ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                     29-31. Ñāṇattayaniddesavaṇṇanā
     [78] Ñāṇattayaniddese nimittanti saṅkhāranimittaṃ. Animitteti saṅkhāra-
nimittapaṭipakkhe nibbāne. Adhimuttattāti tanninnabhāvena cittassa vissaṭṭhattā.
Phussa phussa vayaṃ passatīti saṅkhāranimittaṃ ñāṇena phussitvā phussitvā
tassa bhaṅgaṃ vipassanāñāṇeneva passati. Etena bhaṅgānupassanā siddhā. Sā
aniccānupassanaṃ sādheti, aniccassa dukkhattā sā dukkhānupassanaṃ, dukkhassa
anattattā sā anattānupassananti evamettha tisso anupassanā vuttā honti.
Animitto vihāroti nimittaṃ bhayato diṭṭhattā so vipassanāttayavihāro animitta-
vihāro nāma hoti. Paṇidhinti taṇhaṃ. Appaṇihiteti taṇhāpaṭipakkhe nibbāne.
Abhinivesanti attābhinivesaṃ. Suññateti attavirahite nibbāne. Suññatoti
suññaṃyeva suññato. Pavattaṃ ajjhupekkhitvāti vipākappavattaṃ saṅkhārupekkhāya
ajjhupekkhitvā. Sugatisaṅkhātavipākapavattābhinandino hi sattā. Ayaṃ pana phalasamāpattiṃ
samāpajjitukāmo tampi pavattaṃ, sabbañca saṅkhāragataṃ aniccādito passitvā
ajjhupekkhatiyeva. Evaṃ hi diṭṭhe phalasamāpattiṃ samāpajjituṃ sakkoti, na aññathā.
Āvajjitvāti āvajjanena āvajjitvā. Samāpajjatīti phalasamāpattiṃ paṭipajjati.
Animittā samāpattīti nimittaṃ bhayato disvā samāpannattā animittā samāpatti nāma.
Animittavihārasamāpattīti vipassanāvihāravasena ca phalasamāpattivasena ca tadubhayaṃ nāma hoti.
     [79] Idāni saṅkhāranimittameva vibhajjetvā dassento rūpanimittantiādimāha.
Jarāmaraṇaggahaṇe vattabbe pubbe vuttameva. "añño animittavihāro"tiādīhi
vutteyeva nigametvā dasseti. Saṅkhepena vihāraṭṭhe ñāṇaṃ nāma phalasamāpattiyā
pubbabhāge saṅkhārupekkhāñāṇe ṭhitassa vipassanāvihāranānatte ñāṇaṃ.
Samāpattaṭṭhe ñāṇaṃ nāma phalasamāpattinānatte ñāṇaṃ vihārasamāpattaṭṭhe ñāṇaṃ
Nāma tadubhayanānatte ñāṇaṃ. Vipassanāvihāreneva vītināmetukāmo vipassanā-
vihārameva pavatteti, phalasamāpattivihāreneva vītināmetukāmo vipassanāpaṭipāṭiyā
ussakkitvā phalasamāpattivihārameva pavatteti, tadubhayena vītināmetukāmo tadubhayaṃ
pavatteti. Evaṃ puggalādhippāyavasena tividhaṃ jātaṃ. Sesamettha vattabbaṃ
saṅkhārupekkhāñāṇavaṇṇanāyaṃ vuttameva.
                     Ñāṇattayaniddesavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 47 page 323-324. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7211              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7211              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=202              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2234              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=2676              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=2676              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]