ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

      [193] Pātimokkhasaṃvarasaṃvutoti pātimokkhasaṃvarena samannāgato.
Ācāragocarasampannoti ācārena ceva gocarena ca sampanno. Aṇumattesūti
appamattakesu. Vajjesūti akusaladhammesu. Bhayadassāvīti bhayadasSī. Samādāyāti sammā
ādiyitvā.  sikkhati sikkhāpadesūti sikkhāpadesu taṃ taṃ sikkhāpadaṃ samādiyitvā
sikkhati. Ayamettha saṅkhepo, vitthāro pana visuddhimagge vutto.
      Kāyakammavacīkammena samannāgato kusalena parisuddhājīvoti ettha
ācāragocaraggahaṇeneva ca kusale kāyakammavacīkamme gahitepi yasmā idaṃ
ājīvapārisuddhisīlaṃ  nāma na ākāse vā rukkhaggādīsu vā uppajjati,
kāyavacīdvāresuyeva pana uppajjati, tasmā tassa uppattidvāradassanatthaṃ
"kāyakammavacīkammena samannāgato kusalenā"ti vuttaṃ. Yasmā pana tena samannāgato,
tasmā parisuddhājīvo. Samaṇamuṇḍikaputtasuttantavasena 1- vā evaṃ  vuttaṃ. Ettha 2-
hi "katame ca thapati 3- kusalā sīlā? kusalaṃ kāyakammaṃ kusalaṃ vacīkammaṃ, parisuddhājīvaṃpi
kho ahaṃ thapati 3- sīlasmiṃ vadāmī'ti 4- vuttaṃ. Yasmā pana tena samannāgato, tasmā
parisuddhājīvoti veditabbo. 5-
      Sīlasampannoti brahmajāle vuttena tividhena sīlena sampanno 6-
hoti. Indriyesu guttadvāroti manacchaṭṭhesu indriyesu pihitadvāro hoti.
Satisampajaññena samannāgatoti "abhikkante paṭikkante"ti ādīsu sattasu ṭhānesu
satiyā ceva sampajaññena ca samannāgato hoti. Santuṭṭhoti catūsu paccayesu
tividhena santosena santuṭṭho 7- hoti.
                        Cūḷa-majjhima-mahāsīlavaṇṇanā
      [194-211] Evaṃ mātikaṃ nikkhipitvā anupubbena bhājento
"kathañca mahārāja bhikkhu sīlasampanno hotīti ādimāha. Tattha idaṃpissa hoti
sīlasminti idaṃpi assa bhikkhuno pāṇātipātā veramaṇīsīlasmiṃ ekaṃ sīlaṃ hotīti
@Footnote: 1 cha.Ma. samaṇamuṇḍikaputtasuttavasena (Ma.Ma. 13/260/234)  2 cha.Ma....etaṃ vuttaṃ. tattha
@3-3  ka. gahapati                                4 Ma.Ma. 13/265/238
@5 cha.Ma. tasmā tassāpi desanāya pariyādānatthametaṃ vuttanti veditabbaṃ, Ma. yasmā pana
@tena samannāgato, tasmā parisuddhājīvoti veditabbo
@6 cha.Ma., i. samannāgato     7 ka.,Ma. santosena samannāgato santuṭṭho
Attho. Paccattavacanaṭṭhe vā etaṃ bhummaṃ. Mahāaṭṭhakathāyaṃ hi idaṃpi tasseva
samaṇassa sīlanti ayameva attho vutto. Sesaṃ brahmajāle vuttanayeneva veditabbaṃ.
Idamassa hoti sīlasminti idaṃ assa sīlaṃ hotīti attho.
      [212] Na kutoci bhayaṃ samanupassati, yadidaṃ sīlasaṃvaratoti yāni asaṃvaramūlakāni
bhayāni uppajjanti, tesu yaṃ idaṃ bhayaṃ sīlasaṃvarato bhaveyya, taṃ kutoci ekasaṃvaratopi
na samanupassati. Kasmā? saṃvarato asaṃvaramūlakassa bhayassa abhāvā. Muddhābhisittoti
yathāvidhānavihitena khattiyābhisekena muddhani avasitto. Yadidaṃ paccatthikatoti yaṃ kutoci
ekapaccatthikatopi bhayaṃ bhaveyya, taṃ na samanupassati. Kasmā? yasmā nihatapaccāmitto.
Ajjhattanti niyakajjhattaṃ, attano santāneti attho. Anavajjasukhanti anavajjaṃ
aninditaṃ kusalaṃ. Sīlapadaṭṭhānehi avippaṭisārapāmujjapītipassaddhidhammehi
pariggahitaṃ kāyikacetasikasukhaṃ paṭisaṃvedeti. Evaṃ kho mahārāja bhikkhu sīlasampanno
nāma hotīti evaṃ nirantaraṃ vitthāretvā dassitena tividhena sīlena samannāgato
bhikkhu sīlasampanno nāma hotīti sīlakathaṃ niṭṭhāpesi.
                           Indriyasaṃvarakathā
      [213]  Indriyesu guttadvārabhājanīye cakkhunā rūpanti ayaṃ cakkhusaddo
katthaci buddhacakkhumhi vattati, yathāha "buddhacakkhunā lokaṃ volokesī"ti katthaci
sabbaññutañāṇasaṅkhāte samantacakkhumhi, yathāha:- "tathūpamaṃ dhammamayaṃ sumedha pāsādamāruyha
samantacakkhū"ti 1-  katthaci dhammacakkhumhi, "virajaṃ vītamalaṃ dhammacakkhuṃ udapādī"ti 2-
hi ettha ariyamaggattayapaññā. "cakkhuṃ udapādi ñāṇaṃudapādī"ti 3- ettha
pubbenivāsādiñāṇaṃ paññācakkhūti vuccati, "dibbena cakkhunā"ti 4- āgataṭṭhānesu
dibbacakkhumhi vattati. "cakkhuñca paṭicca rūpe  cā"ti 5- ettha pasādacakkhumhi
vattati. Idha panāyaṃ pasādacakkhuvohārena   cakkhuviññāṇe vattati, tasmā
@Footnote: 1 vinaYu. mahā. 4/8/8 Ma.mū. 12/282/243, Ma.Ma. 13/338/320
@2 vinaYu. mahā. 4/19/16, Ma.Ma. 13/206/182.
@3 vinaYu. mahā. 4/15/14, saṃ. mahā. 19/1081/369
@4 vinaYu. mahā. 1/13/6, Ma.mū.  12/284/245
@5 Ma.mū. 12/400/357, Ma. upari.  14/421/361
Cakkhuviññāṇena rūpaṃ disvāti ayamettha attho. Sesapadesupi yaṃ vattabbaṃ siyā, taṃ
sabbaṃ visuddhimagge 1- vuttaṃ. Abyāsekasukhanti kilesabyāsekavirahitattā
abyāsekaṃ asammissaṃ parisuddhaṃ adhicittasukhaṃ paṭisaṃvedīti.
                           Satisampajaññakathā
      [214] Satisampajaññabhājanīyamhi abhikkante paṭikkanteti ettha tāva abhikkantaṃ
vuccati gamanaṃ, paṭikkantaṃ nivattanaṃ, tadubhayampi catūsu iriyāpathesu labbhati,
gamane tāva purato kāyaṃ abhiharanto abhikkamati nāma, paṭinivattanto paṭikkamati
nāma. Ṭhānepi ṭhitakova kāyaṃ purato onāmento abhikkamati nāma, pacchato
apanāmento paṭikkamati nāma. Nisajjāyapi nisinnakova āsanassa purimaaṅgābhimukho
saṃsaranto abhikkamati nāma, pacchimaaṅgappadesaṃ paccāsaṃsaranto paṭikkamati nāma.
Nipajjanepi eseva nayo.
      Sampajānakārī hotīti sampajaññena sabbakiccakārī, sampajaññasseva 2-
vā kārī. So hi abhikkantādīsu sampajaññaṃ karoteva, na katthaci sampajaññena
virahito hoti. Tattha sātthakasampajaññaṃ sappāyasampajaññaṃ gocarasampajaññaṃ
asammohasampajaññanti catubbidhaṃ sampajaññaṃ. Tattha abhikkamanacitte uppanne
cittavaseneva agantvā "kiṃ nu me ettha gatena attho atthi natthī"ti
atthānatthaṃ pariggahetvā atthapariggaṇhaṇaṃ sātthakasampajaññaṃ. Tattha ca atthoti
cetiyadassanabodhidassanasaṃghadassanatheradassanaasubhadassanādivasena dhammato vuḍḍhi. Cetiyaṃ
vā bodhiṃ  vā disvāpi hi buddhārammaṇaṃ saṃghadassanena saṃghārammaṇaṃ pītiṃ uppādetvā
tadeva khayavayato sammasanto arahattaṃ pāpuṇāti. There disvā tesaṃ ovāde
patiṭṭhāya asubhaṃ disvā tattha paṭhamajjhānaṃ uppādetvā tadeva khayavayato
sammasanto arahattaṃ pāpuṇāti. Tasmā etesaṃ dassanaṃ sātthakanti 3- vuttaṃ.
Keci pana "āmisatopi vuḍḍhi  atthoyeva, taṃ nissāya brahmacariyānuggahāya
paṭipannattā"ti vadanti.
@Footnote: 1 visuddhi. 1/24 sīlaniddesa.        2 cha.Ma. sampajaññameva    3 i. sātthaṃ.
