ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                   2. Candakinnarajātakaṃ.
     Upanīyatidaṃ maññeti idaṃ satthā kapilavatthupuraṃ upanissāya
nigrodhārāme viharanto rājanivesane rāhulamātaraṃ ārabbha kathesi.
Idaṃ pana jātakaṃ dūrenidānato paṭṭhāya kathetabbaṃ. Sā panesā
nidānakathā yāva laṭṭhivane uruvelakassapassa sīhanādā apaṇṇakajātake
kathitā. Tato paraṃ yāva kapilavatthugamanā vessantarajātake
āvībhavissati.
     Satthā pana pitu nivesane nisīditvā antarābhattasamaye
mahādhammapālajātakaṃ kathetvā katabhattakicco rāhulamātu nivesane
nisīditvā tassā guṇe kathento candakinnarajātakaṃ kathessāmīti rājānaṃ
pattaṃ gāhāpetvā dvīhi aggasāvakehi saddhiṃ rāhulamātu nivesanaṭṭhānaṃ
pāyāsi. Tadā tassā pamukhā cattāḷīsasahassanāṭakitthiyo vasanti.
Tāsu khattiyakaññānañceva navutiadhikasahassaṃ. Sā tathāgatassa
āgamanaṃ ñatvā sabbā kāsāyāneva nivāsentūti tāsaṃ
ārocesi. Tā tathā kariṃsu. Satthā āgantvā paññattāsane
nisīdi. Atha tā sabbāpi ekappahāreneva viraviṃsu. Mahāparidevasaddo

--------------------------------------------------------------------------------------------- page258.

Ahosi. Rāhulamātāpi paridevitvā sokaṃ vinodetvā satthāraṃ vanditvā rājagatena bahumānena sagāravena nisīdi. Tadā rājā tassā guṇakathaṃ ārabbha bhante mama suṇisā tumhehi kāsāvāni nivatthānīti sutvā kāsāvāneva nivāsesi mālādīni pariccattānīti sutvā mālādīni pariccaji uccāsayanamahāsayanāni pariccattānīti sutvā bhūmisayanāva jātā tumhākaṃ pabbajitakāle vidhavā hutvā aññehi rājūhi pesitaṃ paṇṇākāraṃ na gaṇhi evaṃ tumhesu asaṃhiracittā esāti nānappakārena tassā guṇakathaṃ kathesi. Satthā anacchariyaṃ mahārāja yaṃ esā idāni mama pacchime attabhāve mayi sasinehā asaṃhiracittā anaññaneyyā bhaveyya tiracchānayoniyaṃ nibbattāpi mayi asaṃhiracittā anaññaneyyā ahosīti vatvā tena yācito atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantappadese kinnarayoniyaṃ nibbatti. Candā nāmassa bhariyā. Te ubhopi candanāmake rajaṭapabbate vasiṃsu. Tadā bārāṇasīrājā amaccānaṃ rajjaṃ niyyādetvā dve kāsāvāni nivāsetvā sannaddhapañcāvudho ekakova himavantaṃ pāvisi. So migavadhaṃ maṃsaṃ khādanto ekaṃ khuddakanadiṃ anupubbena sañcaranto uddhaṃ abhirūhi. Candapabbatavāsino kinnarā vassārattasamaye anotaritvā pabbateyeva vasanti nidāghe otaranti. Tadā so candakinnaro attano bhariyāya saddhiṃ otaritvā tesu tesu ṭhānesu gandhe vilimpanto

--------------------------------------------------------------------------------------------- page259.

Pupphareṇuṃ khādanto pupphapaṭakena nivāsento pārupanto latādolādīhi kīḷanto madhurasarena gāyanto taṃ khuddakanadiṃ patvā ekasmiṃ nivattaṭṭhāne otaritvā udake pupphāni vikīritvā udakakīḷaṃ kīḷitvā pupphapaṭakena nivāsetvā pārupitvā rajaṭapaṭṭavaṇṇāya bālukāya pupphasayanaṃ paññāpetvā ekaṃ veḷudaṇḍakaṃ gahetvā sayane nisīdi. Tato candakinnaro veḷuṃ vādento madhurasaddena gāyi. Candakinnarī muduhatthe nāmetvā tassāvidūre ṭhitā nacciceva gāyi ca. So rājā tesaṃ saddaṃ sutvā padasaddaṃ asāvento saṇikaṃ gantvā paṭicchanne ṭhatvā te kinnare disvā kinnariyā paṭibaddhacitto hutvā taṃ kinnaraṃ vijjhitvā jīvitakkhayaṃ pāpetvā imāya saddhiṃ saṃvāsaṃ kappessāmīti cintetvā candakinnaraṃ vijjhi. So vedanāppatto paridevamāno catasso gāthā abhāsi upanīyatidaṃ maññe cande lohitamadena majjāmi jahāmi jīvitaṃ pāṇā me cande nirujjhanti. Osadhi me dukkhaṃ hadayaṃ me ḍayhate nitamāmi tava candiyā socantiyā na naṃ aññehi sokehi. Tiṇamiva milāyāmi nadī aparipuṇṇāva sussāmi tava candiyā socantiyā na naṃ aññehi sokehi. Vassamiva sare pāde assūni vattare mayhaṃ tava candiyā socantiyā na naṃ aññehi sokehīti. Tattha upanīyatīti sandhivicchedaṃ nīyati. Idanti jīvitaṃ. Pāṇāti

--------------------------------------------------------------------------------------------- page260.

