ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

page249.

Pakiṇṇakanipātavaṇṇanā ---------- 1. Sālikedārajātakaṃ. Sampannaṃ sālikedāranti idaṃ satthā jetavane viharanto mātuposakabhikkhuṃ ārabbha kathesi. Vatthu pana sāmajātake āvībhavissati. Satthā pana taṃ bhikkhuṃ pakkosāpetvā saccaṃ kira tvaṃ bhikkhu gīhī posesīti pucchitvā saccaṃ bhanteti kinte hontīti mātāpitaro me bhanteti vutte sādhu bhikkhu porāṇakapaṇḍitāpi tiracchānā hutvā sakuṇayoniyaṃ nibbattitvā jiṇṇe mātāpitaro kulāvake nipajjāpetvā mukhatuṇḍena gocaraṃ āharitvā posesunti vatvā atītaṃ āhari atīte rājagahe magadharājānāma rajjaṃ kāresi. Tadā nagarato pubbuttarāya disāya sālindiyonāma brāhmaṇagāmo ahosi. Tassa pubbuttaradisāya magadhakhettaṃ. Tattha kosiyagottonāma sālindiyavāsī brāhmaṇo sahassakarīsamattaṃ khettaṃ gahetvā sāliṃ vapāpesi. Uṭṭhite ca pana sasse vatiṃ thiraṃ kāretvā kassaci paṇṇāsakarīsamattaṃ kassaci saṭṭhīkarīsamattanti evaṃ pañcasatakarīsamattaṃ khettaṃ attano parisānaññeva ārakkhaṇatthāya datvā sesaṃ pañcasatakarīsamattaṃ vatiṃ

--------------------------------------------------------------------------------------------- page250.

Katvā ekassa bhatikassa adāsi. So tattha kuṭiṃ katvā tattha rattindivaṃ vasati. Khettassa pana pubbuttaradisāyaṃ ekasmiṃ sānupabbate mahantaṃ simbalīvanaṃ atthi. Tattha anekāni suvasatāni vasanti. Tadā bodhisatto tasmiṃ suvasaṃghe suvarañño putto hutvā nibbatti. So vayappatto abhirūpo thāmasampanno sakaṭanābhippamāṇasarīro ahosi. Athassa pitā mahallakakāle ahaṃ idāni dūraṃ gantuṃ na sakkomi tvaṃ imaṃ gaṇaṃ pariharāti puttassa rajjaṃ niyyādeti. So punadivasato paṭṭhāya mātāpitūnaṃ gocaratthāya gantuṃ nādāsi. Suvagaṇaṃ pariharanto himavantaṃ gantvā sayaṃjātasālivanesu yāvadatthaṃ sāliṃ khāditvā āgamanakāle mātāpitūnaṃ pahonakaṃ gocaraṃ ādāya āgantvā mātāpitaro posesi. Athassa ekadivasaṃ suvā ārocesuṃ pubbe imasmiṃ kāle magadhakhette sāliṃ vapati idāni kinnu kho katanti. Tenahi jānāthāti dve suve pahiṇi. Suvā gantvā magadhakhette otarantā tassa bhatiyā rakkhaṇapurisassa khette otaritvā sāliṃ khāditvā ekaṃ sālisīsaṃ ādāya simbalīvanaṃ āgantvā sālisīsaṃ mahāsattassa pādamūle ṭhapetvā tattha evarūpo sālīti vadiṃsu. So punadivase suvagaṇaparivuto tattha gantvā tasmiṃ bhatikassa khette otari. So pana puriso suve sāliṃ khādante disvā itocito ca dhāvitvā vārentopi vāretuṃ na sakkoti. Sesā suvā yāvadatthaṃ sāliṃ khāditvā tucchamukhāva gacchanti. Suvarājā pana bahūni sālisīsāni ekato katvā tuṇḍenādāya purato gantvā āharitvā

--------------------------------------------------------------------------------------------- page251.

Mātāpitūnaṃ deti. Suvā pana punadivasato paṭṭhāya tattheva sāliṃ khādiṃsu. Atha so puriso suve sāliṃ khādante disvā itocito ca dhāvitvā vārentopi vāretuṃ nāsakkhi sace ime aññaṃ katipāhaṃ evaṃ khādissanti kiñci na bhavissati brāhmaṇo sāliṃ agghāpetvā mayhaṃ iṇaṃ karissati gantvā tassa ārocessāmīti. So sālimuṭṭhinā saddhiṃ tathārūpaṃ paṇṇākāraṃ gahetvā sālindiyagāmaṃ gantvā brāhmaṇaṃ passitvā vanditvā paṇṇākāraṃ datvā ekamantaṃ ṭhito kiṃ bho purisa sampannaṃ sālikhettanti puṭṭho āma brāhmaṇa sampannanti vatvā dve gāthā abhāsi sampannaṃ sālikedāraṃ suvā bhuñjanti kosiya paṭivedemi te brāhme na taṃ vāretumussahe ekova tattha sakuṇo so nesaṃ sabbasundaro bhutvā sāliṃ yathākāmaṃ tuṇḍenādāya gacchatīti. Tattha sampannanti paripuṇṇaṃ avekallaṃ. Sālikedāranti sālikhettaṃ. Sabbasundaroti sabbehi koṭṭhāsehi sundaro rattatuṇḍo jiñjukasannibhakkhi rattapādo tīhi rattarājīhi parikkhittagīvo mahāmayurappamāṇo so yāvadatthaṃ sāliṃ khāditvā aññaṃ tuṇḍena gahetvā gacchatīti. Brāhmaṇo tassa kathaṃ sutvā suvarāje sinehaṃ uppādetvā khettapālaṃ pucchi ambho purisa pāsaṃ oḍetuṃ jānāsīti. Āma jānāmīti. Atha naṃ gāthāya ajjhabhāsi