      Tasmiṃ pana gamane sappāyāsappāyaṃ pariggahetvā sappāyapariggaṇhaṇaṃ
sappāyasampajaññaṃ. Seyayyathīdaṃ? cetiyadassanaṃ tāva sātthakaṃ, sace pana cetiyassa
mahāpūjāya dasadvādasayojanantare parisā sannipatanti, attano vibhavānurūpā
itthiyopi purisāpi alaṅkatapaṭiyattā cittakammarūpakāni viya sañcaranti. Tatra cassa
iṭṭhe  ārammaṇe lobho hoti, aniṭṭhe paṭigho, asamapekkhane moho uppajjati,
kāyasaṃsaggāpattiṃ vā āpajjati, jīvitabrahmacariyānaṃ vā antarāyo hoti, evantaṃ
ṭhānaṃ asappāyaṃ hoti. Vuttappakāraantarāyābhāve sappāyaṃ. Bodhidassanepi eseva 1-
nayo. 1- Saṃghadassanampi sātthakaṃ. 2- Sace pana antogāme mahāmaṇḍapaṃ kāretvā
sabbarattiṃ dhammassavanaṃ kārentesu manussesu vuttappakāreneva janasannipāto ceva
antarāyo ca hoti, evantaṃ ṭhānaṃ asappāyaṃ hoti, antarāyābhāve sappāyaṃ.
Mahāparisaparivārānaṃ therānaṃ dassanepi eseva nayo.
      Asubhadassanampi sātthakaṃ 2-, tadatthadīpanatthañcidaṃ vatthu 3-:-
      eko kira daharabhikkhu sāmaṇeraṃ gahetvā dantakaṭṭhatthāya gato,
sāmaṇero maggā okkamitvā purato gacchanto asubhaṃ disvā paṭhamajjhānaṃ
nibbattetvā tadeva pādakaṃ katvā saṅkhāre sammasanto tīṇi phalāni sacchikatvā
uparimaggaphalatthāya kammaṭṭhānaṃ pariggahetvā aṭṭhāsi. Daharo taṃ apassanto
"sāmaṇerā"ti pakkosi. So "mayā pabbajitakālato paṭṭhāya bhikkhunā saddhiṃ dve
kathā nāma na kathitapubbā, aññasmiṃpi divase uparivisesaṃ nibbattessāmī"ti
cintetvā "kiṃ bhante"ti paṭivacanaṃ adāsi. "ehī"ti ca vutte 4- ekavacaneneva
āgantvā "bhante iminā tāva maggeneva gantvā mayā ṭhitokāse muhuttaṃ
puratthābhimukho ṭhatvā olokethā"ti āha. So tathā katvā tena pattavisesameva
pāpuṇi. Evaṃ ekaṃ asubhaṃ divinnaṃ janānaṃ atthāya jātaṃ. Evaṃ sātthakaṃpi panetaṃ
purisassa mātugāmāsubhaṃ asappāyaṃ, mātugāmassa ca purisāsubhaṃ asappāyaṃ. Sabhāgameva
sappāyanti evaṃ sappāyapariggaṇhaṇaṃ sappāyasampajaññaṃ nāma.
@Footnote: 1-1 i. imā pāṭhā na dissanti.         2-2 cha.Ma. sātthaṃ
@3 i. vatthuṃ.                            4 i. vutto
      Evaṃ pariggahitasātthakasappāyassa pana aṭṭhatiṃsāya kammaṭṭhānesu attano
cittaruciyaṃ kammaṭṭhānasaṅkhātaṃ gocaraṃ uggahetvā bhikkhācāragocare taṃ gahetvāva
gamanaṃ gocarasampajaññaṃ nāma tassāvibhāvanatthaṃ idaṃ catukkaṃ veditabbaṃ.
      Idhekacco bhikkhu harati na paccāharati, ekacco paccāharati na harati,
ekacco pana neva harati na paccāharati, ekacco harati ca paccāharati cāti.
Tattha yo bhikkhu divasaṃ caṅkamena nisajjāya ca āvaraṇīyehi dhammehi cittaṃ
parisodhetvā tathā rattiyā paṭhamayāme, majjhimayāme seyyaṃ kappetvā pacchimayāmepi
nisajjācaṅkamehi vītināmetvā pageva cetiyaṅgaṇabodhiyaṅgaṇe vattaṃ katvā bodhirukkhe
udakaṃ āsiñcitvā pānīyaparibhojanīyaṃ paccupaṭṭhapetvā ācariyupajjhāyavattādīni
sabbāni khandhakavattāni samādāya vattati. So sarīraparikammaṃ katvā senāsanaṃ
pavisitvā dve tayo pallaṅke usumaṃ gāhāpetvā kammaṭṭhānamanuyuñjitvā
bhikkhācāravelāyaṃ uṭṭhahitvā kammaṭṭhānasīseneva pattacīvaramādāya senāsanato
nikkhamitvā kammaṭṭhānaṃ manasikarontova cetiyaṅgaṇaṃ  gantvā, sace buddhānussati
kammaṭṭhānaṃ hoti, taṃ avissajjetvāva cetiyaṅgaṇaṃ pavisati. Aññaṃ ce
kammaṭṭhānaṃ hoti, sopānapādamūle 1- ṭhatvā hatthena gahitabhaṇḍaṃ viya taṃ ṭhapetvā
buddhārammaṇapītiṃ gahetvā cetiyaṅgaṇaṃ āruyha, mahantaṃ cetiyañce, tikkhattuṃ
padakkhiṇaṃ katvā catūsu ṭhānesu vanditabbaṃ. Khuddakaṃ cetiyañce, tatheva padakkhiṇaṃ
katvā aṭṭhasu ṭhānesu vanditabbaṃ. Cetiyaṃ vanditvā bodhiyaṅgaṇaṃ pattenāpi
buddhassa bhagavato sammukhā viya nipaccakāraṃ dassetvā bodhi vanditabbā. So evaṃ
cetiyañca bodhiñca  vanditvā paṭisāmitaṭṭhānaṃ gantvā paṭisāmitaṃ bhaṇḍaṃ hatthena
gaṇhanto viya nikkhittakammaṭṭhānaṃ gahetvā gāmassa samīpe kammaṭṭhānasīseneva cīvaraṃ
pārupitvā gāmaṃ piṇḍāya pavisati. Atha  naṃ manussā disvā "ayyo no āgato"ti
paccuggantvā pattaṃ gahetvā āsanasālāya vā gehe vā nisīdāpetvā yāguṃ
datvā, yāva bhattaṃ na niṭṭhāti, tāva pāde dhovitvā telena makkhetvā purato
nisīditvā pañhaṃ vā pucchanti, dhammaṃ vā sotukāmā honti. Sacepi na kathāpenti,
@Footnote: 1 cha.Ma., i. sopānamūle.
Janasaṅgahatthaṃ dhammakathā nāma kātabbāyevāti aṭṭhakathācariyā vadanti. Dhammakathā
hi kammaṭṭhānavimuttā nāma natthi, tasmā kammaṭṭhānasīseneva dhammakathaṃ kathetvā
kammaṭṭhānasīseneva āhāraṃ paribhuñjitvā anumodanaṃ katvā 1- nivattamānopi 2-
manussehi anugatova gāmato nikkhamitvā tattha te nivattetvā 3- maggaṃ paṭipajjati
      atha naṃ puretaraṃ nikkhamitvā bahigāme katabhattakiccā sāmaṇeradaharabhikkhū
disvā paccuggantvā pattacīvaramassa gaṇhanti. Porāṇakabhikkhū kira na "amhākaṃ
upajjhāyo ācariyo"ti mukhaṃ oloketvā vattaṃ karonti,  sampattaparicchedeneva
karonti. Te taṃ pucchanti "bhante ete manussā tumhākaṃ kiṃ honti   mātipakkhato
sambandhā pitipakkhato"ti  kiṃ disvā pucchathāti? tumhesu etesaṃ pemaṃ bahumānanti?
āvuso yaṃ mātāpitūhipi dukkaraṃ, taṃ ete amhākaṃ karonti, pattacīvaraṃpi no
etesaṃ santakameva, etesaṃ ānubhāvena neva bhaye bhayaṃ, na chātake chātakaṃ jātaṃ
nāma. 4- Edisā nāma amhākaṃ upakārino natthīti tesaṃ guṇe kathento gacchati.
Ayaṃ vuccati harati na paccāharati.
      Yassa pana pageva vuttappakāraṃ vattapaṭipattiṃ karontassa kammajatejodhātu
pajjalati, anupādinnakaṃ muñcitvā upādinnakaṃ gaṇhāti, sarīrato sedā
muccanti. 5- Kammaṭṭhānaṃ vīthiṃ na rohati, so pageva pattacīvaramādāya vegasāva
cetiyaṃ vanditvā gorūpānaṃ nikkhamanavelāyameva gāmaṃ yāgubhikkhāya pavisitvā yāguṃ
labhitvā āsanasālaṃ gantvā pivati, athassa dvittikkhattuṃ ajjhoharaṇamatteneva
kammajatejodhātu upādinnakaṃ muñcitvā anupādinnakaṃ gaṇhāti, ghaṭasatena
nhāpito 6- viya tejodhātupariḷāhanibbānaṃ patvā kammaṭṭhānasīsena yāguṃ
paribhuñjitvā pattañca mukhañca dhovitvā antarābhatte kammaṭṭhānaṃ  manasikatvā
avasesaṭṭhāne piṇḍāya caritvā kammaṭṭhānasīsena  āhārañca paribhuñjitvā tato
paṭṭhāya poṅkhānupoṅkhaṃ 7- upaṭṭhahamānaṃ kammaṭṭhānaṃ gahetvā āgacchati, ayaṃ vuccati
paccāharati na harati. Edisā ca 8- bhikkhū yāguṃ pivitvā vipassanaṃ ārabhitvā
@Footnote: 1 i., Sī. vatvā     2 cha.Ma.,i. nivattiyamānehipi    3 i. nivāretvā.
@4 cha.Ma.,i. jānāma   5 ka. muñcanti     6 cha.Ma.,i. nhāto
@7 ka. pokhānupokhaṃ     8 ka. edisāva, i. edisā
Buddhasāsane arahattaṃ pattā nāma gaṇanapathaṃ vītivattā. Sīhaladīpeyeva tesu tesu
gāmesu āsanasālāya na taṃ āsanaṃ atthi, yattha yāguṃ pivitvā arahattappattā
bhikkhū  natthīti.
