "sabbe saṅkhārā aniccāti adhimuccanto saddhāya viharatī"ti ādināpi niddesanayenettha attho daṭṭhabbo. Paṭhaviṃ paṭhvito abhijānātīti paṭhaviṃ paṭhavībhāgena abhijānāti, na puthujjano viya sabbākāraviparītāya saññāya jānāti. 9- Apica kho abhivisiṭṭhena ñāṇena jānāti. Evaṃ paṭhavīti etaṃ paṭhavībhāvaṃ adhimuccantoyeva 10- naṃ aniccātipi @Footnote: 1 vinaYu. mahā. 4/33/28 mārakathā, saṃ. sagā. 15/151/135 mānasasutta @2 abhi. saṅgaṇi. 34/63,65,68/32-3 3 saṃ. sagā. 15/159/146 godhikasutta @4 cha.Ma. ananuyuttanti 5 khu.su. 25/909/511 mahāviyūhasutta 6 cha.Ma. Sī. pattattha @7 Ma.mū. 12/352/315 cūḷagopālasutta 8 cha.Ma., i. pattukāmo. @9 cha.Ma., i. sañjānāti. 10 ka. paṭhavīti evaṃ paṭhavībhāgaṃ amuñcantoyeva....

--------------------------------------------------------------------------------------------- page46.

Dukkhātipi anattātipi evaṃ abhijānātīti vuttaṃ hoti. Evañca naṃ abhiñatvā paṭhaviṃ māmaññī. 1- Kiṃ vuttaṃ hoti. Maññatīti maññī. Ayaṃ pana maññī ca na maññī ca na vattabboti. Etasmiṃ hi atthe idaṃ padaṃ nipātetvā vuttanti veditabbaṃ. Ko panettha adhippāyoti. Vuccate puthujjano tāva sabbamaññanānaṃ appahīnattā maññatīti vutto. Khīṇāsavo pahīnattā na maññati. 2- Sekhassa pana diṭṭhimaññanā pahīnā, itarāpi tanubhāvaṃ gatā, tena so maññatītipi na vattabbo puthujjano viya, na maññatītipi na vattabbo khīṇāsavo viyāti. Pariññeyyaṃ tassāti sekhassa 3- taṃ maññanāvatthu okkantaniyāmattā sambodhiparāyanattā ca tīhi pariññāhi pariñañeyyaṃ, apariññeyyaṃ apariññātabbaṃ na hoti puthujanassa viya, nopi pariññātaṃ khīṇāsavassa viya. Sesaṃ sabbattha vuttanayameva. Sekhavasena dutiyanayakathā niṭṭhitā. ---------- Khīṇāsavavāratatiyādinayavaṇṇanā [8] Evaṃ paṭhavīādīsu vatthūsu sekhassa pavattiṃ dassetvā idāni khīṇāsavassa dassento yopi so bhikkhave bhikkhu arahanti ādimāha. Tattha sopīti pisaddo sampiṇḍanattho. Tena idha ubhayasabhāgatāpi labbhati. 4- Sekho hi khīṇāsavena ariyapuggalattā sabhāgo, tena puggalasabhāgatā labbhati, ārammaṇasabhāgatā pana vuttanayā eva. Arahanti ārakakileso, dūrakileso pahīnakilesoti attho. Vuttañhetaṃ bhagavatā "kathañca bhikkhave bhikkhu *- arahaṃ hoti? ārakāssa honti pāpakā akusalā dhammā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. Evaṃ kho bhikkhave bhikkhu *- arahaṃ hotī"ti. 5- @Footnote: 1 cha.Ma., i. mā maññīti vuttaṃ hoti. 2 cha.Ma. na maññatīti. @3 cha.Ma. i. tassa sekkhassa. 4 cha.Ma. labbhatīti dasseti. @5 Ma.mū. 12/434/381 mahāassapurasutta * pāli. arahā (syā)

--------------------------------------------------------------------------------------------- page47.

Khīṇāsavoti cattāro āsavā kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo, ime cattāro āsavā arahato khīṇā pahīnā samucchinnā paṭippassaddhā, abhabbuppattikā ñāṇagginā daḍḍhā, tena vuccati khīṇāsavoti. Vusitavāti garusaṃvāsepi ariyamaggasaṃvāsepi dasasu ariyavāsesupi vasi parivasi vuttho parivuttho, so vutthavāso ciṇṇacaraṇoti vusitavā. Katakaraṇīyoti puthujjanakalyāṇakaṃ upādāya satta sekhā catūhi maggehi karaṇīyaṃ karonti nāma, khīṇāsavassa sabbakaraṇīyāni katāni pariyositāni, natthi tassa uttariṃ karaṇīyaṃ dukkhakkhayādhigamāyāti katakaraṇīyo. Vuttampi hetaṃ:- "tassa sammā vimuttassa santacittassa bhikkhuno katassa paṭicayo natthi karaṇīyaṃ na vijjatī"ti. 1- Ohitabhāroti tayo bhārā khandhabhāro kilesabhāro abhisaṅkhārabhāro, tassime tayo bhārā ohitā voropitā nikkhittā pātitāti tena vuccati ohitabhāroti. Anuppattasadatthoti anuppatto sadatthaṃ, sakatthanti vuttaṃ hoti. Kakārassāyaṃ dakāro kato, sadatthoti ca arahattaṃ veditabbaṃ. Tañhi attūpanibandhanaṭṭhena attānaṃ avijjamānaṭṭhena attano paramatthaṭṭhena ca attano attho sakatthoti vuccati. Parikkhīṇabhavasaṃyojanoti bhavasaṃyojanānīti dasa saṃyojanāni kāmarāgasaṃyojanaṃ paṭighamānadiṭṭhivicikicchāsīlabbataparāmāsabhavarāgaissāmacchariyasaṃyojanaṃ avijjāsaṃyojanaṃ. Imāni hi satte bhavesu saṃyojenti upanibandhanti, bhavābhavena 2- saṃyojanti, tasmā "bhavasaṃyojanānī"ti vuccanti. Imāni bhavasaṃyojanāni arahato parikkhīṇāni pahīnāni ñāṇagginā daḍḍhāni, tena vuccati "parikkhīṇabhavasaṃyojano"ti. Sammadaññā vimuttoti ettha sammadaññāti sammā aññā. Kiṃ vuttaṃ hoti:- khandhānaṃ khandhaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ dhātvaṭṭhaṃ, dukkhassa pīḷanaṭṭhaṃ, samudayassa pabhavaṭṭhaṃ, nirodhassa santaṭṭhaṃ, maggassa dassanaṭṭhaṃ, sabbe saṅkhārā @Footnote: 1 khu. thera. terasaka. 26/642/361 soṇakoḷivisa... 2 cha.Ma., i. bhavaṃ vā bhavena.

--------------------------------------------------------------------------------------------- page48.

