ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                          Suññatavāravaṇṇanā
     [121-145] Idāni tasmiṃ kho pana samaye dhammā hontīti suññatavāro
āraddho, so uddesaniddesavasena dvidhā vavaṭṭhito. Tattha uddesavāre "dhammā
hontī"ti iminā saddhiṃ catuvīsati koṭṭhāsā honti, sabbakoṭṭhāsesu ca "cattāro
dve tayo"ti gaṇanaparicchedo na vutto. Kasmā? saṅgahavāre paricchinnattā.
Tattha paricchinnadhammāyeva hi idhāpi vuttā, na hettha satto vā bhāvo vā
attā vā upalabbhati, dhammā ca 2- ete dhammamattā asārā apariṇāyakāti imissā
suññatāya dīpanatthaṃ vuttā, tasmā evamettha attho veditabbo:- yasmiṃ samaye
kāmāvacaraṃ paṭhamaṃ mahākusalacittaṃ uppajjati, tasmiṃ samaye cittaṅgavasena uppannā
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati        2 cha.Ma. va

--------------------------------------------------------------------------------------------- page206.

Atirekapaṇṇāsadhammā sabhāvaṭṭhena dhammāeva honti, na añño koci satto vā bhāvo vā jīvo 1- vā poso vā puggalo vā hotīti. Tathā rāsaṭṭhena khandhāva hontīti. Evaṃ purimanayeneva sabbapadesu atthayojanā veditabbā. Yasmā pana jhānato aññaṃ jhānaṅgaṃ maggato vā aññaṃ maggaṅgaṃ natthi, tasmā idha "jhānaṃ hoti, maggo hoti"icceva vuttaṃ. Upanijjhāyanaṭṭhena hi jhānameva, hetuvaṭṭhena maggova hoti, na añño koci satto vā bhāvo vāti. Evaṃ sabbapadesu atthayojanā kātabbā. Niddesavāro uttānatthoevāti. Suññatavāro niṭṭhito. Niṭṭhitā ca tīhi mahāvārehi maṇḍetvā niddiṭṭhassa paṭhamacittassa atthavaṇṇanā. ---------------


             The Pali Atthakatha in Roman Book 53 page 205-206. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=5150&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=5150&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=99              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=1093              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=652              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=652              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]