ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

page192.

Vijānātīti viññāṇaṃ, viññāṇameva khandho viññāṇakkhandho. Tassa rāsiādivasena attho veditabbo. "mahāudakakkhandhotveva saṅkhaṃ 1- gacchatī"ti 2- ettha hi rāsaṭṭhena khandho vutto. "sīlakkhandho samādhikkhandho"tiādīsu 3- guṇaṭṭhena. "addasā kho bhagavā mahantaṃ dārukkhandhan"ti 4- ettha paṇṇattimattaṭṭhena. Idha pana ruḷhito khandho vutto. Rāsaṭṭhena hi viññāṇakkhandhassa ekadeso ekaṃ viññāṇaṃ. Tasmā yathā rukkhassa ekadesaṃ chindanto rukkhaṃ chindatīti vuccati, evameva viññāṇakkhandhassa ekadesabhūtaṃ ekampi viññāṇaṃ ruḷhito viññāṇakkhandhoti vuttaṃ. Tajjāmanoviññāṇadhātūti tesaṃ phassādīnaṃ dhammānaṃ anucchavikā manoviññāṇadhātu. Imasmiṃ hi pade ekameva cittaṃ minanaṭṭhena mano, vijānanaṭṭhena viññāṇaṃ, sabhāvaṭṭhena vā nissattaṭṭhena vā dhātūti tīhi nāmehi vuttaṃ. Iti imasmiṃ phassapañcake phasso tāva yasmā phassoeva, na tajjāmanoviññāṇadhātusamphassajo. Cittañca yasmā tajjāmanoviññāṇadhātueva, tasmā imasmiṃ padadvaye "tajjāmanoviññāṇadhātu- samphassajā"ti paññatti na āropitā. Vitakkapadādīsu pana labbhamānāpi idha pacchinnattā na uddhaṭā. Imesañca pana phassapañcakānaṃ dhammānaṃ pāṭiyekkaṃ pāṭiyekkaṃ vinibbhogaṃ katvā paññattiṃ uddharamānena bhagavatā dukkaraṃ kataṃ. Nānāudakānaṃ hi nānātelānaṃ vā ekabhājane pakkhipitvā divasaṃ nimmathitānaṃ vaṇṇagandharasānaṃ nānatāya disvā vā ghāyitvā vā sāyitvā vā nānākaraṇaṃ sakkā bhaveyya ñātuṃ, evaṃ santepi taṃ dukkaranti vuttaṃ. Sammāsambuddhena pana imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe vattamānānaṃ 5- pāṭiyekkaṃ pāṭiyekkaṃ vinibbhogaṃ katvā paññattiṃ uddharamānena atidukkaraṃ kataṃ. Tenāha āyasmā nāgasenatthero:- @Footnote: 1 cha.Ma. saṅkhyaṃ 2 aṅ. catukka. 21/51/63 @3 dī.pā. 11/311/204 4 saṃ. saḷā. 18/242/167 @5 cha.Ma. pavattamānānaṃ

--------------------------------------------------------------------------------------------- page193.