Aniccāti evamādibhedaṃ sammā yathābhūtaṃ aññāya jānitvā tīrayitvā tulayitvā vibhāvetvā vibhūtaṃ katvāti. Vimuttoti dve vimuttiyo cittassa ca vimutti nibbānañca. Arahā sabbakilesehi vimuttacittattā cittavimuttiyāpi vimutto. Nibbānaṃ adhimuttattā nibbānepi vimutto. Tena vuccati "sammadaññā vimutto"ti. Pariññātantassāti arahato taṃ maññanāvatthu tīhi pariññāhi pariññātaṃ. Tasmā so taṃ vatthuṃ na maññati, taṃ vā maññanaṃ na maññatīti vuttaṃ hoti. Sesaṃ vuttanayameva. Nibbānavāre pana khayā rāgassātiādayo tayo vārā vuttā. Te paṭhavīvārādīsupi vitthāretabbā. Ayañhi pariññātavāro nibbānavārepi vitthāretabbo. Vitthārentena ca pariññātantassāti sabbapadehi yojetvā puna khayā rāgassa vītarāgattāti yojetabbo. 1- Esa nayo itaresu. Desanā pana ekattha vuttaṃ sabbattha vuttameva hotīti saṅkhittā. [9] Khayā rāgassa vītarāgattāti ettha ca yasmā bāhirako kāmesu vītarāgo, na khayā rāgassa vītarāgo. Arahā pana khayāeva, tasmā vuttaṃ "khayā rāgassa vītarāgattā"ti. Esa nayo dosamohesupi. Yathā ca "pariññātaṃ tassāti vadāmī"ti vuttepi pariññātattā so taṃ vatthuṃ taṃ vā maññanaṃ na maññatīti attho hoti, evamidhāpi vītarāgattā so taṃ vatthuṃ taṃ vā maññanaṃ na maññatīti daṭṭhabbo. [10] Ettha ca pariññātaṃ tassāti ayaṃ vāro maggabhāvanāpāripūridassanatthaṃ vutto. Itare phalasacchikiriyāpāripūridassanatthanti daṭṭhabbā. Dvīhi vā kāraṇehi arahā maññati vatthussa ca pariññātattā akusalamūlānañca samucchinnattā. Tenassa pariññāvārena vatthupariññaṃ 2- dīpeti, itarehi akusalamūlasamucchedanti. Tattha pacchimesu tīsu vāresu ayaṃ viseso veditabbo. Tīsu hi vāresu rāge ādīnavaṃ disvā dukkhānupassī viharanto appaṇihitavimokkhena vimutto khayā rāgassa vītarāgo hoti. Dose ādīnavaṃ disvā aniccānupassī @Footnote: 1 cha.Ma. yojetabbaṃ. 2 cha.Ma. tenassa pariññātavārena vatthuno vagthupariññaṃ dīpeti

--------------------------------------------------------------------------------------------- page49.

Viharanto animittavimokkhena vimutto khayā dosassa vītadoso hoti. Mohe ādīnavaṃ disvā anattānupassī viharanto suññatavimokkhena vimutto khayā mohassa vītamoho hoti. Evaṃ sante na eko tīhi vimokkhehi vimuccatīti dve vārā na vattabbā siyunti ce, taṃ na kasmā? aniyamitattā. Aniyamena hi vuttaṃ "yopi so bhikkhave bhikkhu arahan"ti, na pana vuttaṃ appaṇihitavimokkhena vā vimutto, itarena vāti. Tasmā yaṃ arahato yujjati, taṃ sabbaṃ vattabbamevāti. [11] Avisesena vā yo koci arahā samānepi 1- rāgādikhaye vipariṇāmadukkhassa pariññātattā khayā rāgassa vītarāgoti vuccati, dukkhadukkhassa pariññātattā khayā dosassa vītadosoti. Saṅkhāradukkhassa pariññātattā khayā mohassa vītamohoti. Iṭṭhārammaṇassa vā pariññātattā khayā rāgassa vītarāgo. Aniṭṭhārammaṇassa pariññātattā khayā dosassa vītadoso. Majjhattārammaṇassa pariññātattā khayā mohassa vītamoho. Sukhāya vā vedanāya rāgānusayassa samucchinnattā khayā rāgassa vītarāgo. Itarāsu paṭighamohānusayānaṃ samucchinnattā vītadoso vītamoho cāti tasmā taṃ visesaṃ dassento āha "khayā rāgassa vītarāgattā .pe. Khayā mohassa vītamohattā"ti. Khīṇāsavavasena tatiyacatutthapañcamachaṭṭhanayakathā niṭṭhitā. ---------------- Tathāgatavārasattamanayavaṇṇanā [12] Evaṃ paṭhavīādīsu vatthūsu khīṇāsavassa pavattiṃ dassetvā idāni attano pavattiṃ dassento tathāgatopi bhikkhaveti ādimāha. @Footnote: 1 Sī. samānopi.

--------------------------------------------------------------------------------------------- page50.

Tathāgatoti aṭṭhahi kāraṇehi bhagavā tathāgato 1- tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathāvāditāya tathāgato, tathākāritāya tathāgato, abhibhavaṭṭhena tathāgatoti. Kathaṃ bhagavā tathā āgatoti tathāgato. Yathā sabbalokahitāya ussukkamāpannā purimakā sammāsambuddhā āgatā, yathā hi vipassī bhagavā āgato, yathā sikhī bhagavā, yathā vessabhū bhagavā, yathā kakkusandho 2- bhagavā, yathā konāgamano bhagavā, yathā kassapo bhagavā āgatoti. Kiṃ vuttaṃ hoti. Yena abhinīhārena ete bhagavanto āgatā, teneva amhākaṃpi bhagavā āgato. Athavā yathā vipassī bhagavā .pe. Yathā kassapo bhagavā dānapāramiṃ pūretvā sīlanekkhammapaññāviriyakhantisaccaadhiṭṭhānamettāupekkhāpāramiṃ pūretvā imā dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samatiṃsapāramiyo pūretvā aṅgapariccāgaṃ nayanadhanarajjaputtadārapariccāganti 3- ime pañca mahāpariccāge pariccajitvā pubbayogapubbacariyadhammakkhānañātatthacariyādayo pūretvā buddhacariyāya koṭiṃ patvā āgato, tathā amhākampi bhagavā āgato. Yathā ca vipassī bhagavā .pe. Kassapo bhagavā cattāro satipaṭṭhāne sammappadhāne iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvetvā brūhetvā āgato, tathā bhagavāpi āgato. 4- Yatheva lokamhi vipassiādayo sabbaññubhāvaṃ munayo idhāgatā tathā ayaṃ sakyamunīpi āgato tathāgato vuccati tena cakkhumāti. @Footnote: 1 cha.Ma. tathāgatoti vuccati. 2 cha.Ma. kakusandho 3 pañcime mahāpariccāgā @katthaci evaṃ āgatā aṅgadhanaputtadārajīvitapariccāgāti, ṭīkāyampana @aṅganayanadhanarajjaputtadārapariccāgāti. 4 cha.Ma.,i. tathā amhākaṃ bhagavāpi @āgatoti tathāgato

--------------------------------------------------------------------------------------------- page51.