      Yo pana pamādavihārī hoti nikkhittadhuro, kattabbavattāni 1- bhinditvā
pañcavidhacetokhīlavinibandhacitto viharanto "kammaṭṭhānaṃ nāma atthī"tipi saññaṃ
akatvā gāmaṃ piṇḍāya pavisitvā ananulomikena gihisaṃsaggena saṃsaṭṭho caritvā ca
bhuñjitvā ca tuccho  nikkhamati, ayaṃ vuccati neva harati na paccāharatīti.
      Yo panāyaṃ "harati ca paccāharati cā"ti vutto, so gatapaccāgatikavattavasena
veditabbo:- atthakāmā hi kulaputtā sāsane pabbajitvā dasaṃpi vīsaṃpi 2- tiṃsaṃpi
cattālīsaṃpi paññāsaṃpi sataṃpi ekato vasantā katikavattaṃ katvā viharanti
"āvuso tumhe na iṇattā 3- na bhayattā 4- na jīvikakappakattā pabbajitā,
dukkhā muñcitukāmā panettha pabbajitā, tasmā gamane uppannakilesaṃ gamaneyeva
niggaṇhatha, tathā ṭhāne, nisajjāya, sayane uppannakilesaṃ sayaneyeva niggaṇhathā"ti.
      Te evaṃ katikavattaṃ katvā bhikkhācāraṃ gacchantā aḍḍhusabhausabhaaḍḍhagāvuta-
gāvutantaresu pāsāṇā honti, tāya saññāya kammaṭṭhānaṃ manasikarontāva
gacchanti. Sace kassaci gamane kileso uppajjati, tattheva naṃ niggaṇhati. Tathā
asakkonto tiṭṭhati, athassa pacchato āgacchantopi tiṭṭhati. So "ayaṃ bhikkhu
tuyhaṃ uppannavitakkaṃ jānāti, ananucchavikaṃ te katan"ti 5- attānaṃ paṭicodetvā
vipassanaṃ vaḍḍhetvā tattheva ariyabhūmiṃ okkamati. Tathā asakkonto nisīdati, athassa
pacchato āgacchantopi nisīdatīti soyeva nayo. Ariyabhūmiṃ okkamituṃ asakkontopi
taṃ kilesaṃ vikkhambhetvā kammaṭṭhānaṃ manasikarontova gacchati, na kammaṭṭhāna-
vippayuttena cittena pādaṃ uddharati, uddharati ce, paṭinivattitvā
purimapādeyeva 6- eti. Ālindakavāsī mahāpussadevatthero 7- viya.
@Footnote: 1 cha.Ma., i. sabbavattāni    2 i. visatiṃpi   3 Ma., i. na iṇaṭṭhānabhayaṭṭhānajīvikā
@pakatā pabbajitā.   4 cha.ma na iṇaṭṭā na bhayaṭṭā   5 cha.Ma.,i. te etanti
@6 ka., Sī. purimappadesaṃyeva   7 cha.Ma.,i. mahāphussadevatthero
      So kira ekūnavīsati vassāni gatapaccāgatikavattaṃ pūrento eva
vihāsi, manussāpi sudaṃ 1- antarāmagge kasantā ca vappantā ca maddantā ca
kammāni ca karontā theraṃ tathā gacchantaṃ disvā "ayaṃ thero punappunaṃ nivattitvā
gacchati, kiṃ nu kho maggamūḷho, udāhu kiñci pamuṭṭho"ti samullapanti. So taṃ
anādiyitvā kammaṭṭhānayutteneva cittena samaṇadhammaṃ karonto vīsativassabbhantare
arahattaṃ pāpuṇi, 2- arahattappattadivaseyevassa caṅkamanakoṭiyaṃ adhivatthā devatā
aṅgulīhi dīpaṃ ujjāletvā aṭṭhāsi. Cattāropi mahārājāno, sakko ca
devānamindo, brahmā ca sahampati upaṭṭhānaṃ āgamiṃsu. Tañca obhāsaṃ disvā
vanavāsī mahātissatthero taṃ dutiyadivase pucchi "rattibhāge āyasmato santike
obhāso ahosi, kiṃ so obhāso"ti. Thero vikkhepaṃ karonto  obhāso nāma
dīpobhāsopi hoti maṇiobhāsopī"ti evamādimāha. Tato paṭicchādetha tumheti
nibandho 3- "āmā"ti paṭijānitvā ārocesi.
      Kāḷavallimaṇḍapavāsī mahānāgatthero viya ca. Sopi kira gatapaccāgatikavattaṃ
pūrento paṭhamaṃ tāva "bhagavato mahāpadhānaṃ pūjessāmī"ti sattavassāni
ṭhānacaṅkamameva adhiṭṭhāsi. Puna soḷasavassāni gatapaccāgatikavattaṃ pūretvā arahattaṃ
pāpuṇi. So kammaṭṭhānayutteneva cittena pādaṃ uddharanto vippayuttena 4-
uddhaṭe puna paṭinivattento gāmasamīpaṃ gantvā "gāvī nu, pabbajito nū"ti
āsaṅkanīyappadese ṭhatvā cīvaraṃ pārupitvā kacchakantarato udakena pattaṃ dhovitvā
udakagaṇḍūsaṃ 5- karoti. Kiṃkāraṇā? "mā me  bhikkhaṃ dātuṃ vā vandituṃ vā
āgatamanusse `dīghāyukā hothā'ti vacanamattenāpi kammaṭṭhānavikkhepo ahosī"ti.
"ajja bhante katimī"ti 6- divasaṃ vā  bhikkhugaṇanaṃ vā pañhaṃ vā pucchito pana
udakaṃ gilitvā āroceti. Sace divasādipucchakā na honti, nikkhamanavelāyaṃ
gāmadvāre niṭṭhubhitvāva 7- yāti.
      Kalambatitthavihāre vassūpagatā paññāsabhikkhū viya ca. Te kira
āsāḷhapuṇṇamāyaṃ 8- katikavattaṃ akaṃsu "arahattaṃ appatvā aññamaññaṃ
@Footnote: 1 ka.,Ma. addasaṃsu taṃ   2 ka. pāpuṇāti  3 cha.Ma.,i. nibaddho   4 i. viyuttena
@5 ka. udakagaṇḍalaṃ   6 i. katamīti   7 i. niṭṭhubhitvā   8 cha.Ma. asāḷhipuṇṇamāyaṃ
Nālapissāmā"ti. Gāmañca piṇḍāya pavisantā udakagaṇḍūsaṃ katvā pavisiṃsu. Divasādīsu
pucchitesu vuttanayeneva paṭipajjiṃsu. Tattha manussā niṭṭhubhanaṃ disvā jāniṃsu
"ajjeko āgato, ajja dve"ti. Evañca cintesuṃ "kiṃ nu kho ete amhehiyeva
saddhiṃ na sallapanti, udāhu aññamaññaṃpi. Sace aññamaññampi na sallapanti,
addhā vivādajātā bhavissanti,  etha ne aññamaññaṃ khamāpessāmā"ti. Sabbepi
vihāraṃ gantvā paññāsāya bhikkhūsu dvepi bhikkhū ekokāse nāddasiṃsu. Tato yo
tesu cakkhumā puriso, so āha "na bho kalahakārakānaṃ vasanokāso īdiso hoti,
susammaṭṭhaṃ cetiyaṅgaṇabodhiyaṅgaṇaṃ, sunikkhittā sammajjaniyo, supaṭṭhitaṃ 1- pānīyaṃ
paribhojanīyan"ti, te tatova 2- nivattā. Tepi bhikkhū antotemāseyeva arahattaṃ
patvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresuṃ.
      Evaṃ kāḷavallimaṇḍapavāsī mahānāgatthero viya kalambatitthavihāravassupagatā
bhikkhū viya ca kammaṭṭhānaanuyutteneva cittena pādaṃ uddharanto gāmasamīpaṃ
gantvā udakagaṇḍūsaṃ katvā vīthiyo sallakkhetvā, yattha surāsoṇḍadhuttādayo,
kalahakārakā, caṇḍahatthiassādayo vā natthi, taṃ vīthiṃ paṭipajjati. Tattha ca piṇḍāya
caramāno na turitaturito viya javena gacchati. Na hi javanapiṇḍapātiyadhutaṅgaṃ 3-
nāma kiñci atthi. Visamabhūmibhāgappattaṃ pana udakasakaṭaṃ viya niccalo hutvā gacchati.
Anugharaṃ paviṭṭho ca dātukāmaṃ vā adātukāmaṃ vā sallakkhetvā tadanurūpaṃ kālaṃ
āgamento bhikkhaṃ paṭilabhitvā ādāya antogāme vā bahigāme vā vihārameva
āgantvā yathāphāsuke paṭirūpe okāse nisīditvā kammaṭṭhānaṃ manasikaronto
āhāre paṭikūlasaññaṃ upaṭṭhapetvā akkhabbhañjanavaṇalepanaputtamaṃsūpamāvasena
paccavekkhanto aṭṭhaṅgasamannāgataṃ āhāraṃ āhāreti, neva davāya na madāya na
maṇḍanāya na vibhūsanāya .pe. Bhuttāvī ca udakakiccaṃ katvā muhuttaṃ bhattakilamathaṃ
paṭippassambhetvā, yathā purebhattaṃ, evaṃ pacchābhattaṃ purimayāmaṃ, pacchimayāmañca
kammaṭṭhānameva manasikaroti. Ayaṃ vuccati harati ca paccāharati cāti
@Footnote: 1 cha.Ma. supaṭṭhapitaṃ              2 i. tato ca, ka. tato
@3 cha.Ma. javena piṇḍapātiyadhutaṅgaṃ
      Imaṃ  1- pana haraṇapaccāharaṇasaṅkhātaṃ gatapaccāgatikavattaṃ pūrento, yadi
upanissayasampanno hoti, paṭhamavayeeva arahattaṃ pāpuṇāti. No ce paṭhamavaye
pāpuṇāti, atha majjhimavaye. No ce majjhimavaye pāpuṇāti, atha maraṇasamaye. No
ce maraṇasamaye pāpuṇāti, atha devaputto hutvā pāpuṇāti. 2- No ce devaputto
hutvā pāpuṇāti, anuppanne buddhe nibbatto paccekabodhiṃ sacchikaroti. No ce
paccekabodhiṃ sacchikaroti, atha buddhānaṃ sammukhībhāve khippābhiñño vā  hoti
seyyathāpi thero bāhiyo dārucīriyo, mahāpañño vā seyyathāpi thero sāriputto,
mahiddhiko vā seyyathāpi thero mahāmoggallāno, dhutaṅgadharo 3- vā seyyathāpi
thero mahākassaPo. Dibbacakkhuko vā seyyathāpi thero anuruddho. Vinayadharo vā
seyyathāpi thero upāli. Dhammakathiko vā seyyathāpi thero puṇṇo mantāṇīputto. 4-
Āraññiko vā seyyathāpi thero revato, bahussuto vā seyyathāpi thero
ānando, sikkhākāmo vā seyyathāpi thero rāhulo buddhaputtoti. Iti imasmiṃ
catukke yvāyaṃ harati ca paccāharati ca, tassa gocarasampajaññaṃ sikhāpattaṃ hoti.
