ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

                    13. Udayamāṇavasuttaniddesavaṇṇanā
      [74] Terasame udayasutte:- aññāvimokkhanti aññānubhāvanijjhānaṃ
taṃ 1- vimokkhaṃ pucchati.
      Paṭhamenapi jhānena jhāyīti vitakkavicārapītisukhacittekaggatāsampayuttena
pañcaṅgikena paṭhamajjhānena jhāyatīti jhāyī. Dutiyenāti pītisukhacittekaggatā-
sampayuttena. Tatiyenāti sukhacittekaggatāsampayuttena. Catutthenāti
upekkhācittekaggatāsampayuttena. Savitakkasavicārenapi jhānena jhāyīti
catukkanayapañcakanayesu paṭhamajjhānena savitakkasavicārenapi jhānena jhāyatīti jhāyī.
Avitakkavicāramattenāti pañcakanaye dutiyena jhānena. Avitakkaavicārenāti
dutiyatatiyādiavasesajjhānena. Sappītikenāti pītisampayuttena dukatikajjhānena.
Nippītikenāti pītivirahitena tadavasesajjhānena. Sātasahagatenāti sukhasahagatena
tikacatukkajjhānena. Upekkhāsahagatenāti catukkapañcamena. 2- Suññatenapīti
suññatavimokkhasampayuttena. Animittenapīti aniccanimittaṃ dhuvanimittaṃ
attanimittañca 3- ugghāṭetvā paṭiladdhena animittenapi jhānena jhāyatīti jhāyī.
Appaṇihitenapīti maggāgamanavasena paṇidhiṃ sodhetvā pariyādiyitvā phalasamāpattivasena
appaṇihitenapi. Lokiyenapīti lokiyena paṭhamadutiyatatiyacatutthena.
      Lokuttarenapīti teneva lokuttarasampayuttena. Jhānaratoti jhānesu abhirato.
Ekattamanuyuttoti ekattaṃ ekībhāvaṃ anuyutto payutto. Sadatthagarukoti sakatthagaruko,
kakārassāyaṃ dakāro kato. Sadatthoti ca arahattaṃ veditabbaṃ. Taṃ hi
attūpanibaddhaṭṭhena attānaṃ avijahanaṭṭhena attano paramatthaṭṭhena ca
attano atthattā sakatthoti vuccati. Phalasamāpattisamāpajjanavasena sakatthagaruko,
"nibbānagaruko"ti eke. Arajoti nikkileso. Virajoti vigatakileso. Nirajoti
apanītakileso, "vitarajo"tipi pāṭho, soyevattho. Rajāpagatoti kilesehi dūrībhūto.
Rajavippahīnoti kilesappahīno.  rajavippayuttoti kilesehi mutto.
@Footnote: 1 ka. aññānubhāvanipphattaṃ   2 ka. catutthapañcamena    3 cha.Ma. animittañca
      Pāsāṇake cetiyeti pāsāṇapiṭṭhe pārāyanasuttantadesitaṭṭhāne.
Sabbossukkapaṭippassaddhattāti sabbesaṃ kilesaussukkānaṃ paṭippassaddhattā,
nāsitattā āsīno.
      Kiccākiccanti "idaṃ kattabbaṃ, idaṃ na kattabban"ti evaṃ manasā
cintetabbaṃ. Karaṇīyākaraṇīyanti kāyadvārena pavattaṃ 1- idaṃ karaṇīyaṃ, idaṃ na
karaṇīyanti evaṃ karaṇīyākaraṇīyaṃ. Pahīnanti vissaṭṭhaṃ. Vasippattoti paguṇabhāvaṃ
patto.
      [75] Atha bhagavā yasmā udayo catutthajjhānalābhī, tasmāssa
paṭiladdhajjhānavasena nānappakārato aññāvimokkhaṃ dassento uparūpari gāthāyo
āha. Tattha pahānaṃ kāmacchandānanti yadidaṃ paṭhamajjhānaṃ nibbattentassa
kāmacchandappahānaṃ, tampi aññāvimokkhaṃ 2- brūmi. Evaṃ sabbapadāni yojetabbāni.