Dukkaraṃ mahārāja bhagavatā katanti. Kiṃ pana bhante nāgasena bhagavatā dukkaraṃ katanti? dukkaraṃ mahārāja bhagavatā kataṃ, yaṃ imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe vattamānānaṃ vavaṭṭhānaṃ akkhātaṃ "ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ cittan"ti. Opammaṃ bhante karohīti. Yathā mahārāja kocideva puriso nāvāya samuddaṃ ajjhogāhetvā hatthapuṭena udakaṃ gahetvā jivhāya sāyitvā jāneyya nu kho mahārāja so puriso "idaṃ gaṅgāya udakaṃ, idaṃ yamunāya udakaṃ, idaṃ aciravatiyā udakaṃ, idaṃ sarabhuyā udakaṃ, idaṃ mahiyā udakan"ti. Dukkaraṃ bhante nāgasena jānitunti. Tato dukkarataraṃ kho mahārāja bhagavatā kataṃ, yaṃ imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe vattamānānaṃ .pe. Idaṃ cittanti. 1- [7] Vitakkaniddese takkanavasena takko, tassa "kittakaṃ takkesi? kumbhaṃ takkesi, sakaṭaṃ takkesi, yojanaṃ takkesi, aḍḍhayojanaṃ takkesī"ti evaṃ takkanavasena pavatti veditabbā. Idaṃ takkassa sabhāvapadaṃ. Vitakkanavasena vitakko. Balavataratakkassetaṃ nāmaṃ. Suṭṭhu kappanavasena saṅkappo, ekaggacittaṃ ārammaṇe appetīti appanā. Dutiyapadaṃ upasaggavasena vaḍḍhitaṃ, balavatarā vā appanā byappanā. Ārammaṇe cittaṃ abhiniropeti patiṭṭhāpetīti cetaso abhiniropanā. Yāthāvatāya niyyānikatāya ca kusalabhāvappatto pasaṭṭho saṅkappoti sammāsaṅkapPo. [8] Vicāraniddese ārammaṇe caraṇavasena cāro. Idamassa sabhāvapadaṃ. Vicaraṇavasena vicāro. Anugantvā vicaraṇavasena anuvicāro, upagantvā vicaraṇavasena upavicāroti. Upasaggavasena vā padāni vaḍḍhitāni. Ārammaṇe cittaṃ saraṃ viya jiyāya anusandahitvā ṭhapanato cittassa anusandhanatā. 2- Ārammaṇaṃ anupekkhamāno viya tiṭṭhatīti anupekkhanatā. Cittassa 3- vicaraṇavasena vā upekkhanatāti anupekkhanatā. @Footnote: 1 milinda. 16/94 2 cha. anusandhānatā 3 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page194.

[9] Pītiniddese pītīti sabhāvapadaṃ, pamuditassa bhāvo pāmojjaṃ. Āmodanākāro āmodanā. Pamodanākāro pamodanā. Yathā bhesajjānaṃ vā telānaṃ vā uṇhodakasītodakānaṃ vā ekato karaṇaṃ "modanā"ti vuccati, evamayampi pīti dhammānaṃ ekato karaṇena modanā, upasaggavasena pana maṇḍetvā "āmodanā pamodanā"ti vuttā. Hāsetīti hāso. Pahāsetīti pahāso, haṭṭhapahaṭṭhākārānaṃ etaṃ adhivacanaṃ. Vittīti vittaṃ, dhanassetaṃ nāmaṃ. Ayaṃ pana somanassapaccayattā vittisarikkhattā vitti. Yathā hi dhanino dhanaṃ paṭicca somanassaṃ uppajjati, evaṃ pītimato pītiṃ paṭicca somanassaṃ uppajjati. Tasmā "vittī"ti vuttā, tuṭṭhisabhāvasaṇṭhitāya pītiyā etaṃ nāmaṃ. Pītimā pana puggalo kāyacittānaṃ uggatattā abbhuggatattā "udaggo"ti vuccati, udaggassa bhāvo odagyaṃ. Attano manatā attamanatā. Anabhiraddhassa hi mano dukkhapadaṭṭhānattā na attano mano nāma hoti, abhiraddhassa sukhapadaṭṭhānattā attano mano nāma hoti. Iti attano manatā attamanatā, sakamanatā, sakamanassa bhāvoti attho. Sā pana yasmā na aññassa kassaci attano manatā, cittasseva paneso bhāvo cetasiko dhammo, tasmā "attamanatā cittassā"ti vuttā. [11] Cittassekaggatāniddese acalabhāvena ārammaṇe tiṭṭhatīti ṭhiti. Parato padadvayaṃ upasaggavasena vaḍḍhitaṃ. Apica sampayuttadhamme ārammaṇamhi sampiṇḍetvā tiṭṭhatīti saṇṭhiti. Ārammaṇaṃ ogāhetvā anupavisitvā tiṭṭhatīti avaṭṭhiti. Kusalapakkhasmiṃ hi cattāro dhammā ārammaṇaṃ ogāhanti saddhā sati samādhi paññāti. Teneva saddhā "okappanā"ti vuttā, sati "apilāpanatā"ti, samādhi "avaṭṭhitī"ti, paññā "pariyogāhanā"ti. Akusalapakkhe pana tayo dhammā ārammaṇaṃ ogāhanti taṇhā diṭṭhi avijjāti. Teneva te "oghā"ti vuttā. Cittekaggatā panettha na balavatī hoti. Yathā hi rajuṭṭhānaṭṭhāne udakena siñcitvā sammaṭṭhe thokameva kālaṃ rajo sannisīdati, sukkhante puna pakatibhāveneva vuṭṭhāti, evameva akusalapakkhe cittekaggatā na balavatī hoti. Yathā pana tasmiṃ ṭhāne ghaṭehi udakaṃ āsiñcitvā kuddālena khanitvā ākoṭṭanamaddanaghaṭṭanāni katvā upalitte

--------------------------------------------------------------------------------------------- page195.