Bhadde cande mama jīvitapāṇā nirujjhanti. Osadhi meti jīvitaṃ me osīdati. Nitamāmīti atikilamāmi. Tava candiyāti imaṃ mama dukkhaṃ. Na naṃ aññehi sokehīti atha kho tava candiyā socantiyā sokahetu yasmā tvaṃ mama viyogena socissasi tasmāti attho. Tiṇamiva milāyāmīti tattapāsāṇe khittatiṇamiva mūlachinnavanamiva milāyāmīti vadati. Sare pādeti yathā nāma pabbatapāde patitavassaṃ saritvā acchinnadhāraṃ vattati. Mahāsatto imāhi catūhi gāthāhi paridevitvā pupphasayane nipannova satiṃ visajjetvā parivatti. Rājāpi ṭhitova. Itarā mahāsatte paridevante attano ratiyā mattā hutvā tassa viddhabhāvaṃ na jānāti visaññaṃ pana naṃ parivattitvā nipannaṃ disvā kinnu kho me sāmikassa dukkhanti upadhārentī pahāramukhato paggharantaṃ lohitaṃ disvā piyasāmike uppannaṃ balavasokaṃ saṇṭhāretuṃ asakkontī mahāsaddena paridevi. Rājā kinnaro mato bhavissatīti nikkhamitvā attānaṃ dassesi. Candā taṃ disvā iminā me corena piyasāmiko viddho bhavissatīti kampamānā palāyitvā pabbatamatthake ṭhatvā rājānaṃ paribhāsantī pañca gāthā abhāsi pāposi kho rājaputta yo me icchitapatiṃ varākiyā vijjha vanamūlasmiṃ yoyaṃ viddho chamā seti. Imaṃ mayhaṃ hadayasokaṃ paṭimuccatu rājaputta tava mātā yo mayhaṃ hadayasoko kiṃpurisaṃ apekkhamānāya.

--------------------------------------------------------------------------------------------- page261.

Imaṃ mayhaṃ hadayasokaṃ paṭimuccatu rājaputta tava jāyā yo mayhaṃ hadayasoko kiṃpurisaṃ apekkhamānāya. Mā ca puttaṃ mā ca patiṃ addakkhi rājaputta tava mātā yo kiṃpurisaṃ avadhi adūsakaṃ mayhaṃ kāmāhi. Mā ca puttaṃ mā ca patiṃ addakkhi rājaputta tava jāyā yo kiṃpurisaṃ avadhi adūsakaṃ mayhaṃ kāmāhīti. Tattha varākiyāti kapaṇāya. Paṭimuccatūti patilabhatu phussatu pāpuṇātu. Mayhaṃ kāmāhīti mayi kāmena. Rājā taṃ pañcahi gāthāhi paridevitvā pabbatamatthake ṭhitaṃyeva assāsento gāthamāha mā tvaṃ cande rodi mā soci vanatimiramattakkhi mama tvaṃ hohisi bhariyā rājakule pūjitā nārībhīti. Tattha candeti mahāsattassa paridevanakāle nāmassa sutattā evamāha. Vanatimiramattakkhīti vanatimirapupphasamānakkhi. Pūjitā nārībhīti soḷasannaṃ itthīsahassānaṃ jeṭṭhakā aggamahesī. Candā tassa vacanaṃ sutvā tvaṃ kiṃ vadesīti sīhanādaṃ nadantī anantaraṃ gāthamāha api nūnāhaṃ marissaṃ na capana rājaputta tava hessaṃ yo kiṃpurisaṃ avadhi adūsakaṃ mayhaṃ kāmāhīti. Tattha api nūnāhanti api ekaṃseneva ahaṃ marissaṃ. So tassā vacanaṃ sutvā nicchandarāgo hutvā itaraṃ gāthamāha

--------------------------------------------------------------------------------------------- page262.

