ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                   25-28 Paṭisambhidāñāṇaniddesavaṇṇanā
     [76] Paṭisambhidāñāṇaniddese yasmā dhamme avutte tassa kiccaṃ na
sakkā vattuṃ, tasmā uddiṭṭhānaṃ paṭipāṭiṃ anādiyitvā paṭhamaṃ dhammā niddiṭṭhā.
Dhammādīnaṃ atthā vuttāyeva. Saddhindriyaṃ dhammotiādīhi dhammasaddapariyāpanne
dhamme vatvā nānattasaddassa atthaṃ dassento añño saddhindriyadhammotiādimāha.
"añño dhammo"ti hi vutte dhammānaṃ nānattaṃ dassitaṃ hoti. Paṭividitāti
abhimukhabhāvena viditā pākaṭā nāma honti. Tena paṭisambhidāpadassa attho vutto.
Adhimokkhaṭṭho atthotiādīhi tesaṃ saddhādīnaṃ adhimuccanādikiccaṃ attho nāmāti
dasseti. Sandassetunti paraṃ ñāpetukāmassa paraṃ sandassetuṃ. Parassa pana vacanaṃ
suṇantassāpi labbhatiyeva. Byañjananiruttābhilāpāti nāmabyañjanaṃ nāmanirutti
nāmābhilāPo. Nāmaṃ hi atthaṃ
Byañjayatīti byañjanaṃ, "saṅkhatamabhisaṅkharontīti kho bhikkhave tasmā saṅkhārāti
vuccantī"ti 1- evaṃ vitthāretvā sahetukaṃ katvā vuccamānattā nirutti,
abhilapīyati etena atthoti abhilāpoti vuccati.
     Nāmañca nāmetaṃ catubbidhaṃ sāmaññanāmaṃ guṇanāmaṃ kittimanāmaṃ opapātika-
nāmanti. Tattha paṭhamakappikesu mahājanena sammannitvā ṭhapitattā "mahāsammato"ti
rañño nāmaṃ sāmaññanāmaṃ nāma. Yaṃ sandhāya vuttaṃ "mahājanasammatoti kho
vāseṭṭha `mahāsammato mahāsammato'tveva paṭhamaṃ akkharaṃ upanibbattan"ti. Dhammakathiko
paṃsukūliko vinayadharo tipiṭakadharo saddho sato"ti evarūpaṃ guṇato āgatanāmaṃ guṇanāmaṃ
nāma. "bhagavā arahaṃ sammāsambuddho"tiādīnipi 2- tathāgatassa anekāni nāmasatāni
guṇanāmāneva. Tena vuttaṃ:-
              asaṅkhyeyyāni nāmāni       saguṇena mahesino
              guṇehi nāmuddeyyaṃ          api nāmasahassatoti.
     Yaṃ pana jātassa kumārassa nāmaggahaṇadivase dakkhiṇeyyānaṃ sakkāraṃ katvā
samīpe ṭhitā ñātakā kappetvā kappetvā "ayaṃ asuko nāmā"ti nāmaṃ karonti,
idaṃ kittimanāmaṃ nāma. Yā pana purimapaññatti aparapaññattiyaṃ patati, purimavohāro
pacchimavohāre patati. Seyyathīdaṃ, purimakappepi cando candoyeva nāma, etarahipi
candoyeva. Atīte sūriyo, samuddo, paṭhavī, pabbatoyeva nāma, etarahipi pabbato-
yevāti, idaṃ opapātikanāmaṃ nāma. Idaṃ catubbidhampi nāmaṃ ekaṃ nāmameva hoti, taṃ
lokasaṅketamattasiddhaṃ paramatthato avijjamānaṃ. Aññe pana "nāmaṃ nāma atthajotako
saddo"ti vadanti. Balabojjhaṅgamaggaṅgānaṃ vuttanayānusāreneva attho veditabbo.
                   Paṭisambhidāñāṇaniddesavaṇṇanā niṭṭhitā.
@Footnote: 1 saṃ.kha. 17/79/71 2 dī.pā. 11/131/80



             The Pali Atthakatha in Roman Book 47 page 321-322. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7178              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7178              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=186              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2130              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=2553              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=2553              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]