Ādāse viya chāyā paññāyati, vassasatātikkame taṃmuhuttakataṃ viya hoti, evameva kusalapakkhe cittekaggatā balavatī hoti. Uddhaccavicikicchāvasena pavattassa 1- visāhārassa paṭipakkhato avisāhāro, uddhaccavicikicchāvaseneva gacchantaṃ cittaṃ vikkhipati nāma, ayaṃ pana tathāvidho vikkhepo na hotīti avikkhePo. Uddhaccavicikicchāvaseneva cittaṃ visāhaṭaṃ nāma hoti, ito cito ca hariyati, 2- ayaṃ pana evaṃ avisāhaṭassa mānasassa bhāvoti avisāhaṭamānasatā. Samathoti tividho samatho cittasamatho adhikaraṇasamatho sabbasaṅkhārasamathoti. Tattha aṭṭhasu samāpattīsu cittekaggatā cittasamatho nāma. Tañhi āgamma cittacalanaṃ cittavipphandanaṃ 3- sammati vūpasammati. Tasmā so cittasamathoti vuccati. Sammukhāvinayādi sattavidho samatho adhikaraṇasamatho nāma. Tañhi āgamma tāni adhikaraṇāni sammanti vūpasammanti, tasmā so adhikaraṇasamathoti vuccati. Yasmā pana sabbe saṅkhārā nibbānaṃ āgamma sammanti vūpasammanti, tasmā taṃ sabbasaṅkhārasamathoti vuccati. Imasmiṃ atthe cittasamatho adhippeto. Samādhilakkhaṇe indattaṃ kāretīti samādhindriyaṃ. Uddhacce na kampatīti samādhibalaṃ. Sammāsamādhīti yāthāvasamādhi niyyānikasamādhi kusalasamādhīti. [12] Saddhindriyaniddese buddhādiguṇānaṃ saddahanavasena saddhā, buddhādīni vā ratanāni saddahati patiyāyatīti 4- saddhā. Saddahanāti saddahanākāro. Buddhādiguṇe ogāhati bhinditvā viya anupavisatīti okappanā. Buddhādiguṇesu etāya sattā ativiya pasīdanti, sayaṃ vā abhippasīdatīti abhippasādo. Idāni yasmā saddhindriyādīnaṃ samāsapadānaṃ vasena aññasmiṃ pariyāye āraddhe ādipadaṃ gahetvāva padabhājanaṃ kariyati, ayaṃ abhidhamme dhammatā, tasmā puna saddhāti vuttaṃ. Yathā vā itthiyā indriyaṃ itthindriyaṃ, na tathā idaṃ. Idaṃ pana saddhāva indriyaṃ saddhindriyanti evaṃ samānādhikaraṇabhāvañāpanatthampi puna "saddhā"ti vuttaṃ. Evaṃ sabbapadaniddesesu ādipadassa puna vacanapayojanaṃ veditabbaṃ. Adhimokkhalakkhaṇe indattaṃ kāretīti saddhindriyaṃ assaddhiye na kampatīti saddhābalaṃ. @Footnote: 1 Ma. pavattitassa 2 Ma. pasāriyati @3 cha.Ma. cittavipphanditaṃ 4 cha.Ma. pattiyāyatīti

--------------------------------------------------------------------------------------------- page196.