Evaṃ tathā āgatoti tathāgato. (1) Kathaṃ tathā gatoti tathāgato. Yathā sampatijāto vipassī bhagavā gato .pe. Kassapo bhagavā gato. Kathañca so gato, so hi sampatijātova samehi pādehi paṭhaviyaṃ patiṭṭhāya uttarābhimukho sattapadavītihārena gato. Yathāha:- sampatijāto ānanda bodhisatto samehi pādehi patiṭṭhahitvā uttarenābhimukho sattapadavītihārena gacchati setamhi chatte anudhāriyamāne, sabbāva disā anuviloketi, āsabhiñca vācaṃ bhāsati "aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthidāni punabbhavo"ti. 1- Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ anekesaṃ visesādhigamānaṃ pubbanimittabhāvena. Yañhi so sampatijātova samehi pādehi patiṭṭhahi, idamassa caturiddhipādapaṭilābhassa pubbanimittaṃ. Uttarābhimukhabhāvo pana sabbalokuttarabhāvassa pubbanimittaṃ. Sattapadavītihāro sattabojjhaṅgaratanapaṭilābhassa. "suvaṇṇadaṇḍā vītipatanti cāmarā" 2- ettha vuttacāmarukkhepo pana sabbatitthiyanimmathanassa. Setacchattadhāraṇaṃ arahattavimuttivaravimalasetacchattapaṭilābhassa. Sabbadisāsu vilokanaṃ sabbaññutānāvaraṇañāṇapaṭilābhassa. āsabhivācābhāsanaṃ appaṭivattiyavaradhammacakkap- pavattanassa pubbanimittaṃ. Tathā ayaṃ bhagavāpi gato. Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ tesaññeva visesādhigamānaṃ pubbanimittabhāvena. Tenāhu porāṇā:- "muhuttajātova gavampatī yathā samehi pādehi phusī vasundharaṃ so vikkami satta padāni gotamo setañca chattaṃ anudhārayuṃ marū. Gantvāna so satta padāni gotamo disā vilokesi samā samantato aṭṭhaṅgupetaṃ giramabbhudīrayī sīho yathā pabbatamuddhaniṭṭhito"ti. @Footnote: 1 Ma. upari. 14/207/173 acchariyabbhūtadhammasutta 2 khu. su. 25/693/470 nālakasutta

--------------------------------------------------------------------------------------------- page52.

Evaṃ tathā gatoti tathāgato. Athavā "yathā vipassī bhagavā .pe. Yathā kassapo bhagavā, ayaṃpi bhagavā tatheva nekkhammena kāmacchandaṃ pahāya gato. Abyāpādena byāpādaṃ ālokasaññāya thīnamiddhaṃ avikkhepena uddhaccakukkuccaṃ dhammavavatthānena vicikicchaṃ pahāya gato, ñāṇena avijjaṃ padāletvā gato, pāmujjena aratiṃ vinodetvā paṭhamajjhānena nīvaraṇakavāṭaṃ ugghāṭetvā dutiyajjhānena vitakkavicāradhūmaṃ upasametvā tatiyajjhānena pītiṃ virājetvā catutthajjhānena sukhadukkhaṃ pahāya ākāsānañcāyatanasamāpattiyā rūpasaññāpaṭighasaññānānattasaññāyo samatikkamitvā viññānañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ ākiñcaññāyatanasamāpattiyā viññānañcāyatanasaññaṃ nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ samatikkamitvā gato. Aniccānupassanāya niccasaññaṃ pahāya, dukkhānupassanāya sukhasaññaṃ, anattānupassanāya attasaññaṃ, nibbidānupassanāya nandiṃ, virāgānupassanāya rāgaṃ, nirodhānupassanāya samudayaṃ, upasamānupassanāya ādānaṃ, khayānupassanāya ghanasaññaṃ, vayānupassanāya āyūhanaṃ, vipariṇāmānupassanāya dhuvasaññaṃ, animittānupassanāya nimittasaññaṃ, appaṇihitānupassanāya paṇidhiṃ, suññatānupassanāya abhinivesaṃ, adhipaññādhammavipassanāya sārādānābhinivesaṃ, yathābhūtañāṇadassanena sammohābhinivesaṃ, ādīnavānupassanāya ālayābhinivesaṃ, paṭisaṅkhānupassanāya appaṭisaṅkhaṃ, vivaṭṭānupassanāya saṃyogābhinivesaṃ, sotāpattimaggena diṭṭhekaṭṭhe kilese bhañjitvā, sakadāgāmimaggena oḷārike kilese pahāya, anāgāmimaggena anusahagate kilese samugghāṭetvā, arahattamaggena sabbakilese samucchinditvā gato. Evaṃpi tathā gatoti tathāgato. (2) Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato. Paṭhavīdhātuyā kakkhaḷattalakkhaṇaṃ tathaṃ avitathaṃ. Āpodhātuyā paggharaṇalakkhaṇaṃ. Tejodhātuyā uṇhalakkhaṇaṃ. Vāyodhātuyā vitthambhanalakkhaṇaṃ. Ākāsadhātuyā asamphuṭṭhalakkhaṇaṃ, viññāṇadhātuyā vijānanalakkhaṇaṃ.

--------------------------------------------------------------------------------------------- page53.

