ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

page62.

Na te bhikkhū bhagavato bhāsitaṃ abhinandunti te pañcasatā bhikkhū idaṃ bhagavato vacanaṃ nānumodiṃsu. Kasmā? aññāṇakena. Te kira imassa suttassa atthaṃ na jāniṃsu, tasmā nābhinandiṃsu. Tesañhi tasmiṃ samaye evaṃ vicitranayadesanāvilāsayuttaṃpi etaṃ suttaṃ ghanaputhulena dussapaṭena mukhe baddhaṃ katvā purato ṭhapitamanuññabhojanaṃ viya ahosi. Nanu ca bhagavā attanā desitaṃ dhammaṃ paraṃ ñāpetuṃ cattāri asaṅkheyyāni pāramiyo pūretvā sabbaññutaṃ patto. So kasmā yathā te na jānanti, tathā desesīti. Vuttamidaṃ imassa suttassa nikkhepavicāraṇāya evaṃ mānabhaṇjanatthaṃ sabbadhammamūlapariyāyanti desanaṃ ārabhīti. Tasmā nayidha puna vattabbamatthi. Evaṃ mānabhañjanatthaṃ desitañca panetaṃ suttaṃ sutvā te bhikkhū taṃyeva kira paṭhaviṃ diṭṭhigatiko sañjānāti sekhopi arahāpi tathāgatopi abhijānāti kiṃ nāma idaṃ kathannāmidanti cintentā pubbe mayaṃ bhagavatā kathitaṃ yaṅkiñci khippameva ājānāma idāni panimassa mūlapariyāyassa antaṃ vā koṭiṃ vā na jānāma na passāma, aho buddhā nāma appameyyā atulāti uddhatadāṭhā viya sappā nimmadā hutvā buddhupaṭṭhānañca dhammassavanañca sakkaccaṃ agamaṃsu. Tena kho pana samayena bhikkhū dhammasabhāyaṃ sannisinnā imaṃ kathaṃ samuṭṭhāpesuṃ "aho buddhānaṃ ānubhāvo, te nāma brāhmaṇapabbajitā tathāmānamadamattā bhagavato mūlapariyāyadesanāya nīhatamānā katā"ti. Ayañca etarahi tesaṃ bhikkhūnaṃ antarākathā vippakatā. Atha bhagavā gandhakuṭiyā nikkhamitvā taṃkhaṇānurūpena pāṭihāriyena dhammasabhāyaṃ paññattapavarabuddhāsane nisīditvā te bhikkhū āha "kāya nuttha bhikkhave antarākathāya 1- sannisinnā"ti. Te tamatthaṃ bhagavato ārocesuṃ. Bhagavā etadavoca "na bhikkhave idāneva pubbepi ahaṃ ime evaṃ mānapaggahitasire vicarante nīhatamāne akāsin"ti. Tato imissā atthuppattiyā idaṃ atītaṃ ānesi. Bhūtapubbaṃ bhikkhave aññataro disāpāmokkho brāhmaṇo bārāṇasiyaṃ paṭivasati tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭbhānaṃ sakkharappabhedānaṃ itihāsappañcamānaṃ @Footnote: 1 cha.Ma. etarahi kathāya (pāliyā saṃsandetabbaṃ)

--------------------------------------------------------------------------------------------- page63.

Veyyākaraṇalokāyatamahāpurisalakkhaṇesu anavayo, so pañcamattāni māṇavakasatāni mante vācesi. Paṇḍitā māṇavakā bahuñca gaṇhanti lahuñca, suṭṭha ca upadhārenti, gahitañca tesaṃ na vinassati. Sopi brāhmaṇo ācariyamuṭṭhiṃ akatvā ghaṭe udakaṃ āsiñcanto viya sabbaṃpi sippaṃ uggahāpetvā te māṇavake etadavoca "ettakamidaṃ sippaṃ diṭṭhadhammasamparāyahitan"ti. Te māṇavakā "yaṃ amhākaṃ ācariyo jānāti, mayaṃpi taṃ jānāma, mayampīdāni ācariyā evā"ti mānamuppādetvā tato pabhūti ācariye agāravā nikkhittavattā vihariṃsu. Ācariyo ñatvā "karissāmi tesaṃ mānaniggahan"ti cintesi. So ekadivasaṃ upaṭṭhānamāgantvā vanditvā nisinne te māṇavake āha "tātā vo pañhaṃ pucchissāmi, kaccittha samatthā kathetun"ti. Te "pucchathācariya pucchathācariyā"ti sahasā āhaṃsu, yathātaṃ sutamadamattā. Ācariyo āha:- "kālo ghasati bhūtāni sabbāneva sahattanā yo ca kālaghaso bhūto sa bhūtapacaniṃ pacī"ti. 1- Visajjetha tātā imaṃ pañhanti. Te cintetvā 2- ajānamānā tuṇhī ahesuṃ. Ācariyo āha "alaṃ tātā gacchathajja, sve katheyyāthā"ti uyyojesi. Te dasapi vīsatipi sampiṇḍitā hutvā na tassa pañhassa ādiṃ na antamaddasaṃsu. Āgantvā ca ācariyassa ārocesuṃ "nayimassa pañhassa atthamājānāmā"ti. Ācariyo tesaṃ niggahatthāya imaṃ gāthamābhāsi:- "bahūni narasīsāni lomasāni brahāni ca gīvāsu paṭimukkāni kocidevettha kaṇṇavā"ti. 3- Gāthāyattho bahūni narānaṃ sīsāni dissanti sabbāni ca tāni lomasāni sabbāni mahantāni gīvāyameva ṭhapitāni, na tālaphalaṃ viya hatthena gahitāni natthi tesaṃ imehi nānākaraṇaṃ. Ettha pana kocideva kaṇṇavāti attānaṃ sandhāyāha. @Footnote: 1 khu.jā. duka. 27/340/95 mūlapariyāyajātaka (sayā) 2 cha.Ma. cintentā. @3 khu. jā. duka. 27/341/95 (sayā)