      Abhikkamādīsu pana asammuyhanaṃ asammohasampajaññaṃ, taṃ evaṃ
veditabbaṃ:- idha bhikkhu abhikkamanto vā paṭikkamanto vā, yathā andhabālaputhujjanā
abhikkamādīsu "attā abhikkamati, attanā abhikkamo nibbattito"ti vā "ahaṃ
abhikkamāmi, mayā abhikkamo nibbattito"ti vā sammuyhanti, tathā asammuyhanto
"abhikkamāmī"ti citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā
vāyodhātu viññattiṃ janayamānā uppajjati. 5- Iti cittakiriyāvāyodhātuvipphāravasena
ayaṃ kāyasammato aṭṭhisaṅghāto abhikkamati. Tassevaṃ abhikkamato ekekapāduddharaṇe
paṭhavīdhātuāpodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā
honti balavatiyo, tathā atiharaṇavītiharaṇesu. Vossajjane tejodhātu vāyodhātūti
dve dhātuyo omattā honti mandā, itarā dve adhimattā honti 6- balavatiyo,
tathā sannikkhepanasannirumbhaṇesu. Tattha uddharaṇe pavattā rūpārūpadhammā atiharaṇaṃ
@Footnote: 1 cha.Ma., i. idaṃ                       2 cha.Ma., i. ayaṃ pāṭho na dissati
@3 cha.Ma. dhutavādo, Sī. dhutavādī, i. dhutavā   4 ka. mantānīputto
@5 ka. uppajjatīti                        6 cha.Ma., i. ayaṃ pāṭho na dissati
Na pāpuṇanti, tathā atiharaṇe pavattā vītiharaṇaṃ, vītiharaṇe pavattā vossajjanaṃ,
vossajjane pavattā sannikkhepanaṃ, sannikkhepane pavattā sannirumbhaṇaṃ na pāpuṇanti.
Tattha tattheva pabbaṃ pabbaṃ sandhi sandhi odhi odhi hutvā tattakapāle
pakkhittatilāni viya taṭataṭāyantā 1- bhijjanti. Tattha ko eko abhikkamati, kassa
vā ekassa abhikkamanaṃ. Paramatthato hi dhātūnaṃyeva gamanaṃ, dhātūnaṃyeva ṭhānaṃ,
dhātūnaṃyeva nisajjanaṃ, dhātūnaṃyeva sayanaṃ. Tasmiṃ tasmiṃ hi koṭṭhāse saddhiṃ rūpena
                 aññaṃ uppajjate cittaṃ   aññaṃ cittaṃ nirujjhati
                 avīcimanusambandho       nadīsotova vattatīti.
Evaṃ abhikkamādīsu asammuyhanaṃ asammohasampajaññaṃ nāmāti.
      Niṭṭhito "abhikkante paṭikkante sampajānakārī hotī"ti padassa attho.
      Ālokite vilokiteti ettha pana ālokitaṃ nāma purato pekkhanaṃ.
Vilokitaṃ nāma anudisāpekkhanaṃ. Aññānipi heṭṭhā upari pacchato pekkhanavasena
olokitaullokitavilokitāni nāma honti, tāni idha na gahitāni. Sāruppavasena
pana imāneva dve gahitāni, iti 2- iminā vā mukhena sabbānipi tāni
gahitānevāti.
      Tattha "ālokessāmī"ti citte uppanne cittavaseneva anoloketvā
atthapariggaṇhaṇaṃ sātthakasampajaññaṃ, taṃ āyasmantaṃ nandaṃ kāyasakkhiṃ katvā veditabbaṃ.
Vuttañhetaṃ bhagavatā "sace  bhikkhave nandassa puratthimā disā āloketabbā
hoti, sabbaṃ cetaso 3- samannāharitvā nando puratthimadisaṃ āloketi
`evamme puratthimadisaṃ ālokayato na abhijjhādomanassā pāpakā akusalā dhammā
anvāssavissantī'ti 4- iti sātthakasampajāno hoti. Sace bhikkhave nandassa pacchimā
disā .pe. Uttarā disā .pe. Dakkhiṇā disā .pe. Uddhaṃ .pe. Adho
.pe. Anudisā anuviloketabbā honti, sabbaṃ cetaso samannāharitvā nando
anudisaṃ anuviloketi "evamme anusadisaṃ anuvilokayato na abhijjhādomanassā
pāpakā akusalā dhammā anvāssavissantī'ti, itiha tattha sampajāno hotī"ti.
@Footnote: 1 cha.Ma. paṭapaṭāyantā           2 cha.Ma., i. itisaddo na dissati
@3 i. sabbacetaso, cha.Ma. sabbaṃ cetasā evamuparipi  4 ka. anavāssaveyyunti
      Apica idhāpi pubbe vuttacetiyadassanādivaseneva sātthakatā ca
sappāyatā ca veditabbā, kammaṭṭhānassa pana avijahanameva gocarasampajaññaṃ.
Tasmā ettha khandhadhātuāyatanakammaṭṭhānikehi attano kammaṭṭhānavaseneva,
kasiṇādikammaṭṭhānikehi vā pana kammaṭṭhānasīseneva ālokanavilokanaṃ kātabbaṃ. Abbhantare
attā nāma āloketā vā viloketā vā natthi, "ālokessāmī"ti citte
uppannamatte 1- teneva cittena saddhiṃ cittasamuṭṭhānavāyodhātu viññattiṃ janayamānā
uppajjati. Iti cittakiriyāvāyodhātuvipphāravaseneva heṭṭhimaṃ akkhidalaṃ adho sīdati,
uparimaṃ uddhaṃ saṅgheti. Koci yantakena vicaranto nāma natthi, tato cakkhuviññāṇaṃ
dassanakiccaṃ  sādhentaṃ uppajjatīti evaṃ pajānanaṃ panettha asammohasampajaññaṃ nāma.
      Apica mūlapariññāāgantukatāvakālikabhāvavasenapettha 2- asammohasampajaññaṃ
veditabbaṃ. Mūlapariññāvasena tāva
               bhavaṅgāvajjanañceva         dassanaṃ sampaṭicchanaṃ
               santīraṇaṃ voṭṭhabbanaṃ         javanaṃ bhavati sattamaṃ.
      Tattha bhavaṅgaṃ upapattibhavassa aṅgakiccaṃ sādhayamānaṃ pavattati, taṃ
āvaṭṭetvā kiriyāmanodhātu āvajjanakiccaṃ sādhayamānā, taṃnirodhā cakkhuviññāṇaṃ
dassanakiccaṃ sādhayamānaṃ, taṃnirodhā vipākamanodhātu sampaṭicchanakiccaṃ sādhayamānā,
taṃnirodhā vipākamanoviññāṇadhātu santīraṇakiccaṃ sādhayamānā, taṃnirodhā
kiriyāmanoviññāṇadhātu voṭṭhabbanakiccaṃ sādhayamānā, taṃnirodhā sattakkhattuṃ javanaṃ
javati. Tattha paṭhamajavanepi "ayaṃ itthī, ayaṃ puriso"ti rajjanadussanamuḷhanavasena
ālokitavilokitaṃ na hoti. Dutiyajavanepi .pe. Sattamajavanepi. Etesu pana
yuddhamaṇḍale yodhesu viya heṭṭhupariyavasena bhijjitvā patitesu "ayaṃ itthī, ayaṃ
puriso"ti rajjanādivasena ālokitavilokitaṃ nāma hoti. Evaṃ tāvettha
mūlapariññāvasena asammohasampajaññaṃ veditabbaṃ.
      Cakkhudvāre pana rūpe āpāthamāgate bhavaṅgacalanato uddhaṃ
sakakiccanipphādanavasena āvajjanādīsu uppajjitvā niruddhesu avasāne javanaṃ
uppajjati,
@Footnote: 1 cha.Ma., i. uppajjamāne.       2 ka.....vasena panettha
Taṃ pubbe uppannānaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āgantukapuriso viya
hoti. Tassa yathā paragehe kiñci yācituṃ paviṭṭhassa āgantukapurisassa gehasāmikesupi
tuṇhīmāsinesu āṇākaraṇaṃ na yuttaṃ, evaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre
āvajjanādīsupi arajjantesu, adussantesu, amuyhantesu ca rajjanadussanamuyhanaṃ
ayuttanti evaṃ āgantukabhāvavasena asammohasampajaññaṃ veditabbaṃ.