[13] Viriyindriyaniddese cetasikoti idaṃ viriyassa niyamato cetasikabhāvadīpanatthaṃ vuttaṃ, idaṃ hi viriyaṃ "yadapi bhikkhave kāyikaṃ viriyaṃ, tadapi viriyasambojjhaṅgo, yadapi cetasikaṃ viriyaṃ, tadapi viriyasambojjhaṅgoti iti hidaṃ uddesaṃ gacchatī"ti 1- evamādīsu suttesu caṅkamādīni karontassa uppannatāya "kāyikan"ti vuccamānampi kāyaviññāṇaṃ viya kāyikaṃ nāma natthi, cetasikameva panetanti dīpetuṃ 2- "cetasiko"ti vuttaṃ. Viriyārambhoti viriyasaṅkhāto ārambho. Iminā sesārambhe paṭikkhipati. Ayaṃ hi ārambhasaddo kamme āpattiyaṃ kiriyāyaṃ viriye hiṃsāya vikopaneti anekesu atthesu āgato. "yaṅkiñci dukkhaṃ sambhoti sabbaṃ ārambhapaccayā ārambhānaṃ nirodhena natthi dukkhassa sambhavo"ti 3- ettha hi kammaṃ "ārambho"ti āgataṃ. "ārambhati ca vippaṭisārī ca hotī"ti 4- ettha āpatti. "mahāyaññā mahārambhā, na te honti mahapphalā"ti 5- ettha yūpussāpanādikiriyā. "ārambhatha nikkamatha, yuñjatha buddhasāsane"ti 6- ettha viriyaṃ. "samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhantī"ti 7- ettha hiṃsā. "bījagāmabhūtagāmasamārambhā paṭivirato hotī"ti 8- ettha chedanabhañjanādikaṃ vikopanaṃ. Idha pana viriyameva adhippetaṃ, tenāha "viriyārambhoti viriyasaṅkhāto ārambho"ti. Viriyaṃ hi ārambhanavasena "ārambho"ti vuccati. Idamassa sabhāvapadaṃ. Kosajjato nikkhamanavasena nikkamo. 9- Paraṃ paraṃ ṭhānaṃ akkamanavasena parakkamo. Uggantvā yamanavasena uyyāmo. Vāyamanavasena 10- vāyāmo. Ussāhanavasena ussāho. Adhimattussāhanavasena ussoḷhī, 11- thirabhāvaṭṭhena thāmo. Cittacetasikānaṃ dhāraṇavasena avicchedato vā pavattanavasena kusalasantānaṃ dhāretīti dhiti. @Footnote: 1 Sī. Ma. 19/233/99 2 cha.Ma. dassetuṃ @3 khu. su. 25/750/481 4 aṅ. pañcaka. 22/142 (ārabhatisutta), abhi. 36/11/114 @5 saṃ. sa. 15/120/92, aṅ. catukka. 21/39/47 6 saṃ. sa. 15/185/188 @7 Ma.Ma. 13/51/34 8 dī.Sī. 9/10/5, Ma.mū. 12/293/257 @9 Sī. nikkhammo 10 cha.Ma. byāyamanavasena 11 Sī. ussoḷhi

--------------------------------------------------------------------------------------------- page197.