--------------------------------------------------------------------------------------------- page64.

Kaṇṇavāti paññavā. Kaṇṇacchiddaṃ pana kassaci natthi, taṃ sutvā te māṇavakā maṅkubhūtā pattakkhandhā adhomukhā aṅguliyā bhūmiṃ vilekhentā tuṇhī ahesuṃ. Atha nesaṃ sahirikabhāvaṃ passitvā ācariyo "uggaṇhatha tātā pañhan"ti pañhaṃ visajjesi. Kāloti purebhattakālopi pacchābhattakālopīti evamādi. Bhūtānīti sattādhivacanametaṃ. Kālo bhūtānaṃ na cammamaṃsādīni khādati. Apica kho tesaṃ āyuvaṇṇabalāni khepento yobbaññaṃ maddanto ārogyaṃ vināsento ghasati khādatīti vuccati. Sabbāneva sahattanāti evaṃ ghasanto ca na kiñci vajjeti sabbāneva ghasati na kevalañca bhūtāniyeva, apica kho sahattanā attānaṃ ghasati. Purebhattakālo pacchābhattakālaṃ na pāpuṇāti. Esa nayo pacchābhattakālādīsu. Yo ca kālaghaso bhūtoti khīṇāsavassetaṃ adhivacanaṃ. So hi āyatiṃ paṭisandhikālaṃ khepetvā khāditvā ṭhitattā "kālaghaso"ti vuccati. Sabhūtapacaniṃ pacīti so yāyaṃ taṇhā apāyesu bhūte pacati, taṃ ñāṇagginā pariḍahi 1- bhasmamakāsi, tena "bhūtapacaniṃ pacī"ti vuccati. "pajanin"tipi pāṭho. Janikaṃ nibbattikanti 2- attho. Atha te māṇavakā dīpasahasasālokena viya rattiṃ samavisamaṃ ācariyassa visajjanena pañhassa atthaṃ pākaṭaṃ disvā "idāni mayaṃ yāvajīvaṃ garusaṃvāsaṃ vasissāma mahantā ete ācariyā nāma mayañhi bahussutamānaṃ uppādetvā catuppadikagāthāyapi atthaṃ na jānāmā"ti nīhatamānā pubbasadisameva ācariyassa vattapaṭipattiṃ katvā saggaparāyanā ahesuṃ. Ahaṃ 3- bhikkhave tena samayena ācariyo ahosiṃ, ime bhikkhū māṇavakā evaṃ pubbepāhaṃ ime evaṃ mānapaggahitasire vicarante nīhatamāne akāsinti. Imañca jātakaṃ sutvā te bhikkhū pubbepi mayaṃ māneneva pahatāti bhiyyoso mattāya nīhatamānā hutvā attano upakārakammaṭṭhānaparāyanā ahesuṃ. Tato bhagavā ekaṃ samayaṃ janapadacārikañcaranto vesāliṃ patvā gotamake cetiye viharanto imesaṃ pañcasatānaṃ bhikkhūnaṃ ñāṇaparipākaṃ viditvā imaṃ gotamakasuttaṃ @Footnote: 1 cha.Ma. paci dayhi. 2 Ma. janitaṃ nibbattitanti 3 cha.Ma. ahaṃ kho....

--------------------------------------------------------------------------------------------- page65.

Kathesi:- "abhiññāyāhaṃ bhikkhave dhammaṃ desemi no anabhiññāya, sanidānāhaṃ .pe. Sappāṭihāriyāhaṃ bhikkhave dhammaṃ desemi no appāṭihāriyaṃ, tassa mayhaṃ bhikkhave abhiññāya dhammaṃ desayato .pe. No appāṭihāriyaṃ, karaṇīyo ovādo karaṇīyā anusāsanī, alañcapana vo bhikkhave tuṭṭhiyā alaṃ attamanatāya alaṃ somanassāya `sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno saṃgho'ti idamavoca bhagavā, imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne *- dasasahassī lokadhātu akampitthā"ti. 1- Idañca suttaṃ sutvā te pañcasatā bhikkhū tasmiṃyevāsane saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu. Evāyaṃ desanā etasmiṃ ṭhāne niṭṭhamagamāsīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mūlapariyāyasuttavaṇṇanā niṭṭhitā. --------------------- @Footnote: * pāli sahassī 1 aṅ. tika. 20/126/269-70 gotamakacetiyasutta


             The Pali Atthakatha in Roman Book 7 page 62-65. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=1557&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=1557&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=1              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]