--------------------------------------------------------------------------------------------- page252.

Ujjhantu bālapāsāni yathā bajjhetha so dijo jīvañca naṃ gahetvāna ānayehi mamantiketi. Tattha ujjhantūti oḍayantu. Bālapāsānīti assavālādirajju- mayapāsāni. Jīvañca nanti jīvitaṃyeva nanti. Taṃ sutvā khettapālo sāliṃ agghāpetvā iṇassa akatabhāvena tuṭṭho gantvā assapāse vattetvā ajja imasmiṃ ṭhāne otarissatīti suvarañño otaraṇaṭṭhānaṃ sallakkhetvā punadivase pātova vātappahārena caraṇakaṃ akatvā pāsaṃ oḍetvā suvānaṃ āgamanaṃ olokento kuṭiyaṃ nisīdi. Suvarājāpi suvagaṇaparivuto āgantvā aloluppacāratāya hīyo khāditaṭṭhāne oḍitapāse pādaṃ pavesentova otari. So attano baddhabhāvaṃ ñatvā cintesi sacāhaṃ idāni baddharavaṃ ravissāmi ñātakā me maraṇabhayatajjitā gocaraṃ agahetvā palāyissanti yāva etesaṃ gocaragahaṇaṃ tāva adhivāsessāmīti. So tesaṃ suhitabhāvaṃ ñatvā maraṇabhayatajjito hutvā tikkhattuṃ baddharavaṃ ravi. Atha sabbe sutvā palāyiṃsu. Suvarājā eko me ñātīsu nivattitvā olokentopi natthi kiṃ nukho mayā pāpaṃ katanti vilapanto gāthamāha ete bhutvā pivitvā ca pakkamanti vihaṅgamā eko baddhosmi pāsena kiṃ pāpaṃ pakataṃ mayāti. Khettapālo suvarājassa baddharavaṃ suvānaṃ ca ākāse pakkhandanasaddaṃ sutvā kiṃ nukhoti kuṭiyā oruyha pāsaṭṭhānaṃ gantvā suvarājaṃ

--------------------------------------------------------------------------------------------- page253.

Disvā yasseva me pāso oḍito sveva baddhoti tuṭṭhamānaso suvarājaṃ pāsato mocetvā dve pāde ekato katvā bandhitvā daḷhaṃ ādāya sālindiyagāmaṃ gantvā suvarājaṃ brāhmaṇassa adāsi. Brāhmaṇo balavasinehena mahāsattaṃ ubhohi hatthehi daḷhaṃ gahetvā aṅke nisīdāpetvā tena saddhiṃ sallapanto dve gāthā abhāsi udaraṃ nūna aññesaṃ suva accodaraṃ tava bhutvā sāliṃ yathākāmaṃ tuṇḍenādāya gacchasi. Koṭṭhannu tattha pūresi suva verannu te mayā puṭṭho me samma akkhāhi kuhiṃ sālī nidhīyasīti. Tattha udaraṃ nūnāti aññesaṃ udarameva maññe tava udaraṃ pana atiudaraṃ. Tatthāti tasmiṃ simbalīvane. Pūresīti vassārattatthāya pūresi. Nidhīyasīti nidhesi nidhānaṃ katvā ṭhapesīti. Taṃ sutvā suvarājā madhurāya manussavācāya sattamaṃ gāthamāha na me veraṃ tayā saddhiṃ koṭṭho mayhaṃ na vijjati iṇaṃ muñcāmiṇaṃ dammi sampatto koṭisimbaliṃ nidhiṃpi tattha nidahāmi evaṃ jānāhi kosiyāti. Tattha iṇaṃ muñcāmiṇaṃ dammīti tava sāliṃ haritvā iṇaṃ muñcāmiceva iṇaṃ dadāmi cāti. Nidhiṃpīti ekaṃ tattha simbalīvane anugāmikaṃ nidhiṃpi nidahāmi. Atha naṃ brāhmaṇo pucchi

--------------------------------------------------------------------------------------------- page254.