Aparo nayo:- nikkamo ceso kāmānaṃ panudanāya. Parakkamo ceso bandhanacchedāya, uyyāmo ceso oghassa nittharaṇāya, vāyāmo ceso pāraṅgamanaṭṭhena, ussāho ceso pubbaṅgamaṭṭhena, ussoḷhī ceso adhimattaṭṭhena, thāmo ceso palighugghātanatāya, dhiti cesā 1- avaṭṭhitikāritāyāti. "kāmaṃ taco ca nahāru ca, aṭṭhi ca avasussatū"ti 2- evaṃ pavattikāle asithilaparakkamanavasena asithilaparakkamatā, thiraparakkamo daḷhaparakkamoti attho. Yasmā panetaṃ viriyaṃ kusalakammakaraṇaṭṭhāne chandaṃ na nikkhipati, dhuraṃ na nikkhipati, na otāreti na vissajjeti, anosakkitamānasataṃ āvahati, tasmā anikkhittachandatā anikkhittadhuratāti vuttaṃ. Yathā pana tajjātike udakasambhinnaṭṭhāne dhuravāhagoṇaṃ gaṇhathāti vadanti, so jannukehi bhūmiyaṃ 3- uppīḷetvāpi dhuraṃ vahati, bhūmiyaṃ patituṃ na deti, evameva viriyaṃ kusalakammakaraṇaṭṭhāne dhuraṃ ukkhipati paggaṇhāti, tasmā dhurasampaggāhoti vuttaṃ. Paggāhalakkhaṇe 4- indattaṃ kāretīti viriyindriyaṃ. Kosajje na kampatīti viriyabalaṃ. Yāthāvaniyyānikakusalavāyāmatāya sammāvāyāmo. [14] Satindriyaniddese saraṇavasena 5- sati. Idaṃ satiyā sabhāvapadaṃ. Punappunaṃ saraṇato anussaraṇavasena anussati. Abhimukhaṃ gantvā viya saraṇato paṭisaraṇavasena paṭissati. Upasaggavasena vā vaḍḍhitamattametaṃ. Saraṇākāro saraṇatā. Yasmā pana "saraṇatā"ti tiṇṇaṃ saraṇānampi nāmaṃ, tasmā taṃ paṭisedhetuṃ puna satiggahaṇaṃ kataṃ. Satisaṅkhātā saraṇatāti ayañhettha attho. Sutapariyattassa dhāraṇabhāvato dhāraṇatā. Anupavisanasaṅkhātena ogāhanaṭṭhena apilāpanabhāvo apilāpanatā. Yathā hi lābukaṭāhādīni udake plavanti na anupavisanti, na tathā ārammaṇe sati, ārammaṇe 6- hi esā anupavisati, tasmā apilāpanatāti vuttā. Cirakatacirabhāsitānaṃ na sammusanabhāvato asammusanatā. Upaṭṭhānalakkhaṇe jotanalakkhaṇe ca indattaṃ kāretīti indriyaṃ, satisaṅkhātaṃ indriyaṃ satindriyaṃ. Pamāde na kampatīti satibalaṃ. Yāthāvasati niyyānikasati kusalasatīti sammāsati. @Footnote: 1 cha.Ma. ceso 2 Ma.Ma. 13/184/159, saṃ.ni. 16/22/29 3 cha.Ma. jaṇṇunā bhūmiṃ @4 cha.Ma. paggahalakkhaṇe 5 cha.Ma. saraṇakavasena 6 cha.Ma. ārammaṇaṃ

--------------------------------------------------------------------------------------------- page198.

[16] Paññindriyaniddese tassa tassa atthassa pākaṭakaraṇasaṅkhātena paññāpanaṭṭhena paññā. Tena tena vā aniccādinā pakārena dhamme jānātītipi paññā. Idamassā sabhāvapadaṃ. Pajānanākāro pajānanā. Aniccādīni vicinātīti vicayo. Pavicayoti upasaggena padaṃ vaḍḍhitaṃ. Catusaccadhamme vicinātīti dhammavicayo. Aniccādīnaṃ sallakkhaṇavasena sallakkhaṇā. Sāyeva upasagganānattena upalakkhaṇā paccupalakkhaṇāti vuttā. Paṇḍitassa bhāvo paṇḍiccaṃ. Kusalassa bhāvo kosallaṃ. Nipuṇassa bhāvo nepuññaṃ. Aniccādīnaṃ vibhāvanavasena vebhabyā. Aniccādīnaṃ cintanakavasena cintā. Yassa vā uppajjati, taṃ aniccādīni cintāyatītipi 1- cintā. Aniccādīni upaparikkhatīti upaparikkhā. Bhūrīti paṭhaviyā nāmaṃ, ayaṃ hi saṇhaṭṭhena vitthataṭṭhena ca bhūrī viyāti bhūrī. Tena vuttaṃ "bhūrīti vuccati paṭhavī, tāya paṭhavīsamāya vitthatāya vipulāya paññāya samannāgatoti bhūripañño"ti. 2- Apica paññāyetaṃ adhivacanaṃ bhūrīti, bhūte atthe ramatīti bhūrī. Asani viya siluccaye kilese medhati hiṃsatīti medhā, khippaṃ gahaṇadhāraṇaṭṭhena vā medhā. Yassa uppajjati, taṃ attahitapaṭipattiyaṃ sampayuttadhamme ca yāthāvalakkhaṇa- paṭivedhe parinetīti 3- pariṇāyikā. Aniccādivasena dhamme vipassatīti vipassanā. Sammā pakārehi aniccādīni jānātīti sampajaññaṃ. Uppathaṃ paṭipanne sindhave vīthiṃ āropanatthaṃ patodo viya uppathe dhāvanakakūṭacittaṃ vīthiṃ āropanatthaṃ vijjhatīti patodo viya patodo. 4- Paññāva patodo paññāpatodo. 4- Dassanalakkhaṇe indattaṃ kāretīti indriyaṃ, paññāsaṅkhātaṃ indriyaṃ paññindriyaṃ. Avijjāya na kampatīti paññābalaṃ. Kilesacchedanaṭṭhena paññāva satthaṃ paññāsatthaṃ. Accuggataṭṭhena paññāva pāsādo paññāpāsādo. Ālokanaṭṭhena paññāva āloko paññāāloko. Obhāsanaṭṭhena paññāva obhāso paññāobhāso. Pajjotanaṭṭhena paññāva pajjoto paññāpajjoto. Paññavato hi ekapallaṅkena nisinnassa dasasahassilokadhātu ekālokā ekobhāsā @Footnote: 1 cha.Ma. cintāpetītipi 2 khu. mahā. 29/27 (suddhaṭṭhakasuttaniddesa) @3 Ma. pariṇāmetīti 4-4 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page199.