Rūpassa ruppanalakkhaṇaṃ. Vedanāya vedayitalakkhaṇaṃ. Saññāya sañjānanalakkhaṇaṃ. Saṅkhārānaṃ abhisaṅkharaṇalakkhaṇaṃ. Viññāṇassa vijānanalakkhaṇaṃ. Vitakkassa abhiniropanalakkhaṇaṃ. Vicārassa anumajjanalakkhaṇaṃ. Pītiyā pharaṇalakkhaṇaṃ. Sukhassa sātalakkhaṇaṃ. Cittekaggatāya avikkhepalakkhaṇaṃ. Phassassa phusanalakkhaṇaṃ. Saddhindriyassa adhimokkhalakkhaṇaṃ. Viriyindriyassa paggahalakkhaṇaṃ. Satindriyassa upaṭṭhānalakkhaṇaṃ. Samādhindriyassa avikkhepalakkhaṇaṃ. Paññindriyassa pajānanalakkhaṇaṃ. Saddhābalassa assaddhiye akampiyalakkhaṇaṃ. Viriyabalassa kosajje. Satibalassa muṭṭhasacce. Samādhibalassa uddhacce. Paññābalassa avijjāya akampiyalakkhaṇaṃ. Satisambojjhaṅgassa upaṭṭhānalakkhaṇaṃ. Dhammavicayasambojjhaṅgassa pavicayalakkhaṇaṃ. Viriyasambojjhaṅgassa paggahalakkhaṇaṃ. Pītisambojjhaṅgassa pharaṇalakkhaṇaṃ. Passaddhisambojjhaṅgassa upasamalakkhaṇaṃ. Samādhisambojjhaṅgassa avikkhepalakkhaṇaṃ. Upekkhāsambojjhaṅgassa paṭisaṅkhānalakkhaṇaṃ. Sammādiṭṭhiyā dassanalakkhaṇaṃ. Sammāsaṅkappassa abhiniropanalakkhaṇaṃ. Sammāvācāya pariggahalakkhaṇaṃ. Sammākammantassa samuṭṭhānalakkhaṇaṃ. Sammāājīvassa vodānalakkhaṇaṃ. Sammāvāyāmassa paggahalakkhaṇaṃ. Sammāsatiyā upaṭṭhānalakkhaṇaṃ. Sammāsamādhissa avikkhepalakkhaṇaṃ. Avijjāya añāṇalakkhaṇaṃ. Saṅkhārānaṃ cetanālakkhaṇaṃ. Viññāṇassa vijānanalakkhaṇaṃ. Nāmassa namanalakkhaṇaṃ. Rūpassa ruppanalakkhaṇaṃ. Saḷāyatanassa āyatanalakkhaṇaṃ. Phassassa phusanalakkhaṇaṃ. Vedanāya vedayitalakkhaṇaṃ. Taṇhāya hetulakkhaṇaṃ. Upādānassa gahaṇalakkhaṇaṃ. Bhavassa āyūhanalakkhaṇaṃ. Jātiyā nibbattilakkhaṇaṃ. Jarāya jīraṇalakkhaṇaṃ. Maraṇassa cutilakkhaṇaṃ. Dhātūnaṃ suññatālakkhaṇaṃ. Āyatanānaṃ āyatanalakkhaṇaṃ. Satipaṭṭhānānaṃ upaṭṭhānalakkhaṇaṃ. Sammappadhānānaṃ padahaṇalakkhaṇaṃ. Iddhipādānaṃ ijjhanalakkhaṇaṃ.

--------------------------------------------------------------------------------------------- page54.

Indriyānaṃ adhipatilakkhaṇaṃ. Balānaṃ akampiyalakkhaṇaṃ. Bojjhaṅgānaṃ niyyānalakkhaṇaṃ. Maggassa hetulakkhaṇaṃ. Saccānaṃ tathalakkhaṇaṃ. Samathassa avikkhepalakkhaṇaṃ. Vipassanāya anupassanālakkhaṇaṃ. Samathavipassanānaṃ ekarasalakkhaṇaṃ. Yuganandhānaṃ 1- anativattanalakkhaṇaṃ. Sīlavisuddhiyā saṃvaralakkhaṇaṃ. Cittavisuddhiyā avikkhepalakkhaṇaṃ. Diṭṭhivisuddhiyā dassanalakkhaṇaṃ. Khaye ñāṇassa samucchedalakkhaṇaṃ. Anuppāde ñāṇassa passaddhilakkhaṇaṃ. Chandassa mūlalakkhaṇaṃ. Manasikārassa samuṭṭhānalakkhaṇaṃ. Phassassa samodhānalakkhaṇaṃ. Vedanāya samosaraṇalakkhaṇaṃ. Samādhissa pamukhalakkhaṇaṃ satiyā adhipateyyalakkhaṇaṃ. Paññāya tatuttarilakkhaṇaṃ. Vimuttiyā sāralakkhaṇaṃ. Amatogadhassa nibbānassa pariyosānalakkhaṇaṃ tathaṃ avitthaṃ. Evaṃ tathalakkhaṇaṃ ñāṇagatiyā āgato avirujjhitvā patto anuppattoti tathāgato. Evaṃ tathalakkhaṇaṃ āgatoti tathāgato. (3) Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato. Tathadhammā nāma cattāri ariyasaccāni. Yathāha:- "cattārimāni bhikkhave tathāni avitathāni anaññathāni, katamāni cattāri? `idaṃ dukkhan'ti bhikkhave tathametaṃ avitathametaṃ anaññathametan"ti 2- vitthāro. Tāni ca bhagavā abhisambuddho, tasmā tathānaṃ abhisambuddhattā tathāgatoti vuccati. Abhisambodhattho hi ettha gatasaddo. Apica jarāmaraṇassa jātippaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho .pe. Saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho. Tathā avijjāya saṅkhārānaṃ paccayaṭṭho. Saṅkhārānaṃ viññāṇassa paccayaṭṭho .pe. Jātiyā jarāmaraṇassa paccayaṭṭho tatho avitatho anaññatho. Taṃ sabbaṃ bhagavā abhisambuddho, tasmāpi tathānaṃ dhammānaṃ abhisambuddhattā. Tathāgatoti vuccati. Evaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato. (4) @Footnote: 1 cha.Ma. yuganaddhānaṃ 2 saṃ. mahā. 19/1090/375 tathasutta

--------------------------------------------------------------------------------------------- page55.

Kathaṃ tathadassitāya tathāgato. Bhagavā yaṃ sadevake loke .p. Sadevamanussāya aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthaṃ āgacchantaṃ rūpārammaṇaṃ nāma atthi. Taṃ sabbākārato jānāti passati. Evaṃ jānatā ca passatā ca tena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā "katamaṃ taṃ rūpaṃ rūpāyatanaṃ? yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhaṃ *- sanidassanaṃ sappaṭighaṃ nīlaṃ pītakan"ti 1- ādinā nayena anekehi nāmehi terasahi vārehi dvepaññāsāya nayehi vibhajjamānaṃ tathameva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsupi āpāthamāgacchantesu saddādīsu. Vuttaṃ hetaṃ bhagavatā "yaṃ bhikkhave sadevakassa lokassa .pe. Sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi, tamahaṃ abhiññāsiṃ, **- taṃ tathāgatassa viditaṃ, taṃ tathāgate 2- na upaṭṭhāsī"ti. 3- Evaṃ tathadassitāya tathāgato. Tattha tathadassiatthe tathāgatoti padasambhavo veditabbo. (5) Kathaṃ tathāvāditāya tathāgato. Yaṃ rattiṃ bhagavā bodhimaṇḍe aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ yamakasālānaṃ antare anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattāḷīsavassaparimāṇe kāle paṭhamabodhiyāpi majjhimabodhiyāpi pacchimabodhiyāpi yaṃ bhagavatā bhāsitaṃ suttaṃ geyyaṃ .pe. Vedallaṃ, taṃ sabbaṃ atthato ca byañjanato ca anupavajjaṃ anūnamanadhikaṃ sabbākāraparipuṇṇaṃ rāgamadanimmadanaṃ dosamohamadanimmadanaṃ, natthi tattha vālaggamattampi avakkhalitaṃ, sabbantaṃ ekamuddikāya lañcitaṃ viya ekanāḷiyā mitaṃ viya ekatulāya tulitaṃ viya ca tathameva hoti avitataṃ. Tenāha "yañceva rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, etasmiṃ antare bhāsati lapati niddisati, sabbantaṃ tatheva hoti na aññathā, tasmā `tathāgato'ti vuccatī"ti. 4- Gadaattho hi ettha gatasaddo. Evaṃ tathāvāditāya tathāgato. Apica āgadanamāgado, @Footnote: 1 abhi. saṅgaṇi. 34/616 ādi/188 rūpakaṇḍa * pāli. vaṇṇanibhā 2 cha.Ma. i. tathāgato @3 aṅ. catukka. 21/24/29 kāḷakārāmasutta ** pāli. abbhaññāsiṃ @4 aṅ. catukka. 21/23/28 lokasutta

--------------------------------------------------------------------------------------------- page56.