      Yāni panetāni cakkhudvāre voṭṭhabbanapariyosānāni cittāni
uppajjanti, tāni saddhiṃ sampayuttadhammehi tattha tattheva bhijjanti, aññamaññaṃ na
passantīti itarāni 1- tāvakālikāni honti. Tattha yathā ekasmiṃ ghare sabbesu
mānusakesu matesu avasesassa ekassa taṃkhaṇaññeva maraṇadhammassa na yuttā
naccagītādīsu abhirati nāma, evameva ekadvāre sasampayuttesu āvajjanādīsu tattha
tattheva matesu avasesassa taṃkhaṇaññeva maraṇadhammassa javanassāpi rajjana-
dussanamuyhanavaseneva abhirati nāma na yuttāti evaṃ tāvakālikabhāvavasena
asammohasampajaññaṃ veditabbaṃ.
      Apica khandhāyatanadhātupaccayapaccavekkhaṇavasenapetaṃ veditabbaṃ. Ettha hi
cakkhu ceva rūpā ca rūpakkhankho, dassanaṃ viññāṇakkhandho, taṃsampayuttā vedanā
vedanākkhandho, saññā saññākkhandho, phassādikā saṅkhārakkhandho. Evametesaṃ
pañcannaṃ khandhānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko
āloketi, ko viloketi.
      Tathā cakkhu cakkhvāyatanaṃ, rūpaṃ rūpāyatanaṃ, dassanaṃ manāyatanaṃ, vedanādayo
sampayuttadhammā dhammāyatanaṃ. Evametesaṃ catunnaṃ āyatanānaṃ samavāye ālokanavilokanaṃ
paññāyati. Tattha ko eko āloketi, ko viloketi.
      Tathā cakkhu cakkhudhātu, rūpaṃ rūpadhātu, dassanaṃ cakkhuviññāṇadhātu,
taṃsampayuttā vedanādayo dhammā dhammadhātu. Evametāsaṃ catunnaṃ dhātūnaṃ samavāye
ālokavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi.
      Tathā cakkhu nissayapaccayo, rūpaṃ ārammaṇapaccayo, āvajjanaṃ
anantarasamanantaraupanissayanatthivigatapaccayo, āloko upanissayapaccayo, vedanādayo
@Footnote: 1 cha.Ma. ittarāni
Sahajātapaccayo. 1- Evametesaṃ paccayānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha
ko eko āloketi, ko viloketīti evamettha khandhāyatanadhātupaccayapaccavekkhaṇavasenapi
asammohasampajaññaṃ veditabbaṃ.
      Sammiñjite 2- pasāriteti pabbānaṃ 3- sammiñjanapasāraṇe. Tattha
cittavaseneva sammiñjanapasāraṇaṃ akatvā hatthapādānaṃ sammiñjanapasāraṇapaccayā
atthānatthaṃ pariggaṇhitvā atthapariggaṇhaṇaṃ sātthakasampajaññaṃ. Tattha hatthapāde
aticiraṃ sammiñjetvā 4- vā pasāretvā vā ṭhitassa khaṇe khaṇe vedanā uppajjanti,
cittaṃ ekaggataṃ na labhati, kammaṭṭhānaṃ paripatati, visesaṃ nādhigacchati. Kāle
sammiñjentassa kāle pasārentassa pana tā vedanā nuppajjanti, cittaṃ
ekaggaṃ hoti, kammaṭṭhānaṃ nipphātiṃ 5- gacchati, visesamadhigacchatīti evaṃ
atthānatthapariggaṇhaṇaṃ veditabbaṃ.
      Atthe pana satipi sappāyāsappāyaṃ pariggaṇhitvā sappāyapariggaṇhaṇaṃ
sappāyasappajaññaṃ. Tatrāyaṃ nayo:-
      mahācetiyaṅgaṇe kira daharabhikkhū sajjhāyaṃ gaṇhanti, tesaṃ piṭṭhipassesu
daharabhikkhuniyo dhammaṃ suṇanti. Tatreko daharo hatthaṃ pasārento kāyasaṃsaggaṃ
patvā teneva kāraṇena gihī jāto. Aparo bhikkhu pādaṃ pasārento aggimhi
pasāresi, aṭṭhiṃ āhacca pādo jhāyi. Aparo vammike pasāresi, so   āsīvisena
daṭṭho. Aparo cīvarakuṭidaṇḍake pasāresi, taṃ maṇisappo ḍaṃsi. Tasmā evarūpe
asappāye apasāretvā sappāye pasāretabbaṃ. Idamettha sappāyasampajaññaṃ.
      Gocarasampajaññaṃ pana mahātheravatthunā dīpetabbaṃ:- mahāthero kira
divāṭṭhāne nisinno antevāsikehi saddhiṃ kathayamāno sahasā hatthaṃ sammiñjetvā 6-
puna yathāṭṭhāne ṭhapetvā saṇikaṃ sammiñjesi, taṃ antevāsikā pucchiṃsu "kasmā bhante
sahasā hatthaṃ sammiñjetvā puna yathāṭṭhāne ṭhapetvā saṇikaṃ sammiñjayitthā"ti. Yato
@Footnote: 1 ka. sahajātādipaccayo.            2 cha.Ma. samiñjite, evamuparipi.
@3 Ma., i. sabbānaṃ hatthapādānaṃ.      4 cha.Ma., i. samiñjetvā.
@5 cha.Ma., i. phātiṃ.               6 cha.Ma. samiñjetvā
Paṭṭhāyāhaṃ āvuso kammaṭṭhānaṃ manasikātuṃ āraddho, na me kammaṭṭhānaṃ muñcitvā
attho sammiñjitapubbo, idāni pana me tumhehi saddhiṃ kathayamānena kammaṭṭhānaṃ
muñcitvā sammiñjito. Tasmā puna yathāṭṭhāne ṭhapetvā sammiñjesinti. Sādhu
bhante bhikkhunā nāma evarūpena bhavitabbanti. Evametthāpi kammaṭṭhānāvijahanameva
gocarasampajaññanti veditabbaṃ.
      Abbhantare attā nāma koci sammiñjito vā pasārito vā natthi,
vuttappakāracittakiriyāvāyodhātuvipphārena pana suttākaḍḍhanavasena dāruyantassa
hatthapādacalanaṃ 1- viya sammiñjanapasāraṇaṃ hotīti evaṃ parijānanaṃ panettha
asammohasampajaññanti veditabbaṃ.
      Saṅghāṭipattacīvaradhāraṇeti ettha saṅghāṭicīvarānaṃ nivāsanapārupanavasena,
pattassa bhikkhāpaṭiggahaṇādivasena 2- paribhogo dhāraṇaṃ nāma. Tattha saṅghāṭicīvaradhāraṇe
tāva nivāsetvā vā pārupitvā vā piṇḍāya carato āmisalābho "sītassa
paṭighātāyā"ti ādinā nayena bhagavatā vuttappakāroyeva attho attho nāma.
Tassa vasena sātthakasampajaññaṃ veditabbaṃ.
      Uṇhapakatikassa pana dubbalassa ca cīvaraṃ sukhumaṃ sappāyaṃ, sītālukassa
ghanaṃ dupaṭaṃ. Viparītaṃ asappāyaṃ. Yassa kassaci jiṇṇaṃ asappāyameva, aggaḷādidānena
hissa taṃ palibodhakaraṃ hoti. Tathā paṭadukūlādibhedaṃ 3- lobhanīyacīvaraṃ. Tādisaṃ hi
araññe ekakassa nivāsantarāyakaraṃ, jīvitantarāyakarañcāpi hoti. Nippariyāyena pana
yaṃ nimittakammādimicchājīvavasena uppannaṃ, yañcassa sevamānassa akusalā dhammā
abhivaḍḍhanti, kusalā dhammā parihāyanti, taṃ asappāyaṃ. Viparītaṃ sappāyaṃ. Tassa
vasenettha sappāyasampajaññaṃ kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ
veditabbaṃ.
      Abbhantare attā nāma koci cīvaraṃ pārupanto nāma natthi,
vuttappakāracittakiriyāvāyodhātuvipphāreneva pana cīvarapārupanaṃ hoti. Tattha cīvaraṃpi
@Footnote: 1 cha.Ma. laḷanaṃ                  2 Ma.  bhikkhāgahaṇādivasena,
@3 cha.Ma. paṭṭuṇṇadukūlādibhedaṃ, Sī. paṭṭadukūlādibhedaṃ
Acetanaṃ, kāyopi acetano. Cīvaraṃ na jānāti "mayā kāyo pārupito"ti. Kāyopi
na jānāti "ahaṃ cīvarena pārupito"ti. Dhātuyova dhātusamūhaṃ paṭicchādenti
paṭapilotikāya potthakarūpapaṭicchādane viya. Tasmā neva sundaraṃ cīvaraṃ labhitvā
somanassaṃ kātabbaṃ, na asundaraṃ labhitvā domanassaṃ.
      Nāgavammikacetiyarukkhādīsu hi keci mālāgandhadhūpavatthādīhi 1- sakkāraṃ
karonti, keci gūthamuttakaddamadaṇḍasatthappahārādīhi asakkāraṃ. Na tehi
vammikarukkhādayo somanassaṃ vā domanassaṃ vā karonti, evameva neva sundaraṃ
cīvaraṃ labhitvā somanassaṃ kātabbaṃ, nāsundaraṃ labhitvā domanassanti evaṃ
pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.
      Pattadhāraṇepi pattaṃ sahasāva aggahetvā "imaṃ gahetvā piṇḍāya
caramāno bhikkhaṃ labhissāmī"ti evaṃ pattaggahaṇapaccayā paṭilabhitabbaatthavasena
sātthakasampajaññaṃ veditabbaṃ.
      Kisassa dubbalasarīrassa 2- pana garupatto asappāyo, yassa kassaci
catupañcagaṇḍikāhato dubbisodhanīyo asappāyova. Duddhotapattopi na vaṭṭati, taṃ
dhovantasseva cassa palibodho hoti. Maṇivaṇṇapatto pana lobhanīyo cīvare
vuttanayeneva asappāyo, nimittakammādivaseneva laddho pana yañcassa sevamānassa
akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, ayaṃ ekantaasappāyova.