Ekapajjotā hoti, tenetaṃ vuttaṃ. Imesu pana tīsu padesu ekapadenapi ekasmiṃ atthe siddhe yānetāni "cattārome bhikkhave ālokā. Katame cattāro? candāloko suriyāloko agyāloko paññāloko. Ime kho bhikkhave cattāro ālokā. Etadaggaṃ bhikkhave imesaṃ catunnaṃ ālokānaṃ yadidaṃ paññāloko"ti. Tathā "cattārome bhikkhave obhāsā .pe. Cattārome bhikkhave pajjotā"ti 1- sattānaṃ ajjhāsayavasena suttāni desitāni, tadanurūpeneva idhāpi desanā katā. Attho hi anekehi ākārehi vibhajjamāno suvibhatto hoti, aññathā ca añño bujjhati, aññathā ca aññoti. Ratikārakaṭṭhena 2- pana ratidāyakaṭṭhena ratijanakaṭṭhena vittikaṭṭhena 3- dullabhapātubhāvaṭṭhena atulaṭṭhena anomasattaparibhogaṭṭhena ca paññāva ratanaṃ paññāratanaṃ. Na tena sattā muyhanti, sayaṃ vā ārammaṇe na muyhati, 4- amuyhanamattameva vā tanti 4- amoho. Dhammavicayapadaṃ vuttatthameva. Kasmā panetaṃ puna vuttanti? amohassa mohapaṭipakkhabhāvadīpanatthaṃ. Tenetaṃ dīpeti "yvāyaṃ amoho, so na kevalaṃ mohato añño dhammo, mohassa pana paṭipakkho dhammavicayasaṅkhāto amoho nāma idha adhippeto"ti. Sammādiṭṭhīti yāthāvaniyyānikakusaladiṭṭhi. [19] Jīvitindriyaniddese yo tesaṃ arūpīnaṃ dhammānaṃ āyūti tesaṃ sampayuttakānaṃ arūpadhammānaṃ yo āyāpanaṭṭhena āYu. Tasmiṃ hi sati arūpadhammā ayanti gacchanti pavattanti, tasmā āyūti vuccati, idamassa sabhāvapadaṃ. Yasmā pana te dhammā āyusmiṃyeva sati tiṭṭhanti yapenti yāpenti iriyanti vattanti pālayanti, tasmā ṭhitītiādīni vuttāni. Vacanattho panettha etāya tiṭṭhantīti ṭhiti. Yapentīti yapanā. Tathā yāpanā. Evaṃ bujjhanakasattānaṃ 5- pana vasena purimapade rassattaṃ kataṃ. Etāya iriyantīti iriyanā. Vattantīti vattanā. Pālayantīti pālanā. Jīvanti etenāti jīvitaṃ. Anupālanalakkhaṇe indattaṃ kāretīti jīvitindriyaṃ. @Footnote: 1 aṅ. catukka. 21/143-145/158-159 2 cha.Ma. ratikaraṇaṭṭhena 3 cha.Ma. cittīkataṭṭhena @4-4 cha.Ma. ime pāṭhā na dissanti 5 cha.Ma. bujjhantānaṃ

--------------------------------------------------------------------------------------------- page200.