Vacananti attho. Tathā 1- aviparīto āgado assāti dakārassa takāraṃ katvā tathāgatoti evaṃ cetasmiṃ atthe padasiddhi veditabbā. (6) Kathaṃ tathākāritāya tathāgato. Bhagavato hi vācāya kāyo anulometi kāyassapi vācā. Tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. Evambhūtassa cassa yathā vācā, kāyopi tathā gatoti 2- attho. Yathā ca kāyo vācāpi tathā gatāti 3- tathāgato. Tenāha "yathāvādī bhikkhave tathāgato tathākārī, yathākārī tathāvādī, iti yathāvādī tathākārī, yathākārī tathāvādī, tasmā `tathāgato'ti vuccatī"ti. 4- Evaṃ tathākāritāya tathāgato. (7) Kathaṃ abhibhavaṭṭhena tathāgato. Upari bhavaggaṃ heṭṭhā avīcipariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi vimuttiñāṇadassanenapi, na tassa tulā vā pamāṇaṃ vā atthi, atulo appameyyo anuttaro rājarājā devadevo sakkānaṃ atisakko brahmānaṃ atibrahmā. Tenāha "sadevake bhikkhave loke .pe. Sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī, tasmā `tathāgato'ti vuccatī"ti. 5- Tatrevaṃ padasiddhi veditabbā. Agado viya agado. Ko panesa? desanāvilāso ceva puññamayo 6- ca. Tena hesa mahānubhāvo bhisakko dibbāgadena sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati. Iti sabbalokābhibhavane tatho aviparīto desanāvilāsamayo ceva puññamayo 6- ca agado assāti dakārassa takāraṃ katvā tathāgatoti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato. (8) Apica tathāya gatotipi tathāgato, tathaṃ gatotipi tathāgato. Gatoti avagato atīto patto paṭipannoti attho. Tattha sakalaṃ lokaṃ tīraṇapariññāya tathāya gato avagatoti tathāgato. Lokasamudayaṃ pahānapariññāya tathāya gato atītoti @Footnote: 1 cha.Ma., i. tatho 2 cha.Ma., i. tathā gato pavattoti 3 cha.Ma., i. tathā gatā pavattāti. @4 aṅ. catukka. 21/23/28 5 aṅ. catukka. 21/23/28 lokasutta @6-6 katthaci puñañussayotipi dissati, taṃ puñuñamayo yathā dānamayaṃ iti ṭīkāya na sameti.

--------------------------------------------------------------------------------------------- page57.

Tathāgato. Lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāto. Lokanirodhagāminiṃ paṭipadaṃ tathaṃ gato paṭipannoti tathāgato. Tena yaṃ vuttaṃ bhagavatā "loko bhikkhave tathāgatena abhisambuddho, lokasmā tathāgato visaṃyutto, lokasamudayo bhikkhave tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno, lokanirodho bhikkhave tathāgatena abhisambuddho, lokanirodho tathāgatassa sacchikato, lokanirodhagāminī paṭipadā bhikkhave tathāgatena abhisambuddhā, lokanirodhagāminī paṭipadā tathāgatassa bhāvitā, yaṃ bhikkhave sadevakassa lokassa .pe. Sabbantaṃ tathāgatena abhisambuddhaṃ, tasmā `tathāgato'ti vuccatī"ti. 1- Tassa evaṃpi attho veditabbo. Idaṃpi ca tathāgatassa tathāgatabhāvadīpane mukhamattakameva. Sabbākārena pana tathāgatova tathāgatassa tathāgatabhāvaṃ vaṇṇeyya. Arahaṃ sammāsambuddhoti padadvaye pana ārakattā arīnaṃ ārānañca hatattā paccayādīnañca arahattā pāpakaraṇe rahābhāvāti imehi tāva kāraṇehi arahanti veditabbo. Sammā sāmañca sabbadhammānaṃ buddhattā pana sammāsambuddhoti ayamettha saṅkhepo, vitthārato panetaṃ padadvayaṃ visuddhimagge buddhānussativaṇṇanāyaṃ pakāsitaṃ. Pariññātantaṃ tathāgatassāti ettha pana etaṃ maññanāvatthu pariññātaṃ tathāgatassātipi attho veditabbo. Pariññātantaṃ nāma pariññātavāraṃ pariñātāvasānaṃ anavasesato pariññātanti vuttaṃ hoti. Buddhānañhi sāvakehi saddhiṃ kiñcāpi tena tena maggena kilesappahāne viseso natthi, pariññāya pana atthi. Sāvakā hi catunnaṃ dhātūnaṃ ekadesameva sammasitvā nibbānaṃ pāpuṇanti, buddhānaṃ pana anuppamāṇaṃpi saṅkhāragataṃ ñāṇena adiṭṭhamatulitaṃ atīritamasacchikataṃ natthi. @Footnote: 1 aṅ. catukka. 21/23/27-8 lokasutta.

--------------------------------------------------------------------------------------------- page58.