Viparīto sappāyo. Tassa vasenettha sappāyasampajaññaṃ. Kammaṭṭhānāvijahanavaseneva
gocarasampajaññaṃ veditabbaṃ.
      Abbhantare attā nāma koci pattaṃ gaṇhanto natthi, vuttappakāra-
cittakiriyāvāyodhātuvipphāreneva pana pattaggahaṇaṃ nāma hoti. Tattha pattopi
acetano, hatthāpi acetanā. Patto na jānāti "ahaṃ  hatthehi gahito"ti.
Hatthāpi na jānanti "patto amhehi gahito"ti. Dhātuyova dhātusamūhaṃ gaṇhanti
saṇḍāsena aggivaṇṇapattaggahaṇe viyāti. Evaṃ pavattapaṭisaṅkhānavasenetka
asammohasampajaññaṃ veditabbaṃ.
@Footnote: 1 cha.Ma. mālāgandhadhūmavatthādīhi        2 cha.Ma. kisadubbalasarīrassa
      Apica yathā chinnahatthapāde vaṇamukhehi paggharitapubbalohitakimikule
nīlamakkhikasamparikiṇṇe anāthasālāyaṃ nipanne 1- anāthamanususe disvā, ye dayālukā
purisā, te tesaṃ vaṇamattacoḷakāni 2- ceva  kapālādīhi ca bhesajjāni upanāmenti.
Tattha coḷakānipi kesañci saṇhāni kesañci thūlāni pāpuṇanti, bhesajjakapālakānipi
kesañci susaṇṭhānāni kesañci dusaṇṭhānāni pāpuṇanti, na te tattha sumanā vā
dummanā vā honti. Vaṇapaṭicchādanamatteneva hi coḷakena bhesajjapaṭiggahitamatteneva
ca kapālakena tesaṃ attho. Evameva yo pana bhikkhu 3- vaṇacoḷakaṃ viya cīvaraṃ
bhesajjakapālakaṃ viya ca pattaṃ, kapāle bhesajjamiva ca patte laddhaṃ bhikkhaṃ
sallakkheti, ayaṃ saṅghāṭipattacīvaradhāraṇe asammohasampajaññena uttamasampajānakārīti
veditabbo.
      Asitādīsu asiteti piṇḍapātabhojane. Pīteti yāguādipāne. Khāyiteti
piṭṭhakhajjakādikhādane. Sāyiteti madhuphāṇitādisāyane. Tattha "neva davāyā"ti
ādinā nayena vutto aṭṭhavidhopi attho attho nāma. Tassa vasena sātthakasampajaññaṃ
veditabbaṃ.
      Lūkhapaṇītatittamadhuraādīsu pana yena bhojanena yassa phāsu na hoti, taṃ
tassa asappāyaṃ. Yaṃ pana nimittakammādivasena paṭiladdhaṃ, yañcassa bhuñjato akusalā
dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, taṃ ekantaasappāyameva. Viparītaṃ
sappāyaṃ. Tassa vasenettha sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca
gocarasampajaññaṃ veditabbaṃ.
      Abbhantare attā nāma koci bhuñjako natthi, vuttappakāracittakiriyā-
vāyodhātuvipphāreneva pattapaṭiggahaṇaṃ nāma hoti. Cittakiriyāvāyodhātuvipphāreneva
hatthassa patte otāraṇaṃ nāma hoti. Cittakiriyāvāyodhātuvipphāreneva ālopakaraṇaṃ,
ālopauddharaṇaṃ, 4- mukhavivaraṇañca hoti, na koci kuñcikāya, yantakena vā
hanukaṭṭhīni vivarati. Cittakiriyāvāyodhātuvipphāreneva ca ālopassa mukhe ṭhapanaṃ,
@Footnote: 1 Sī. nisinne                2 ka. vaṇapaṭacolakāni, Sī. vaṇapaṭacoḷakāni
@3 cha.Ma. yo bhikkhu, i. so bhikkhu.   4 cha.Ma. ālopauddhāraṇaṃ
Uparidantānaṃ musalakiccasādhanaṃ, heṭṭhādantānaṃ 1- udukkhalakiccasādhanaṃ, jivhāya
hatthakiccasādhanañca hoti. Iti tattha aggajivhāya tanukakheḷo mūlajivhāya bahalakheḷo
makkheti. Taṃ heṭṭhādantaudukkhale jivhāhatthaparivattitaṃ 2- kheḷodakena temitaṃ
uparidantamusalasañcuṇṇitaṃ. Koci kaṭacchunā vā dabbiyā vā antopavesento nāma
natthi, vāyodhātuyāva pavisati. Paviṭṭhaṃ paviṭṭhaṃ koci palālasantharaṃ 3- katvā
dhārento nāma natthi, vāyodhātu vaseneva tiṭṭhati. Ṭhitaṃ ṭhitaṃ koci uddhanaṃ
katvā aggiṃ jāletvā pacanto nāma natthi, tejodhātuyāva paccati. 4- Pakkaṃ pakkaṃ
koci daṇḍakena vā yaṭṭhiyā vā bahi nīhārako nāma natthi, vāyodhātuyeva
nīharati. Iti vāyodhātu atiharati ca vītiharati ca dhāreti ca parivatteti ca
sañcuṇṇeti ca visoseti  ca nīharati ca. Paṭhavīdhātu dhāreti ca parivatteti ca
sañcuṇṇeti ca visoseti ca. Āpodhātu sineheti ca allattañca anupāleti.
Tekhodhātu anto paviṭṭhaṃ paripāceti. Ākāsadhātu añjaso hoti. Viññāṇadhātu
tattha tattha sammāpayogamanvāya ābhujatīti evaṃ pavattapaṭisaṅkhānavasenettha
asammohasampajaññaṃ veditabbaṃ.
      Apica gamanato pariyesanato paribhogato āsayato nidhānato aparipakkato
paripakkato phalato nissandato ca sammakkhaṇatoti evaṃ dasavidhapaṭikūlabhāvapaccavekkhaṇato-
pettha asammohasampajaññaṃ veditabbaṃ. Vitthārakathā panettha visuddhimagge
āhārapaṭikūlasaññāniddesato gahetabbā.
      Uccārapassāvakammeti uccārassa ca passāvassa ca karaṇe. Tattha
pattakāle uccārapassāvaṃ akarontassa sakalasarīrato sedā muccanti, akkhīni
bhamanti, cittaṃ na ekaggaṃ hoti, aññe ca rogā uppajjanti. Karontassa pana
sabbantaṃ na hotīti ayamettha attho. Tassa vasena sātthakasampajaññaṃ veditabbaṃ.
      Aṭṭhāne uccārapassāvaṃ karontassa pana āpatti hoti, ayaso
vaḍḍhati, jīvitantarāyo hoti, paṭirūpaṭṭhāne karontassa sabbantaṃ na hotīti
@Footnote: 1 cha.Ma. heṭṭhimadantānaṃ          2 cha.Ma.... parivattakaṃ
@3 cha.Ma.  palālasanthāraṃ          4 Ma. pacati
Idamettha sappāyaṃ. Tassa vasena sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva
gocarasampaññaṃ veditabbaṃ.
      Abbhantare attā nāma uccārapassāvakammaṃ karonto natthi,
cittakiriyāvāyodhātu vipphāreneva pana uccārapassāvakammaṃ hoti. Yathā vā pana
pakke gaṇḍe gaṇḍabhedena pubbalohitaṃ akāmatāya nikkhamati. Yathā ca atibharitā 1-
udakabhājanā udakabhājanā udakaṃ akāmatāya nikkhamati. Evaṃ pakkāsayamuttavatthīsu
sannicitā uccārapassāvā vāyuvegasamuppīḷitā akāmatāyapi nikkhamanti. So panāyaṃ
evaṃ nikkhamanto uccārapassāvo neva tassa bhikkhuno attano hoti na parassa,
kevalaṃ sarīranissandova hoti. Yathā kiṃ? yathā udakatumbato purāṇaudakaṃ chaḍḍentassa
neva taṃ attano hoti na paresaṃ, kevalaṃ paṭijagganamattameva hoti. Evaṃ
pavattapaṭisaṅkhānavasena ettha asammohasampajaññaṃ veditabbaṃ.
      Gatādīsu gateti gamane. Ṭhiteti ṭhāne. Nisinneti nisajjāyaṃ. Sutteti
sayane. Jāgariteti jāgaraṇe. Bhāsiteti kathane. Tuṇhībhāveti akathane. "gacchanto
vā gacchāmīti pajānāti, ṭhito vā ṭhitomhīti pajānāti, nisinno vā
nisinnomhīti pajānāti, sayāno vā sayānomhīti pajājanātī"ti imasmiṃ hi
sutte 2- addhānairiyāpathā kathitā, "abhikkante paṭikkante ālokite vilokite
sammiñjite pasārite"ti imasmiṃ majjhimā, "gate ṭhite nisinne sutte jāgarite"ti
idha pana khuddakacuṇṇiyairiyāpathā kathitā. Tasmā tesupi vuttanayeneva sampajānakāritā
veditabbā.
      Tipiṭakamahāsivatthero panāha:- yo ciraṃ gantvā vā caṅkamitvā vā
aparabhāge ṭhito iti paṭisañcikkhati "caṅkamanakāle pavattā rūpārūpadhammā ettheva
niruddhā"ti, ayaṃ gate sampajānakārī  nāma.
      Yo sajjhāyaṃ karonto pañhaṃ vā vissajjento kammaṭṭhānaṃ vā
manasikaronto ciraṃ ṭhatvā aparabhāge nisinno iti paṭisañcikkhati "ṭhitakāle
pavattā rūpārūpadhammā ettheva niruddhā"ti, ayaṃ ṭhite sampajānakārī nāma.