[30] Hiribalaniddese yaṃ tasmiṃ samayeti yena dhammena tasmiṃ samaye, liṅgavipallāsaṃ vā katvā "yo dhammo tasmiṃ samaye"tipi attho veditabbo. Hiriyitabbenāti upayogatthe karaṇavacanaṃ, hiriyitabbayuttakaṃ kāyaduccaritādidhammaṃ hiriyati jigucchatīti attho. Pāpakānanti lāmakānaṃ. Akusalānaṃ dhammānanti akosallasambhūtānaṃ dhammānaṃ. Samāpattiyāti idampi upayogatthe karaṇavacanaṃ, tesaṃ dhammānaṃ samāpattiṃ paṭilābhaṃ samaṅgībhāvaṃ hiriyati jigucchatīti attho. [31] Ottappabalaniddese ottappitabbenāti hetvatthe karaṇavacanaṃ, ottappitabbayuttakena ottappassa hetubhūtena kāyaduccaritādinā vuttappakārāya ca samāpattiyā ottappassa hetubhūtāya ottappati bhāyatīti attho. [32] Alobhaniddese alubbhanakavasena alobho, na lubbhatītipi alobho, idamassa sabhāvapadaṃ. Alubbhanāti alubbhanākāro. Lobhasamaṅgipuggalo lubbhito nāma, na lubbhito alubbhito, alubbhitassa bhāvo alubbhitattaṃ, sārāgapaṭikkhepato 1- na sārāgoti asārāgo. Asārajjanāti asārajjanākāro. Asārajjitassa bhāvo asārajjitattaṃ. Na abhijjhāyatīti anabhijjhā. Alobho kusalamūlanti alobhasaṅkhātaṃ kusalamūlaṃ. Alobho hi kusalānaṃ dhammānaṃ mūlaṃ paccayaṭṭhenāti kusalamūlaṃ, kusalañca taṃ paccayaṭṭhena mūlañcātipi kusalamūlaṃ. [33] Adosaniddese adussanakavasena adoso, na dussatītipi adoso, idamassa sabhāvapadaṃ. Adussanāti adussanākāro. Adussitassa bhāvo adussitattaṃ. Byāpādapaṭikkhepato 2- na byāpādoti abyāpādo. Kodhadukkhapaṭikkhepato 3- na byāpajjhoti abyāpajjho. 4- Adosasaṅkhātaṃ kusalamūlaṃ adoso kusalamūlaṃ, taṃ vuttatthameva. [40-41] Kāyapassaddhiniddesādīsu yasmā kāyoti tayo khandhā adhippetā, tasmā vedanākkhandhassātiādi vuttaṃ. Passambhanti etāya te dhammā vigatadarathā bhavanti samassāsappattāti passaddhi. Dutiyapadaṃ upasaggavasena vaḍḍhitaṃ. Passambhanāti passambhanākāro. Dutiyapadaṃ upasaggavasena vaḍḍhitaṃ. Passaddhisamaṅgitāya paṭipassambhitassa @Footnote: 1 cha. sārāgapaṭipakkhato 2 cha. byāpādapaṭipakkhato @3 cha. kodhadukkhapaṭipakkhato 4 cha.Ma. abyāpajjo

--------------------------------------------------------------------------------------------- page201.