Api bhīruke jīvitukāmake kiṃpurisi gacchasi himavantaṃ tālisataggarabhojanā aññe taṃ migā ramissantīti. Tattha api bhīruketi atibhīrukajātike. Tālisataggarabhojanāti tvaṃ tālisapattataggarapattabhojanā migī aññe taṃ migā ramissanti na tvaṃ rājakule rahā gacchāti naṃ avaca. Vatvā capana nirapekkho hutvā pakkāmi. Sā tassa gatabhāvaṃ ñatvā oruyha mahāsattaṃ āliṅgitvā pabbatamatthakaṃ āropetvā pabbatatale nipajjāpetvā sīsamassa attano urūsu ṭhapetvā balavaparidevaṃ paridevamānā dvādasa gāthā abhāsi te pabbatā tā ca kaṇḍarā tā ca giriguhāyo tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ. Yesu pabbatesu mayaṃ ekato abhiramimhā tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ. Te paṇṇasaṇṭhatā ramaṇīyā vāḷamigehi anucchinnā tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ. Acchā savantī girinadiyo kusumābhikiṇṇasotāyo tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ. Nīlāni himavato pabbatassa kūṭāni dassanīyāni tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ. Pītāni himavato pabbatassa kūṭāni dassanīyāni tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ.

--------------------------------------------------------------------------------------------- page263.

Tambāni himavato pabbatassa kūṭāni dassanīyāni tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ. Tuṅgāni himavato pabbatassa kūṭāni dassanīyāni tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ. Setāni himavato pabbatassa kūṭāni dassanīyāni tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ. Citrāni himavato pabbatassa kūṭāni dassanīyāni tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsi. Yakkhagaṇasevite gandhamādane osathehi sañchanne tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsaṃ. Kiṃpurisasevite gandhamādane osathehi sañchanne tattha taṃ apassantī kiṃpurisa kathaṃ ahaṃ kāsanti. Tattha te pabbatāti yesu mayaṃ ekato abhiruhimhā ime te pabbatā ca kaṇḍarā ca giriguhāyo tattheva ṭhitā tesaṃ ahaṃ idāni taṃ apassantī kathaṃ kāsaṃ kiṃ karissāmīti tesu pupphaphalapallavādisobhaṃ taṃ apassantī kathaṃ adhivāsetuṃ sakkhissāmīti paridevati. Paṇṇasaṇṭhatāti tālisapattādigandhapaṇṇasaṇṭhatā. Acchāti vippasannodakā. Nīlānīti maṇimayāni. Pītānīti sovaṇṇamayāni. Tambānīti manosilāmayāni. Tuṅgānīti uccāni tikhiṇaggāni. Setānīti rajaṭamayāni. Citrānīti sattaratanamissitāni. Yakkhagaṇaseviteti bhummadevatāhi sevite. Iti sā dvādasahi gāthāhi paridevitvā mahāsattassa ure

--------------------------------------------------------------------------------------------- page264.

Hatthaṃ ṭhapetvā santāpabhāvaṃ ñatvā cando jīvatiyeva devatāujjhānakammaṃ katvā jīvitamassa dassāmīti cintetvā kinnu kho lokapālā nāma natthi udāhu vippavuṭṭhā ādū matā te me piyasāmikaṃ na rakkhantīti devujjhānakammaṃ akāsi. Tassā sokavegena sakkassa bhavanaṃ uṇhaṃ ahosi. Sakko āvajjento taṃ kāraṇaṃ ñatvā brāhmaṇavaṇṇenāgantvā kuṇḍikato udakaṃ gahetvā mahāsattaṃ siñci. Tāvadeva visaṃ antaradhāyi. Vaṇo rūhi imasmiṃ ṭhāne viddhotipi na paññāyi. Mahāsatto sukhito uṭṭhāsi. Candā piyasāmikaṃ taṃ arogaṃ disvā somanassappattā sakkassa pāde vandantī anantaraṃ gāthamāha vande te ayirābrāhme yo me icchitaṃ patiṃ varākiyā amatena abhisiñci samāgatasmiṃ piyatamenāti. Tattha amatenāti udakaṃ amatanti maññamānā evamāha. Piyatamenāti piyatarena ayameva pāṭho. Sakko tesaṃ ovādaṃ adāsi ito paṭṭhāya candapabbato oruyha manussapathaṃ mā gamittha idheva vasathāti evañcapana te ovaditvā sakaṭṭhānameva gato. Candāpi kiṃ no sāmi iminā saparipanthaṭṭhānena ehi candapabbatameva gamissāmāti vatvā osānagāthamāha vicarāmadāni girivaranadiyo kusumābhikiṇṇasotāyo nānādumavasanāyo piyaṃ vadāma aññamaññassāti.

--------------------------------------------------------------------------------------------- page265.

Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepesā mayi asaṃhiracittā anaññaneyyāevāti vatvā jātakaṃ samodhānesi tadā rājā devadatto ahosi sakko anuruddho candā rāhulamātā candakinnaro pana ahamevāti. Candakinnarajāta kaṃ dutiyaṃ. ------------


             The Pali Atthakatha in Roman Book 40 page 257-265. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=5230&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=5230&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1883              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7268              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7539              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7539              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]