Kīdisaṃ te iṇadānaṃ iṇamokkhova kīdiso nidhinidhānaṃ akkhāhi atha pāsā pamokkhasīti. Tattha iṇadānanti iṇassa dānaṃ. Nidhinidhānanti nidhino nidhānanti. Evaṃ brāhmaṇena puṭṭho suvarājā tassa byākaronto catasso gāthā abhāsi ajātapakkhā taruṇā puttakā mayha kosiya te maṃ bhattā bharissanti tasmā tesaṃ iṇaṃ dade. Mātā pitā ca me vuḍḍhā jiṇṇakā gatayobbanā tesaṃ tuṇḍena hātūna muñce pubbe kataṃ iṇaṃ. Aññe ca tattha sakuṇā khīṇapakkhā sudubbalā tesaṃ puññatthiko dammi taṃ nidhaṃ āhu paṇḍitā. Īdisaṃ me iṇadānaṃ iṇamokkho ca īdiso nidhinidhānaṃ akkhāmi evaṃ jānāhi kosiyāti. Tattha hātūnāti haritvā. Taṃ nidhinti taṃ puññakammaṃ paṇḍitā anugāmikaṃ nidhiṃ nāma kathenti. Nidhinidhānanti nidhino nidhānaṃ nidahantipi pāṭho ayameva vā pāṭho. Brāhmaṇo mahāsattassa dhammakathaṃ sutvā pasannacitto dve gāthā abhāsi bhaddako vatāyaṃ pakkhī dijo paramadhammiko ekaccesu manussesu ayaṃ dhammo na vijjati.

--------------------------------------------------------------------------------------------- page255.

Bhuñja sāliṃ yathākāmaṃ saha sabbehi ñātibhi punapi suva passemu piyaṃ me tava dassananti. Tattha bhuñja sālinti ito paṭṭhāya nibbhayo hutvā bhuñjāti karīsasahassampi tasseva niyyādento evamāha. Passemūti attano ruciyā āgataṃ aññesupi divasesu taṃ passeyyāmāti. Evaṃ brāhmaṇo mahāsattaṃ yācitvā piyaputtaṃviya muducittena olokento pādato bandhanaṃ mocetvā satapākatelena pāde makkhetvā bhaddapīṭhe nisīdāpetvā kāñcanataṭakena madhulāje khādāpetvā sakkharodakaṃ pāyesi. Athassa suvarājā appamatto hohi mahābrāhmaṇāti vatvā ovādaṃ dento āha bhuttañca pītañca tavassamamhi rattiñca no kosiya tesakāsaṃ nikkhittadaṇḍesu dadāhi dānaṃ jiṇṇe ca mātāpitaro bharassūti. Tattha tavassamamhīti tava nivesane. Taṃ sutvā brāhmaṇo tuṭṭhahadayo udānaṃ udānento gāthamāha lakkhī vata me udapādi ajja yo taṃ addasaṃ pavaraṃ dijānaṃ suvassa sutvāna subhāsitāni kāhāmi puññāni anappakānīti.

--------------------------------------------------------------------------------------------- page256.

Tattha lakkhīti siripi puññaṃpi paññāpi. Mahāsatto brāhmaṇena attano dinnaṃ karīsasahassamattaṃ khettaṃ paṭikkhipitvā aṭṭhakarīsamattameva gaṇhi. Brāhmaṇo thambhāni khaṇitvā tassa khettaṃ niyyādetvā gandhamālādīhi pūjetvā khamāpetvā gaccha sāmi assumukhe rodamāne mātāpitaro assāsehīti uyyojesi. So tuṭṭhamānaso sālisīsaṃ ādāya gantvā mātāpitūnaṃ purato nikkhipitvā ammatātā uṭṭhethāti āha. Te tassa assumukhā hasamānā uṭṭhahiṃsu. Tāvadeva suvagaṇā sannipatitvā kathaṃ muttosi devāti pucchiṃsu. So tesaṃ sabbaṃ vitthārato kathesi. Kosiyopi suvarañño ovādaṃ sutvā tato paṭṭhāya dhammikasamaṇabrāhmaṇānaṃ mahādānaṃ paṭṭhapesi. Tamatthaṃ pakāsento satthā osānagāthamāha so kosiyo attamano udaggo annañca pānañcabhisaṃharitvā annena pānena pasannacitto santappayi samaṇe brāhmaṇe cāti. Tattha santappayīti gahitagahitabhājanāni pūrento tappesi. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave mātuposanannāma paṇḍitānaṃ vaṃsoti vatvā saccāni pakāsetvā jātakaṃ samodhānesi (saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi) tadā suvagaṇā buddhaparisā ahesuṃ mātāpitaro mahārājakulāni ahesuṃ

--------------------------------------------------------------------------------------------- page257.

Khettapālo channo brāhmaṇo ānando suvarājā pana ahamevāti. Sālikedārajātakaṃ paṭhamaṃ. ------------


             The Pali Atthakatha in Roman Book 40 page 249-257. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=5063&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=5063&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1872              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7222              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7492              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7492              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]