@Footnote: 1 Ma. abhibharitāYu.              2 dī.Ma. 10/375/249 mahāsatipaṭṭhānasutta
      Yo sajjhāyādikaraṇavaseneva ciraṃ nisīditvā aparabhāge uṭṭhāya iti
paṭisañcikkhati "nisinnakāle pavattā rūpārūpadhammā ettheva niruddhā"ti, ayaṃ
nisinne sampajānakārī nāma.
      Yo pana nipannako, sajjhāyaṃ vā karonto kammaṭṭhānaṃ vā
manasikaronto niddaṃ okkamitvā aparabhāge uṭṭhāya iti paṭisañcikkhati "sayanakāle
pavattā rūpārūpadhammā ettheva niruddhā"ti, ayaṃ sutte jāgarite ca sampajānakārī
nāma. Kiriyamayacittānaṃ hi appavattaṃ suttaṃ nāma, pavattaṃ jāgaritaṃ nāma.
      Yo pana bhāsamāno "ayaṃ saddo nāma oṭṭhe ca paṭicca dante
ca paṭicca jivhañca paṭicca tāluñca paṭicca cittassa ca tadanurūpaṃ payogaṃ paṭicca
jāyatī"ti sato sampajāno ca bhāsati. Ciraṃ vā pana kālaṃ sajjhāyaṃ vā katvā dhammaṃ
vā kathetvā kammaṭṭhānaṃ vā pavattetvā pañhaṃ vā vissajjetvā aparabhāge
tuṇhībhūto iti paṭisañcikkhati "bhāsitakāle uppannā rūpārūpadhammā ettheva
niruddhā"ti. Ayaṃ bhāsite sampajānakārī nāma.
      Yo tuṇhībhūto ciraṃ dhammaṃ vā kammaṭṭhānaṃ vā manasikatvā aparabhāge
iti paṭisañcikkhati "tuṇhībhūtakāle pavattā rūpārūpadhammā ettheva niruddhā"ti.
Upādāyarūpappavattiyaṃ hi sati bhāsati nāma, asati tuṇhī bhavati nāmāti. Ayaṃ
tuṇhībhāve sampajānakārī nāma.
      Tayidaṃ mahāsivattherena vuttaṃ asammohadhuraṃ mahāsatipaṭṭhānasutte 1-
adhippetaṃ. Imasmiṃ pana sāmaññaphale sabbaṃpi catubbidhaṃ sampajaññaṃ labbhati. Tasmā
vuttanayeneva cettha, catunnaṃ sampajaññānaṃ vasena sampajānakāritā veditabbā.
Sampajānakārīti ca sabbapadesu satisampayuttasseva sampajaññassa  vasena attho
veditabbo. "satisampajaññena samannāgato"ti etassa hi padassa ayaṃ vitthāro.
Vibhaṅgappakaraṇe pana "sato sampajāno abhikkamati, sato sampajāno paṭikkamatī"ti 2-
evaṃ etāni padāni vibhattāneva. Evaṃ kho  mahārājāti evaṃ satisampayuttassa
sampajaññassa vasena abhikkamādīni pavattento satisampajaññena samannāgato
nāma hotīti attho.
@Footnote: 1 dī. mahā. 10/372/248 Ma.mū. 12/105/77  2 abhi. vibhaṅga. 35/523/301
                            Santosakathā
      [215] Idha mahārāja bhikkhu santuṭṭho hotīti etatha santuṭṭhoti
itarītarapaccayasantosena samannāgato. So panesa santoso dvādasavidho hoti.
Seyyathīdaṃ? cīvare yathālābhasantoso, yathābalasantoso, yathāsārūppasantosoti tividho.
Evaṃ piṇḍapātādīsu. Tassāyaṃ pabhedavaṇṇanā.
      Idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā. So teneva yāpeti
aññaṃ na paṭṭheti, 1- labhantopi na gaṇhāti. Ayamassa cīvare yathālābhasantoso.
Atha ca pana pakatidubbalo vā hoti, ābādhābhibhūto vā jarābhibhūto 2- vā
garucīvaraṃ pārupanto kimalati. So sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā
lahukena  yāpentopi santuṭṭhova hoti. Ayamassa cīvare yathābalasantoso. Aparo
paṇītapaccayalābhī hoti. So pattacīvarādīnaṃ 3- aññataraṃ mahagghapattacīvaraṃ 4- bahūni
vā pana pattacīvarāni 5- labhitvā "idaṃ therānaṃ cirapabbajitānaṃ, idaṃ bahusustānaṃ
anurūpaṃ, idaṃ gilānānaṃ, idaṃ appalābhīnaṃ hotū"ti datvā tesaṃ purāṇacīvaraṃ
gahetvā 6- vā saṅkārakūṭādito vā  pana anantakāni 7- uccinitvā tehi saṅghāṭiṃ
katvā dhārentopi santuṭṭhova hoti, ayamassa cīvare yathāsāruppasantoso.
      Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva
yāpeti, aññaṃ na paṭṭheti, 8- labhantopi na gaṇhāti. Ayamassa piṇḍapāte
yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ
labhati, yenassa paribhuttena aphāsu hoti, so sabhāgassa bhikkhuno taṃ datvā tassa
hatthato sappāyabhojanaṃ bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti.
Ayamassa piṇḍapāte yathābalasantoso. Aparo bahuṃ paṇītaṃ piṇḍapātaṃ labhati. So
taṃ cīvaraṃ viya theracirapabbajitabahussutaappalābhagilānānaṃ datvā tesaṃ vā avasesakaṃ 9-
gahetvā piṇḍāya 9- vā caritvā, missakāhāraṃ bhuñjantopi santuṭṭhova hoti.
Ayamassa piṇḍapāte yathāsāruppasantoso.
@Footnote: 1 cha.Ma. pattheti.    2 cha.Ma. ābādhajarābhibhūto vā   3 cha.Ma. paṭṭacīvarādīnaṃ
@4 cha.Ma. mahagghacīvaraṃ   5 cha.Ma. cīvarāni.     6 cha.Ma. "gahetvā"na dissati
@7 cha.Ma. antakāni    8 cha.Ma. pattheti      9-9 cha.Ma.,i. tesaṃ vā sesakaṃ piṇḍāYu.
      Idha pana bhikkhu senāsanaṃ labhati manāpaṃ vā amanāpaṃ vā, so tena
neva somanassaṃ na domanassaṃ uppādeti, antamaso tiṇasanthārake nāpi
yathāladdheneva tussati. Ayamassa senāsane yathālābhasantoso. Yo pana attano
pakativiruddhaṃ vā byādhiviruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti,
so taṃ sabhāgassa bhikkhuno  datvā tassa santake sappāyasenāsane vasantopi
santuṭṭhova hoti. Ayamassa senāsane yathābalasantoso.
      Aparo mahāpuñño leṇamaṇḍapakūṭāgārādīni bahūni paṇītasenāsanāni labhati. So tāni
cīvaraṃ viya theracirapabbajitabahussutaappalābhagilānānaṃ datvā yattha katthaci vasantopi
santuṭṭhova hoti. Ayamassa senāsane yathāsāruppasantoso. Yo hi 1- "ukkaṭṭhasenāsanaṃ
2- nāma pamādaṭṭhānaṃ, tattha nisinnassa thīnamiddhaṃ okkamati, niddābhibhūtassa
puna paṭibujjhato kāmavitakkā 3- pātubhavantī"ti paṭisañcikkhitvā tādisaṃ senāsanaṃ
pattaṃpi na sampaṭicchati. So taṃ paṭikkhipitvā abbhokāsarukkhamūlādīsu vasantopi
santuṭṭhova hoti. Ayaṃpi senāsane yathāsāruppasantoso.
      Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā, so yaṃ yaṃ labhati,
tena teneva tussati, aññaṃ na paṭṭheti, 4-  labhantopi na gaṇhāti. Ayamassa
gilānapaccaye yathālābhasantoso. Yo pana telena atthiko phāṇitaṃ labhati, so taṃ
sabhāgassa bhikkhuno datvā tassa hatthato telaṃ gahetvā, aññadeva vā pariyesitvā
bhesajjaṃ labhantopi santuṭṭhova hoti. Ayamassa gilānapaccaye yathābalasantoso.
      Aparo mahāpuñño bahuṃ telamadhuphāṇitādipaṇītabhesajjaṃ labhati. So taṃ
cīvaraṃ viya theracirapabbajitabahussutaappalābhagilānānaṃ datvā tesaṃ ābhatena yena
kenaci yāpentopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane gomuttaharītakaṃ 5-
ṭhapetvā ekasmiṃ catumadhuraṃ "gaṇhāhi bhante yadicchasī"ti vuccamāno "sacassa tesu
aññatarenapi rogo vūpasamati, atha gomuttaharītakaṃ 5- nāma buddhādīhi vaṇṇitan"ti
catumadhuraṃ paṭikkhipitvā gomuttaharītakeneva 6- bhesajjaṃ karonto paramasantuṭṭhova
hoti. Ayamassa gilānapaccaye yathāsāruppasantoso.
@Footnote: 1 cha.Ma., i. yopi,    2 cha.Ma. uttamasenāsanaṃ.        3 cha.Ma. pāpavitakkā
@4 cha.Ma. pattheti        5 cha.Ma., i. mugtaharītakaṃ,       6 cha.Ma. muttaharītakeneva
      Iminā pana dvādasavidhena itarītarapaccayasantosena samannāgatassa
bhikkhuno aṭṭha parikkhārā vaṭṭanti:- tīṇi cīvarāni, patto, dantakaṭṭhacchedanavāsi,
ekā sūci, kāyabandhanaṃ, parissāvananti. Vuttampi cetaṃ
               "ticīvarañca patto ca,     vāsi sūci ca bandhanaṃ.
               Parissāvanena aṭṭhete,   yuttayogassa bhikkhuno"ti.
      Te sabbe kāyaparihārikāpi honti kucchiparihārikāpi honti. Kathaṃ? cīvaraṃ
Tāva nivāsetvā pārupitvā ca vicaraṇakāle kāyaṃ pariharati posetīti kāyaparihārikaṃ hoti.
