ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                         Koṭṭhāsavāravaṇṇanā
     [58-120] Idāni tasmiṃ kho pana samaye cattāro khandhā hontīti
saṅgahavāro āraddho, so ca 2- uddesaniddesapaṭiniddesānaṃ vasena tividho hoti.
@Footnote: 1 cha.Ma. no       2 cha.Ma. ca-saddo na dissati

--------------------------------------------------------------------------------------------- page203.

Tattha "tasmiṃ kho pana samaye cattāro khandhā"ti evamādiko uddeso, "katame tasmiṃ samaye cattāro khandhā"tiādiko niddeso, "katamo tasmiṃ samaye vedanākkhandho"tiādiko paṭiniddesoti veditabbo. Tattha uddesavāre "cattāro khandhā"tiādayo tevīsati koṭṭhāsā honti. Tesaṃ evamattho veditabbo:- yasmiṃ samaye kāmāvacaraṃ paṭhamaṃ mahākusalacittaṃ uppajjati, ye tasmiṃ samaye cittaṅgavasena uppannā ṭhapetvā yevāpanake pāliṃ āruḷhā atirekapaṇṇāsadhammā, te sabbepi saṅgayhamānā rāsaṭṭhena cattārova khandhā honti, heṭṭhā vuttena āyatanaṭṭhena dveva āyatanāni honti, sabhāvaṭṭhena suññataṭṭhena nissattaṭṭhena dveva dhātuyo honti, paccayasaṅkhātena āharaṇaṭṭhena tayovettha dhammā āhārā honti, avasesā no āhāRā. Kiṃ panete aññamaññaṃ vā 1- taṃsamuṭṭhānarūpassa vā paccayā na hontīti? No na honti, ime pana tathā ca honti aññathā cāti samānepi paccayatte atirekapaccayā honti, tasmā "āhārā"ti vuttā. Kathaṃ? etesu hi phassāhāro yesaṃ dhammānaṃ avasesā cittacetasikā paccayā honti, tesaṃ ca paccayo hoti, tisso ca vedanā āharati. Manosañcetanāhāro tesañca paccayo hoti, tayo ca bhave āharati. Viññāṇāhāro tesañca paccayo hoti, paṭisandhināmarūpañca āharatīti. Nanu ca so vipākova, idaṃ pana kusalaviññāṇanti? kiñcāpi kusalaviññāṇaṃ, Taṃsarikkhatāya pana "viññāṇāhāro"tveva vuttaṃ, upatthambhakaṭṭhena vā ime "tayo āhārā"ti vuttā. Ime hi sampayuttadhammānaṃ kabaḷiṅkārāhāro viya rūpakāyassa upatthambhakapaccayā honti. Teneva vuttaṃ "arūpino āhārā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo"ti. 2- Aparo nayo:- ajjhattikasantatiyā visesapaccayattā kabaḷiṅkārāhāro ca ime ca tayo dhammā "āhārā"ti vuttā. Visesapaccayo hi kabaḷiṅkārāhārabhakkhānaṃ @Footnote: 1 Sī. aññamaññassa vā 2 abhi. 40/15/7

--------------------------------------------------------------------------------------------- page204.

Sattānaṃ rūpakāyassa kabaḷiṅkāro āhāro. Nāmakāye vedanāya phasso, viññāṇassa manosañcetanā, nāmarūpassa viññāṇaṃ. Yathāha:- "seyyathāpi bhikkhave ayaṃ kāyo āhāraṭṭhitiko āhāraṃ paṭicca tiṭṭhati, anāhāro no tiṭṭhatī"ti. 1- Tathā "phassapaccayā vedanā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpan"ti. 2- Adhipatiyaṭṭhena pana aṭṭheva dhammā indriyāni honti, na avasesā. Tena vuttaṃ "aṭṭhindriyāni hontī"ti. Upanijjhāyanaṭṭhena pañceva dhammā jhānaṅgāni honti. Tena vuttaṃ "pañcaṅgikaṃ jhānaṃ hotī"ti. Niyyānaṭṭhena ca hetvaṭṭhena ca pañceva dhammā maggaṅgāni honti. Tena vuttaṃ "pañcaṅgiko maggo hotī"ti. Kiñcāpi hi aṭṭhaṅgiko ariyamaggo, lokiyacitte pana ekakkhaṇe tisso viratiyo na labbhanti, tasmā "pañcaṅgiko"ti vutto. Nanu ca "yathāgatamaggoti kho bhikkhu ariyassetaṃ aṭṭhaṅgikassa maggassa adhivacanan"ti 3- imasmiṃ sutte yatheva lokuttaramaggo aṭṭhaṅgiko, pubbabhāgavipassanāmaggopi tatheva "aṭṭhaṅgiko"ti yathāgatavacanena imassatthassa dīpitattā lokiyamaggenāpi aṭṭhaṅgikena bhavitabbanti? na bhavitabbaṃ. Ayaṃ hi suttantikadesanā nāma pariyāyadesanā. Tenevāha "pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hotī"ti. 4- Ayaṃ pana nippariyāyadesanā. Lokiyacittasmiṃ hi tisso viratiyo ekakkhaṇe na labbhanti, tasmā pañcaṅgikova vuttoti. Akampiyaṭṭhena pana satteva dhammā balāni honti, mūlaṭṭhena tayova dhammā hetū, phusanaṭṭhena ekova dhammo phasso, vedayitaṭṭhena ekova dhammo vedanā, sañjānanaṭṭhena ekova dhammo saññā, sañcetanaṭṭhena 5- ekova dhammo cetanā, @Footnote: 1 saṃ. Ma. 19/183/59 2 saṃ. ni. 16/1-2/1-2 3 saṃ. saḷā. 18/245/180 @4 Ma. u. 14/431/371 5 cha.Ma. cetayanaṭṭhena

--------------------------------------------------------------------------------------------- page205.

Cittavicittaṭṭhena ekova dhammo cittaṃ, rāsaṭṭhena ceva vedayitaṭṭhena ca ekova dhammo vedanākkhandho, rāsaṭṭhena sañjānanaṭṭhena ca ekova dhammo saññākkhandho, rāsaṭṭhena abhisaṅkharaṇaṭṭhena ca ekova dhammo saṅkhārakkhandho, rāsaṭṭhena cittavicittaṭṭhena ca ekova dhammo viññāṇakkhandho, vijānanaṭṭhena ceva heṭṭhā vuttaāyatanaṭṭhena ca ekameva manāyatanaṃ, vijānanaṭṭhena adhipatiyaṭṭhena ca ekameva manindriyaṃ, vijānanaṭṭhena sabhāvasuññatanissattaṭṭhena ca ekova dhammo manoviññāṇadhātu nāma hoti, na avasesā dhammā. 1- Ṭhapetvā pana cittaṃ yathāvuttena atthena avasesā sabbepi dhammā ekaṃ dhammāyatanameva ekā ca dhammadhātuyeva hotīti. "ye vā pana tasmiṃ samaye"ti iminā pana appanāvārena idhāpi heṭṭhā vuttā yevāpanakā saṅgahitāva. Yathā ca idha, evaṃ sabbattha. Ito paraṃ hi ettakampi na vicārayissāma, niddesapaṭiniddesavāresu heṭṭhā vuttanayeneva attho veditabboti. Saṅgahavāro niṭṭhito. Koṭṭhāsavārotipi etasseva nāmaṃ. ----------------


             The Pali Atthakatha in Roman Book 53 page 202-205. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=5084&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=5084&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=73              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=848              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=403              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=403              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]