Tathāgatavāraaṭṭhamanayavaṇṇanā [13] Yo 1- cāyaṃ nibbānavāro nandi dukkhassa mūlanti ādivāro vutto paṭhavīvārādīsupi vitthāretabbo. 1- 2- Ayaṃ pariññātavāro vitthārentena ca pariññātantaṃ tathāgatassāti sabbapadehi yojetabbo puna nandi dukkhassa mūlanti ādi yojetabbaṃ. Desanā pana ettha vatthu sabbattha vuttameva hotīti saṅkhittā. 2- Nandi 3- dukkhassa mūlanti ādīsu ca nandīti purimā taṇhā. Dukkhanti pañcakkhandhā. Mūlanti ādi. Iti viditvāti taṃ purimabhavanandiṃ "imassa dukkhassa mūlan"ti evaṃ jānitvā. Bhavāti kammabhavato. Jātīti vipākakhandhā. Te hi yasmā jāyanti, tasmā "jātī"ti vuttā. Jātisīsena vā ayaṃ desanā. Evaṃpi "iti viditvā"ti iminā yojetabbaṃ. Ayañhi ettha attho "kammabhavato upapattibhavo hotīti evañca jānitvā"ti. Bhūtassāti sattassa. Jarāmaraṇanti jarāmaraṇañca. Evaṃ vuttaṃ hoti:- tena upapattibhavena bhūtassa sattassa khandhānaṃ jarāmaraṇaṃ hotīti evañca jānitvāti. Ettāvatā yaṃ bodhirukkhamūle aparājitapallaṅkena nisinno sammasitvā sabbaññutaṃ patto, tassa paṭiccasamuppādassa paṭivedhā maññanānaṃ abhāvakāraṇaṃ dassento catusaṅkhepantisandhiṃ tiyaddhaṃ vīsatākāraṃ tameva paṭiccasamuppādaṃ dasseti. Kathaṃ pana ettāvatā esa sabbo dassito hotīti. Ettha hi nandīti ayameko saṅkhePo. Dukkhassāti vacanato dukkhaṃ dutiyo, bhavā jātīti vacanato bhavo tatiyo, jātijarāmaraṇaṃ catuttho. Evaṃ ettāvatā cattāro saṅkhepā veditabbā, koṭṭhāsāti attho. Taṇhādukkhānaṃ pana antaraṃ eko sandhi, dukkhassa ca bhavassa ca antaraṃ dutiyo, bhavassa ca jātiyā ca antaraṃ tatiyo, evaṃ catunnaṃ aṅgulīnaṃ antarasadisā catusaṅkhepantarā tayo sandhī veditabbā. @Footnote: 1-1 cha.Ma., i. yo cāyaṃ .pe. vitthāretabboti pāṭhā na dissanti. @2-2 cha.Ma., i. ayaṃ pariññātavāro .pe. saṅkhittāti ime pāṭhā na dissanti. @3 cha.Ma. i. nandī

--------------------------------------------------------------------------------------------- page59.

Tattha nandīti atīto addhā, jātijarāmaraṇaṃ anāgato addhā, dukkhañca bhavo ca paccuppanano addhāti evaṃ tayo addhā veditabbā. Atīte pana pañcasu ākāresu nandivacanena taṇhā ekā āgatā, tāya anāgatāyapi avijjāsaṅkhāraupādānabhavā paccayalakkhaṇena gahitāva honti. Jātijarāmaraṇavacanena pana yesaṃ khandhānaṃ taṃ jātijarāmaraṇaṃ, te vuttā evāti katvā āyatiṃ viññāṇanāmarūpasaḷāyatanaphassavedanā gahitāva honti. Evameva tesu 1- "purimakammabhavasmiṃ moho avijjā āyūhanā saṅkhārā nikanti taṇhā upagamanamupādānaṃ cetanā bhavo itīme pañca dhammā purimakammabhavasmiṃ idha paṭisandhiyā paccayā, idha paṭisandhiviññāṇaṃ okkanti nāmarūpaṃ pasādo āyatanaṃ phuṭṭho phasso vedayitaṃ vedanā itīme pañca dhammā idhūpapattibhavasmiṃ purekatassa kammassa paccayā, idha pana paripakkattā āyatanānaṃ moho avijjā āyūhanā saṅkhārā nikanti taṇhā upagamanamupādānaṃ cetanā bhavo itīme pañca idha kammabhavasmiṃ āyatiṃ paṭisandhiyā paccayā, āyatiṃ paṭisandhiviññāṇaṃ okkanti nāmarūpaṃ pasādo āyatanaṃ phuṭṭho phasso vedayitaṃ vedanā itīme pañca dhammā āyatiṃ upapattibhavasmiṃ idha katassa kammassa paccayā"ti evaṃ niddiṭṭhalakkhaṇā vīsati ākārā idha veditabbā. Evaṃ "nandi dukkhassa mūlanti iti viditvā bhavā jāti, bhūtassa jarāmaraṇan"ti ettāvatā esa sabbopi catusaṅkhepo tisandhi tiyaddho vīsatākāro paṭiccasamuppādo dassito hotīti veditabbo. Idāni tasmā tiha bhikkhave .pe. Abhisambuddhoti vadāmīti ettha anupubbapadavaṇṇanaṃ katvā padayojanāya atthanigamanaṃ karissāma. Tasmā tihāti tasmā icceva vuttaṃ hoti. Tikārahakārā nipātā. Sabbasoti anavasesavacanametaṃ. Taṇhānanti nandīti evaṃ vuttānaṃ sabbataṇhānaṃ. Khayāti lokuttaramaggena accantakkhayā. Virāgādīni khayavevacanāneva. Yā hi taṇhā khīṇā, virattāpi @Footnote: 1 cha.Ma. evamete.

--------------------------------------------------------------------------------------------- page60.

1- bhavanti niruddhāpi ca cattāpi paṭinissaṭṭhāpi. Khayāti vā catumaggakicca- sādhāraṇametaṃ. Tato paṭhamamaggena virāgā, dutiyena nirodhā, tatiyena cāgā, catutthena paṭinissaggāti yojetabbaṃ. Yāhi vā taṇhāhi paṭhaviṃ paṭhavito sañjāneyya, tāsaṃ khayā. Yāhi paṭhaviṃ maññeyya, tāsaṃ virāgā. Yāhi paṭhaviṃ maññeyya, tāsaṃ nirodhā. Yāhi paṭhavito maññeyya, tāsaṃ cāgā. Yāhi paṭhavī meti maññeyya, tāsaṃ paṭinissaggā. Yāhi vā paṭhaviṃ maññeyya, tāsaṃ khayā .pe. Yāhi paṭhaviṃ abhinandeyya, tāsaṃ paṭinissaggāti evamettha yojanā kātabbā, na kiñci virujjhati. Anuttaranti uttaravirahitaṃ sabbaseṭṭhaṃ. Sammāsambodhinti sammā sāmañca bodhiṃ. Athavā pasaṭṭhaṃ sundarañca bodhiṃ. Bodhīti rukkhopi maggopi sabbaññutañāṇampi nibbānampi. "bodhirukkhamūle paṭhamābhisambuddho"ti 2- ca "antarā ca bodhiṃ antarā ca gayan"ti 3- ca āgataṭṭhānesu hi rukkho bodhīti vuccati. "catumaggesu ñāṇan"ti 4- āgataṭṭhāne maggo. "pappoti bodhiṃ varabhūri medhaso"ti 5- āgataṭṭhāne sabbaññutañāṇaṃ. "patvāna bodhiṃ amataṃ asaṅkhatan"ti āgataṭṭhāne nibbānaṃ. Idha pana bhagavato arahattamaggañāṇaṃ adhippetaṃ. Apare sabbaññutañāṇantipi vadanti. Sāvakānaṃ arahattamaggo anuttarā bodhi hoti na hotīti. Na hoti. Kasmā? asabbaguṇadāyakattā. Tesañhi kassaci arahattamaggo arahattaphalameva Deti, kassaci tisso vijjā, kassaci cha abhiññā, kassaci catasso paṭisambhidā, kassaci sāvakapāramīñāṇaṃ. Paccekabuddhānampi paccekabodhiñāṇameva deti. Buddhānaṃ pana sabbaguṇasampattiṃ deti abhiseko viya rañño sabbalokissariyabhāvaṃ. Tasmā aññassa kassacipi anuttarā bodhi na hoti. @Footnote: 1 Ma. tā virattā khepitā 2 vinaYu. mahā. 4/1/1 bodhikathā, khu.u. 24/1/93 @paṭhamabodhisutta. 3 vinaYu. mahā. 4/11/11 pañcavaggiyakathā, Ma.mū. 12/285/246 @4 khu. cūḷa. 30/667/321 khaggavisāṇasuttaniddesa (sayā) @5 dī. pāṭi. 11/217/137 lakkhaṇasutta

--------------------------------------------------------------------------------------------- page61.

