ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                        Nirodhasaccaniddesavaṇṇanā
     [35] Nirodhasaccaniddese yo tassāyeva taṇhāyāti ettha "yo tasseva
dukkhassā"ti vattabbe yasmā samudayanirodheneva dukkhaṃ nirujjhati, no aññathā.
Yathāha:-
               "yathāpi mūle anupaddave daḷhe
                chinnopi rukkho punareva rūhati
                evampi taṇhānusaye anūhate
                nibbattatī dukkhamidaṃ punappunan"ti. 1-
Tasmā taṃ dukkhanirodhaṃ dassento samudayanirodhena dassetuṃ evamāha. Sīhasamānavuttino
hi tathāgatā, te dukkhaṃ nirodhentā dukkhanirodhañca dassentā hetumhi paṭipajjanti,
na phale. Suvānavuttino pana aññatitthiyā, te dukkhaṃ nirodhentā dukkhanirodhañca
dassentā attakilamathānuyogena ceva tasseva ca desanāya phale paṭipajjanti, na
hetumhīti sīhasamānavuttitāya satthā hetumhi paṭipajjanto "yo tassāyevā"ti-
ādimāha. Dhammasenāpatipi satthārā vuttakkamenevāha.
     Tattha tassāyeva taṇhāyāti yā sā taṇhā "ponobbhavikā"ti vatvā
kāmataṇhādivasena vibhattā uppattinivesanavasena ca heṭṭhā pakāsitā, tassāyeva
taṇhāya. Asesavirāganirodhoti virāgo vuccati maggo, "virāgā vimuccatī"ti 2- hi
vuttaṃ. Virāgena nirodho virāganirodho, anusayasamugghātato aseso virāganirodho
asesavirāganirodho. Atha vā virāgoti hi pahānaṃ vuccati, tasmā aseso virāgo
aseso nirodhoti evampettha yojanā daṭṭhabbā. Atthato pana sabbāneva panetāni
asesavirāganirodhotiādīni nibbānasseva vevacanāni. Paramatthato hi dukkhanirodhaṃ
ariyasaccanti nibbānaṃ vuccati. Yasmā pana taṃ āgamma taṇhā asesā virajjati
nirujjhati, tasmā taṃ "tassāyeva taṇhāya asesavirāganirodho"ti vuccati. Nibbānañca
āgamma taṇhā cajīyati paṭinissajjīyati muccati na allīyati, kāmaguṇālayesu
cettha ekopi ālayo natthi, tasmā nibbānaṃ cāgo paṭinissaggo mutti
anālayoti vuccati. Ekameva hi nibbānaṃ, nāmāni panassa sabbasaṅkhatānaṃ
@Footnote: 1 khu.dha. 25/338/75 2 vi.mahā. 4/23/19, mū.mū. 12/245/207, saṃ.kha. 17/12/18
Nāmapaṭipakkhavasena anekāni honti. Seyyathidaṃ, asesavirāgo asesanirodho cāgo
paṭinissaggo mutti anālayo rāgakkhayo dosakkhayo mohakkhayo taṇhākkhayo anuppādo
appavattaṃ animittaṃ appaṇihitaṃ anāyūhanaṃ appaṭisandhi anupapatti agati 1-
ajātaṃ ajaraṃ abyādhi amataṃ asokaṃ aparidevaṃ anupāyāsaṃ asaṅkiliṭṭhantiādīni.
     Idāni maggena chinnāya nibbānaṃ āgamma appavattippattāyapi ca taṇhāya
yesu vatthūsu tassā uppatti dassitā, tattheva abhāvaṃ dassetuṃ sā kho panesāti-
ādimāha. Tattha yathā puriso khette jātaṃ tittakalābuvalliṃ disvā aggato paṭṭhāya
mūlaṃ pariyesitvā chindeyya, sā anupubbena milāyitvā appaññattiṃ 2- gaccheyya,
tato tasmiṃ khette tittakalābu niruddhā pahīnāti vucceyya, evameva khette
tittakalābu viya cakkhādīsu taṇhā. Sā ariyamaggena mūlacchinnā nibbānaṃ āgamma
appavattiṃ gacchati. Evaṃ gatā pana tesu vatthūsu khette tittakalābu viya na paññāyati.
Yathā ca aṭavito core ānetvā nagarassa dakkhiṇadvāre ghāteyyuṃ, tato aṭaviyaṃ
corā matāti vā māritāti vā vucceyyuṃ, evameva aṭaviyaṃ corā viya yā cakkhādīsu
taṇhā sā dakkhiṇadvāre corā viya nibbānaṃ āgamma niruddhattā nibbāne
niruddhā. Evaṃ niruddhā pana tesu vatthūsu aṭaviyaṃ corā viya na paññāyati.
Tenassā tattheva nirodhaṃ dassento "cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā
taṇhā pahīyamānā pahīyatī"tiādimāha. Atha vā taṇhuppādavatthussa pariññātattā
pariññātavatthusmiṃ puna na uppajjanato anuppādanirodhavasena taṇhuppādavatthusmiṃyeva
nirujjhatīti vuccati. Ettha ca uppajjanappaṭipakkhavasena pahīyatīti vuttaṃ,
nivisanapaṭipakkhavasena nirujjhatīti.
                    Nirodhasaccaniddesavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 Sī. anuppatti 2 Sī. appavattiṃ



             The Pali Atthakatha in Roman Book 47 page 171-173. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=3840              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=3840              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=84              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=898              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=1144              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=1144              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]