      Yā cittassa akallatāti 3- cittassa gilānabhāvo. Gilāno hi akallakoti
vuccati. Vinayepi vuttaṃ "nāhaṃ bhante akallako"ti. 4- Akammaññatāti
cittagelaññasaṅkhātova akammaññatākāro. Olīyanāti olīyanākāro, iriyāpathikacittaṃ
hi iriyāpathaṃ sandhāretuṃ asakkontaṃ rukkhe vagguli viya khīle laggitaphāṇitavārako
viya ca olīyati, tassa taṃ ākāraṃ sandhāya "olīyanā"ti vuttaṃ.
Dutiyapadaṃ upasaggavasena vaḍḍhitaṃ. Līnanti 5- avipphārikatāya paṭikuṭitaṃ. 6-
Itare dve ākārabhāvaniddesā. Thinanti sappipiṇḍo viya avipphārikatāya
ghanabhāvena ṭhitaṃ. Thiyanāti ākāraniddeso. Thiyitabhāvo thiyitattaṃ. Avipphāravaseneva
thaddhatāti attho. 7-
      [76] Upekkhāsatisaṃsuddhanti catutthajjhānaupekkhāsatīhi saṃsuddhaṃ.
Dhammatakkapurejavanti iminā tasmiṃ catutthajjhānavimokkhe ṭhatvā jhānaṅgāni 8-
visesitvā 9-
@Footnote: 1 cha.Ma. avassaṃ   2 aññāvimokkhanti   3 cha.Ma. akalyatāti
@4 vi. mahāvi. 1/151/84-5    5 cha.Ma. līnāti   6 ka. paṭikujjitaṃ
@7 abhi.A. 1/435     8 Sī., ka. ṭhitajhānaṅgāni   9 cha.Ma. vipassitvā
Atigataṃ arahattavimokkhaṃ vadati. Arahattavimokkhassa hi maggasampayuttasammā-
saṅkappādibhedo dhammatakko purejavo hoti. Tenāha "dhammatakkapurejavan"ti.
Avijjāya pabhedananti etameva ca aññāvimokkhaṃ avijjāpabhedanasaṅkhātaṃ
nibbānaṃ nissāya jātattā kāraṇopacārena "avijjāya pabhedanan"ti brūmīti.
      Yā catutthe jhāne upekkhāti ettha upapattito ikkhatīti upekkhā,
samaṃ passati apakkhapatitā hutvā passatīti attho. Upekkhanāti ākāraniddeso.
Ajjhupekkhanāti upasaggavasena padaṃ vaḍḍhitaṃ. Cittasamathoti 1- cittassekaggabhāvo.
Cittappavattitāti 2- cittassa ūnātirittavajjitabhāvo. Majjhattatāti cittassa
majjhe ṭhitabhāvo.
      [77] Evaṃ avijjāpabhedavacanena vuttaṃ nibbānaṃ sutvā "taṃ kissa
vippahānena vuccatī"ti pucchanto "kiṃsu saññojano"ti gāthamāha. Tattha
kiṃsu saññojanoti kiṃ saññojano. Vicāraṇanti vicāraṇakāraṇaṃ. 3- Kissassa
vippahānenāti kiṃnāmakassa assa dhammassa vippahānena.
      [78] Athassa bhagavā tamatthaṃ byākaronto "nandisaññojano"ti
gāthamāha. Tattha vitakkassāti kāmavitakkādiko vitakko assa.
      [79] Idāni tassa nibbānassa maggaṃ pucchanto "kathaṃ satassā"ti
gāthamāha. Tattha viññāṇanti abhisaṅkhāraviññāṇaṃ.
      [80] Athassa maggaṃ kathento bhagavā "ajjhattañcā"ti gāthamāha.
Tattha evaṃ satassāti evaṃ satassa sampajānassa. Sesaṃ sabbattha pākaṭameva.
      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi.  desanāpariyosāne
ca pubbasadisova dhammābhisamayo ahosīti.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
                   udayamāṇavasuttaniddesavaṇṇanā niṭṭhitā.
                             Terasamaṃ.
@Footnote: 1 cha.Ma. cittasamatāti   2 cha.Ma. cittappassaddhatāti    3 ka. vicārakaraṇaṃ



             The Pali Atthakatha in Roman Book 46 page 47-49. http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=1170              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=1170              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=433              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=3983              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=4287              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=4287              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]