Abhisambuddhoti abhiññāsi paṭivijjhi patto adhigatoti vuttaṃ hoti. Iti vadāmīti iti vadāmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromīti. Tatrāyaṃ yojanā:- tathāgatopi bhikkhave .pe. Paṭhaviṃ na maññati .pe. Paṭhaviṃ nābhinandati. Taṃ kissa hetu? nandi dukkhassa mūlaṃ, bhavā jāti, bhūtassa jarāmaraṇanti iti viditvāti. Tattha iti viditvāti itikāro kāraṇattho. Tena imassa paṭiccasamuppādassa viditattā paṭividitattāti vuttaṃ hoti. Kiñci bhiyyo:- yasmā evamimaṃ paṭiccasamuppādaṃ viditvā tathāgatassa sā nandīti vuttataṇhā sabbappakārāpi pahīnā, tāsañca tathāgato sabbaso taṇhānaṃ khayā .pe. Anuttaraṃ sammāsambodhiṃ abhisambuddho. Tasmā paṭhaviṃ na maññati .pe. Paṭhaviṃ nābhinandatīti vadāmīti evaṃ abhisambuddhattā na maññati nābhinandatīti vadāmīti vuttaṃ hoti. Athavā yasmā "nandi dukkhassa mūlan"ti ādinā nayena paṭiccasamuppādaṃ viditvā sabbaso taṇhānaṃ khayaṃ gato, 1- tasmā tiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā .pe. Abhisambuddhoti vadāmi. So evaṃ abhisambuddhattā paṭhaviṃ na maññati .pe. Nābhinandatīti. Yattha yattha hi yasmāti avatvā tasmāti vuccati, tattha tattha yasmāti ānetvā yojetabbaṃ, ayaṃ sāsanayutti. Esa nayo sabbattha. Idamavoca bhagavāti idaṃ nidānāvasānato pabhūti yāva abhisambuddhoti vadāmīti sakalasuttantaṃ bhagavā paresaṃ paññāya alabbhaneyyapatiṭṭhaṃ paramagambhīraṃ sabbaññutañāṇaṃ dassento ekena puthujjanavārena ekena sekhavārena catūhi khīṇāsavavārehi dvīhi tathāgatavārehīti aṭṭhahi mahāvārehi ekamekasmiñca 2- vāre paṭhavīādīhi catuvīsatiyā antaravārehi ca paṭimaṇḍetvā dvebhāṇavāraparimāṇāya pariyattiyā 3- avoca. Evaṃ vicitranayadesanāvilāsayuttañca panetaṃ suttaṃ karavīkarudamañjunā kaṇṇasukhena paṇḍitajanahadayānaṃ amatābhisekasadisena brahmassarena bhāsamānassāpi. @Footnote: 1 cha.Ma. taṇhā ayaṃ gatā. 2 "ekekasmiṃ"iti padaṃ yuttataraṃ. 3 cha.Ma., i. tantiyā.

--------------------------------------------------------------------------------------------- page62.

Na te bhikkhū bhagavato bhāsitaṃ abhinandunti te pañcasatā bhikkhū idaṃ bhagavato vacanaṃ nānumodiṃsu. Kasmā? aññāṇakena. Te kira imassa suttassa atthaṃ na jāniṃsu, tasmā nābhinandiṃsu. Tesañhi tasmiṃ samaye evaṃ vicitranayadesanāvilāsayuttaṃpi etaṃ suttaṃ ghanaputhulena dussapaṭena mukhe baddhaṃ katvā purato ṭhapitamanuññabhojanaṃ viya ahosi. Nanu ca bhagavā attanā desitaṃ dhammaṃ paraṃ ñāpetuṃ cattāri asaṅkheyyāni pāramiyo pūretvā sabbaññutaṃ patto. So kasmā yathā te na jānanti, tathā desesīti. Vuttamidaṃ imassa suttassa nikkhepavicāraṇāya evaṃ mānabhaṇjanatthaṃ sabbadhammamūlapariyāyanti desanaṃ ārabhīti. Tasmā nayidha puna vattabbamatthi. Evaṃ mānabhañjanatthaṃ desitañca panetaṃ suttaṃ sutvā te bhikkhū taṃyeva kira paṭhaviṃ diṭṭhigatiko sañjānāti sekhopi arahāpi tathāgatopi abhijānāti kiṃ nāma idaṃ kathannāmidanti cintentā pubbe mayaṃ bhagavatā kathitaṃ yaṅkiñci khippameva ājānāma idāni panimassa mūlapariyāyassa antaṃ vā koṭiṃ vā na jānāma na passāma, aho buddhā nāma appameyyā atulāti uddhatadāṭhā viya sappā nimmadā hutvā buddhupaṭṭhānañca dhammassavanañca sakkaccaṃ agamaṃsu. Tena kho pana samayena bhikkhū dhammasabhāyaṃ sannisinnā imaṃ kathaṃ samuṭṭhāpesuṃ "aho buddhānaṃ ānubhāvo, te nāma brāhmaṇapabbajitā tathāmānamadamattā bhagavato mūlapariyāyadesanāya nīhatamānā katā"ti. Ayañca etarahi tesaṃ bhikkhūnaṃ antarākathā vippakatā. Atha bhagavā gandhakuṭiyā nikkhamitvā taṃkhaṇānurūpena pāṭihāriyena dhammasabhāyaṃ paññattapavarabuddhāsane nisīditvā te bhikkhū āha "kāya nuttha bhikkhave antarākathāya 1- sannisinnā"ti. Te tamatthaṃ bhagavato ārocesuṃ. Bhagavā etadavoca "na bhikkhave idāneva pubbepi ahaṃ ime evaṃ mānapaggahitasire vicarante nīhatamāne akāsin"ti. Tato imissā atthuppattiyā idaṃ atītaṃ ānesi. Bhūtapubbaṃ bhikkhave aññataro disāpāmokkho brāhmaṇo bārāṇasiyaṃ paṭivasati tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭbhānaṃ sakkharappabhedānaṃ itihāsappañcamānaṃ @Footnote: 1 cha.Ma. etarahi kathāya (pāliyā saṃsandetabbaṃ)

--------------------------------------------------------------------------------------------- page63.