Khandhattayassa bhāvo paṭipassambhitattaṃ. Sabbapadehipi tiṇṇaṃ khandhānaṃ kilesadarathapaṭipassaddhieva kathitā, dutiyanayena viññāṇakkhandhassa darathapaṭipassaddhi kathitā. [42-43] Lahutāti lahutākāro. Lahupariṇāmatāti lahupariṇāmo etesaṃ dhammānanti lahupariṇāmā, tesaṃ bhāvo lahupariṇāmatā, sīghaṃ sīghaṃ pavattanasamatthatāti 1- vuttaṃ hoti. Adandhanatāti garubhāvapaṭikkhepavacanametaṃ, abhāriyatāti attho. Avitthanatāti mānādikilesabhārassa abhāvena athaddhatā. Evaṃ paṭhamena tiṇṇaṃ khandhānaṃ lahutākāro kathito, dutiyanayena 2- viññāṇakkhandhassa lahutākāro kathito. [44-45] Mudutāti mudubhāvo. Maddavatāti maddavaṃ vuccati siniddhaṃ maṭṭhaṃ, maddavassa bhāvo maddavatā. Akakkhaḷatāti akakkhaḷabhāvo. Akathinatāti akathinabhāvo. Idhāpi purimanayena tiṇṇaṃ khandhānaṃ, pacchimanayena viññāṇakkhandhassa mudutākārova kathito. [46-47] Kammaññatāti kammani sādhutā, kusalakiriyāya viniyogakkhamatāti attho. Sesapadadvayaṃ byañjanavaseneva vaḍḍhitaṃ. Padadvayenāpi hi purimanayena tiṇṇaṃ khandhānaṃ, pacchimanayena viññāṇakkhandhassa kammaniyākārova kathito. [48-49] Paguṇatāti paguṇabhāvo, anāturatā niggilānatāti attho. Sesapadadvayaṃ byañjanavasena vaḍḍhitaṃ. Idhāpi purimanayena tiṇṇaṃ khandhānaṃ, pacchimanayena viññāṇakkhandhassa niggilānākārova kathito. [50-51] Ujukatāti ujukabhāvo, ujukena ākārena pavattanatāti attho. Ujukassa khandhattayassa viññāṇakkhandhassa ca bhāvo ujukatā. Ajimhatāti gomuttavaṅkabhāvapaṭikkhePo. Avaṅkatāti candalekhāvaṅkabhāvapaṭikkhePo. Akuṭilatāti naṅgalakoṭivaṅkabhāvapaṭikkhePo. Yo hi pāpaṃ katvāva "na karomī"ti bhāsati, so gantvā paccosakkanatāya gomuttavaṅko nāma hoti. Yo pāpaṃ karontova "bhāyāmahaṃ pāpassā"ti bhāsati, so yebhuyyena kuṭilatāya candalekhāvaṅko nāma hoti. Yo pāpaṃ karontova "ko @Footnote: 1 cha.Ma. parivattanasamatthatāti 2 cha.Ma. nayena

--------------------------------------------------------------------------------------------- page202.

Pāpassa na bhāyeyyā"ti bhāsati, so nātikuṭilatāya naṅgalakoṭivaṅko nāma hoti. Yassa vā tīṇipi kammadvārāni asuddhāni, so gomuttavaṅko nāma hoti. Yassa yāni kānici dve, so candalekhāvaṅko nāma. Yassa yaṅkiñci ekaṃ, so naṅgalakoṭivaṅko nāma. Dīghabhāṇakā panāhu "ekacco bhikkhu sabbavaye ekavīsatiyā anesanāsu chasu ca agocaresu carati, ayaṃ gomuttavaṅko nāma. Eko paṭhamavaye catupārisuddhisīlaṃ paripūreti, lajjī kukkuccako sikkhākāmo hoti, majjhimavayapacchimavayesu purimasadiso, ayaṃ candalekhāvaṅko nāma. Eko paṭhamavayepi majjhimavayepi catupārisuddhisīlaṃ pūreti, lajjī kukkuccako sikkhākāmo hoti, pacchimavaye purimasadiso, ayaṃ naṅgalakoṭivaṅko nāma. Tassa kilesavasena evaṃ vaṅkassa puggalassa bhāvo jimhatā vaṅkatā kuṭilatāti vuccati. Tāsaṃ paṭikkhepavasena ajimhatādikā vuttā. Khandhādhiṭṭhānadesanā katā, khandhānaṃ hi etā ajimhatādikā, na 1- puggalassāti. Evaṃ sabbehipi imehi padehi purimanayena tiṇṇaṃ khandhānaṃ, pacchimanayena viññāṇakkhandhassāti arūpīnaṃ dhammānaṃ nikkilesatāya ujutākārova kathitoti veditabbo. Idāni yvāyaṃ "ye vā panā"ti appanāvāro vutto, tena dhammuddesavāre dassitānaṃ yevāpanakānaṃyeva saṅkhepato niddeso kathito hotīti. Niddesavārakathā niṭṭhitā. ---------------- Ettāvatā pucchā samayaniddeso dhammuddeso appanāti uddesavāre catūhi paricchedehi, pucchā samayaniddeso dhammuddeso appanāti niddesavāre catūhi paricchedehīti aṭṭhaparicchedapaṭimaṇḍito dhammavavaṭṭhānavāro niṭṭhitova hoti.


             The Pali Atthakatha in Roman Book 53 page 192-202. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=4808&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=4808&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=16              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=598              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=154              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=154              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]