Veyyākaraṇalokāyatamahāpurisalakkhaṇesu anavayo, so pañcamattāni māṇavakasatāni mante vācesi. Paṇḍitā māṇavakā bahuñca gaṇhanti lahuñca, suṭṭha ca upadhārenti, gahitañca tesaṃ na vinassati. Sopi brāhmaṇo ācariyamuṭṭhiṃ akatvā ghaṭe udakaṃ āsiñcanto viya sabbaṃpi sippaṃ uggahāpetvā te māṇavake etadavoca "ettakamidaṃ sippaṃ diṭṭhadhammasamparāyahitan"ti. Te māṇavakā "yaṃ amhākaṃ ācariyo jānāti, mayaṃpi taṃ jānāma, mayampīdāni ācariyā evā"ti mānamuppādetvā tato pabhūti ācariye agāravā nikkhittavattā vihariṃsu. Ācariyo ñatvā "karissāmi tesaṃ mānaniggahan"ti cintesi. So ekadivasaṃ upaṭṭhānamāgantvā vanditvā nisinne te māṇavake āha "tātā vo pañhaṃ pucchissāmi, kaccittha samatthā kathetun"ti. Te "pucchathācariya pucchathācariyā"ti sahasā āhaṃsu, yathātaṃ sutamadamattā. Ācariyo āha:- "kālo ghasati bhūtāni sabbāneva sahattanā yo ca kālaghaso bhūto sa bhūtapacaniṃ pacī"ti. 1- Visajjetha tātā imaṃ pañhanti. Te cintetvā 2- ajānamānā tuṇhī ahesuṃ. Ācariyo āha "alaṃ tātā gacchathajja, sve katheyyāthā"ti uyyojesi. Te dasapi vīsatipi sampiṇḍitā hutvā na tassa pañhassa ādiṃ na antamaddasaṃsu. Āgantvā ca ācariyassa ārocesuṃ "nayimassa pañhassa atthamājānāmā"ti. Ācariyo tesaṃ niggahatthāya imaṃ gāthamābhāsi:- "bahūni narasīsāni lomasāni brahāni ca gīvāsu paṭimukkāni kocidevettha kaṇṇavā"ti. 3- Gāthāyattho bahūni narānaṃ sīsāni dissanti sabbāni ca tāni lomasāni sabbāni mahantāni gīvāyameva ṭhapitāni, na tālaphalaṃ viya hatthena gahitāni natthi tesaṃ imehi nānākaraṇaṃ. Ettha pana kocideva kaṇṇavāti attānaṃ sandhāyāha. @Footnote: 1 khu.jā. duka. 27/340/95 mūlapariyāyajātaka (sayā) 2 cha.Ma. cintentā. @3 khu. jā. duka. 27/341/95 (sayā)

--------------------------------------------------------------------------------------------- page64.

Kaṇṇavāti paññavā. Kaṇṇacchiddaṃ pana kassaci natthi, taṃ sutvā te māṇavakā maṅkubhūtā pattakkhandhā adhomukhā aṅguliyā bhūmiṃ vilekhentā tuṇhī ahesuṃ. Atha nesaṃ sahirikabhāvaṃ passitvā ācariyo "uggaṇhatha tātā pañhan"ti pañhaṃ visajjesi. Kāloti purebhattakālopi pacchābhattakālopīti evamādi. Bhūtānīti sattādhivacanametaṃ. Kālo bhūtānaṃ na cammamaṃsādīni khādati. Apica kho tesaṃ āyuvaṇṇabalāni khepento yobbaññaṃ maddanto ārogyaṃ vināsento ghasati khādatīti vuccati. Sabbāneva sahattanāti evaṃ ghasanto ca na kiñci vajjeti sabbāneva ghasati na kevalañca bhūtāniyeva, apica kho sahattanā attānaṃ ghasati. Purebhattakālo pacchābhattakālaṃ na pāpuṇāti. Esa nayo pacchābhattakālādīsu. Yo ca kālaghaso bhūtoti khīṇāsavassetaṃ adhivacanaṃ. So hi āyatiṃ paṭisandhikālaṃ khepetvā khāditvā ṭhitattā "kālaghaso"ti vuccati. Sabhūtapacaniṃ pacīti so yāyaṃ taṇhā apāyesu bhūte pacati, taṃ ñāṇagginā pariḍahi 1- bhasmamakāsi, tena "bhūtapacaniṃ pacī"ti vuccati. "pajanin"tipi pāṭho. Janikaṃ nibbattikanti 2- attho. Atha te māṇavakā dīpasahasasālokena viya rattiṃ samavisamaṃ ācariyassa visajjanena pañhassa atthaṃ pākaṭaṃ disvā "idāni mayaṃ yāvajīvaṃ garusaṃvāsaṃ vasissāma mahantā ete ācariyā nāma mayañhi bahussutamānaṃ uppādetvā catuppadikagāthāyapi atthaṃ na jānāmā"ti nīhatamānā pubbasadisameva ācariyassa vattapaṭipattiṃ katvā saggaparāyanā ahesuṃ. Ahaṃ 3- bhikkhave tena samayena ācariyo ahosiṃ, ime bhikkhū māṇavakā evaṃ pubbepāhaṃ ime evaṃ mānapaggahitasire vicarante nīhatamāne akāsinti. Imañca jātakaṃ sutvā te bhikkhū pubbepi mayaṃ māneneva pahatāti bhiyyoso mattāya nīhatamānā hutvā attano upakārakammaṭṭhānaparāyanā ahesuṃ. Tato bhagavā ekaṃ samayaṃ janapadacārikañcaranto vesāliṃ patvā gotamake cetiye viharanto imesaṃ pañcasatānaṃ bhikkhūnaṃ ñāṇaparipākaṃ viditvā imaṃ gotamakasuttaṃ @Footnote: 1 cha.Ma. paci dayhi. 2 Ma. janitaṃ nibbattitanti 3 cha.Ma. ahaṃ kho....

--------------------------------------------------------------------------------------------- page65.

Kathesi:- "abhiññāyāhaṃ bhikkhave dhammaṃ desemi no anabhiññāya, sanidānāhaṃ .pe. Sappāṭihāriyāhaṃ bhikkhave dhammaṃ desemi no appāṭihāriyaṃ, tassa mayhaṃ bhikkhave abhiññāya dhammaṃ desayato .pe. No appāṭihāriyaṃ, karaṇīyo ovādo karaṇīyā anusāsanī, alañcapana vo bhikkhave tuṭṭhiyā alaṃ attamanatāya alaṃ somanassāya `sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno saṃgho'ti idamavoca bhagavā, imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne *- dasasahassī lokadhātu akampitthā"ti. 1- Idañca suttaṃ sutvā te pañcasatā bhikkhū tasmiṃyevāsane saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu. Evāyaṃ desanā etasmiṃ ṭhāne niṭṭhamagamāsīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mūlapariyāyasuttavaṇṇanā niṭṭhitā. --------------------- @Footnote: * pāli sahassī 1 aṅ. tika. 20/126/269-70 gotamakacetiyasutta


             The Pali Atthakatha in Roman Book 7 page 22-65. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=552&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=552&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=1              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]