Cīvarakaṇṇena udakaṃ parissāvetvā pivanakeāle, khāditabbaphalāphalaggahaṇakāle
ca kucchiṃ pariharati posetīti kucchiparihārikaṃ hoti.
      Pattopi tena udakaṃ uddharitvā nhānakāle kuṭiparibhanḍakaraṇakāle ca
kāyaparihāriko hoti, āhāraṃ gahetvā bhuñjanakāle kucchiparihāriko.
      Vāsipi tāya dantakaṭṭhacchedanakāle mañcapīṭhānaṃ aṅgapādacīvarakuṭidaṇḍakasajjanakāle
1- ca kāyaparihārikā hoti, ucchucchedananāḷikerāditacchanakāle kucchiparihārikā
hoti. 2-
      Sūcipi cīvarasibbanakāle kāyaparihārikā hoti, pūvaṃ vā phalaṃ vā
vijjhitvā khādanakāle kucchiparihārikā.
      Kāyabandhanaṃ bandhitvā vicaraṇakāle kāyaparihārikaṃ, ucchuādīni bandhitvā
gahaṇakāle  kucchiparihārikaṃ.
      Parissāvanaṃ tena udakaṃ parissāvetvā nhānakāle senāsanaparibhaṇḍakaraṇakāle
ca kāyaparihārikaṃ, pānīyapānaparissāvanakāle, 3- teneva tilataṇḍulaputhukādīni
gahetvā khādanakāle ca kucchiparihārikaṃ. Ayaṃ tāva aṭṭhaparikkhārikassa parikkhāramattā.
      Navaparikkhārikassa pana seyyaṃ pavisantassa tatraṭṭhakaṃ paccattharaṇaṃ vā
kuñcikā vā vaṭṭati. Dasaparikkhārikassa nisīdanaṃ vā cammakkhaṇḍaṃ vā vaṭṭati.
Ekādasaparikkhārikassa kattarayaṭṭhi vā telanāḷikā vā vaṭṭati. Dvādasaparikkhārikassa
@Footnote: 1 Ma.....majjanakāle.     2 cha.Ma., i. ayaṃ pāṭho na dissati.   3 cha.Ma. pānīyapāṇaka...
Chattaṃ vā upāhanaṃ vā vaṭṭati. Etesu ca aṭṭhaparikkhārikova santuṭṭho, itare
asantuṭṭhā mahicchā dubbharāti 1- na vattabbā. Etepi hi appicchāva santuṭṭhāva
subharāva sallahukavuttinova. Bhagavā pana nayidaṃ suttaṃ tesaṃ vasena kathesi,
aṭṭhaparikkhārikassa vasena kathesi. So hi khuddakavāsiṃ ca sūciṃ ca parissāvane
pakkhipitvā pattassa anto ṭhapetvā pattaṃ aṅsakūṭe laggetvā ticīvare
kāyabandhanaṃ 2- katvā yathicchakaṃ 3- sukhaṃ pakkamati. Paṭinivattetvā gahetabbaṃ nāmassa
na hoti. Iti  imassa bhikkhuno sallahukavuttitaṃ dassento bhagavā "santuṭṭho
hoti kāyaparihārikena cīvarenā"ti ādimāha. Tattha kāyaparihārikenāti kāyapariharaṇa-
mattakena. Kucchiparihārikenāti kucchipariharaṇamattakena. Samādāyeva pakkamīti
taṃ aṭṭhaparikkhāramattakaṃ sabbaṃ gahetvāva kāyapaṭibaddhaṃ katvāva gacchati. "mama
vihāro pariveṇaṃ upaṭṭhāko"ti āsaṅgo 4- vā bandho  vā na hoti. So
jiyāmutto saro viya, yūthā apakkamanto mattahatthī 5- viya ca icchiticchitaṃ senāsanaṃ
vanasaṇḍaṃ rukkhamūlaṃ vanapabbhāraṃ paribhuñjanto ekova tiṭṭhati, ekova nisīdati.
Sabbiriyāpathesu eko adutiyo.
                    "cātuddiso appaṭigho ca hoti
                    santussamāno itarītarena
                    parissayānaṃ sahitā achambhī,
                    eko care khaggavisāṇakappo"ti. 6-
Evaṃ vaṇṇitaṃ khaggavisāṇakappataṃ āpajjati.
     Idāni tamatthaṃ upamāya sādhento "seyyathāpī"ti ādimāha. Tattha
pakkhī sakuṇoti pakkhayutto sakuṇo. Ḍetīti uppatati. Ayaṃ panettha saṅkhepattho:-
sakuṇā nāma "asukasmiṃ padese rukkho paripakkaphalo"ti ñatvā nānādisāhi
āgantvā nakhapattatuṇḍādīhi 7- tassa phalāni vijjhantā vitudantā 8- khādanti.
"idaṃ ajjatanāya, idaṃ svātanāya bhavissatī"ti tesaṃ na hoti. Phale pana khīṇe
@Footnote: 1 cha.Ma.,i. mahābhārāti.  2 cha.Ma. ticīvaraṃ kāyapaṭibaddhaṃ  3 cha.Ma., Sī.,i. yenicchakaṃ
@4 i. sasaṅgo   5 cha.Ma. madahatthī.   6 khu.su. 25/42/343 khaggavisāṇasutta   7 Sī.
@nakhapakkhatuṇḍādīhi. Ma. nakhamukhatuṇḍādīhi   8 cha.Ma.,Sī. vidhunantā, i. vidhūnantā
Neva rukkhassa ārakkhaṃ ṭhapenti, na  tattha pattaṃ vā nakhaṃ vā tuṇḍaṃ vā
ṭhapenti, athakho tasmiṃ rukkhe anapekkhā hutvā, yo yaṃ yaṃ 1- disābhāgaṃ icchati,
so tena tena 1- sapattabhārova uppatitvā gacchati, evameva ayaṃ bhikkhu nissaṅgo
nirapekkho yenakāmaṃ pakkamati 2- tena vuttaṃ "samādāyeva pakkamī"ti.
                          Nīvaraṇappahānakathā
      [216] "so iminā cā"ti ādinā kiṃ dasseti? araññavāsassa
paccayasampattiṃ dasseti. Yassa hi ime cattāro paccayā natthi, tassa araññavāso
na ijjhati. Tiracchānagatehi vā vanacarakehi vā saddhiṃ vattabbataṃ āpajjati.
Araññe adhivaṭṭhā devatā "kiṃ evarūpassa pāpabhikkhuno araññavāsenā"ti
bheravasaddaṃ sāventi, hatthehi sīsaṃ paharitvā palāyanākāraṃ karonti. "asuko bhikkhu
araññaṃ pavisitvā idañcidañca pāpakammaṃ akāsī"ti ayaso pattharati. Yassa panete
cattāro paccayā atthi, tassa araññavāso ijjhati. So hi attano sīlaṃ
paccavekkhanto kiñci kāḷakaṃ vā tilakaṃ vā apassanto pītiṃ uppādetvā taṃ
khayavayato sammasanto ariyabhūmiṃ okkamati. Araññe adhivaṭṭhā devatā attamanā
vaṇṇaṃ bhaṇanti. Imassa 3- udake pakkhittatelabindu viya yaso vitthāriko hoti.
      Tattha vivittanti suññaṃ, appasaddaṃ appanigghosanti attho. Etadeva
hi sandhāya vibhaṅge 4- "vivittanti santike cepi senāsanaṃ hoti, tañca anākiṇṇaṃ
gahaṭṭhehipi pabbajitehipi. Tena taṃ vivittan"ti vuttaṃ. Seti ceva āsati ca
etthāti senāsanaṃ, mañcapīṭhādīnametaṃ adhivacanaṃ. Tenāha "senāsananti mañcopi
senāsanaṃ. Pīṭhaṃpi. Bhisīpi. Bibbohanaṃpi. Vihāropi. Aḍḍhayogopi. Pāsādopi.
Hammiyampi. Guhāpi. Aṭṭopi. Māḷopi. Leṇaṃpi. Veḷugumbopi. Rukkhamūlaṃpi.
Maṇḍapopi senāsanaṃ yattha vā pana bhikkhū paṭikkamanti, sabbametaṃ senāsananti. 5-
      Apica "vihāro aḍḍhayogo pāsādo hammiyaṃ guhā"ti idaṃ
vihārasenāsanaṃ nāma. "mañco pīṭhaṃ bhisī bibbohanan"ti idaṃ mañcapīṭhasenāsanaṃ
@Footnote: 1-1   cha.Ma., i. ayaṃ pāṭho na dissati.     2 ka. pakkamanto   3 cha.Ma. itissa
@4 abhi. vibhaṅga. 35/526/302           5 abhi. vibhaṅga. 35/527/302
Nāma. "cimilikā cammakkhaṇḍo tiṇasanthāro paṇṇasanthāro"ti idaṃ santhatasenāsanaṃ
nāma. "yattha vā pana bhikkhū paṭikkamantī"ti idaṃ okāsasenāsanaṃ nāmāti evaṃ
catubbidhaṃ senāsanaṃ hoti, taṃ sabbaṃ senāsanaggahaṇena saṅgahitameva.
      Idamassa pana sakuṇasadisassa cātuddisassa bhikkhuno anucchavikaṃ. Senāsanaṃ
dassento "araññaṃ rukkhamūlan"ti ādimāha. Tattha araññanti "nikkhamitvā
bahi indakhīlā, sabbametaṃ araññan"ti 1- idaṃ bhikkhunīnaṃ vasena āgataṃ.
"āraññakannāma senāsanaṃ pañcadhanusatikaṃ pacchiman"ti 2- idampana imassa bhikkhuno
anurūpaṃ. Tassa lakkhaṇaṃ visuddhimagge dhutaṅganiddese vuttaṃ. Rukkhamūlanti yaṃ
kiñci sandacchāyaṃ 3- vivittaṃ rukkhamūlaṃ. Pabbatanti selaṃ. Tattha hi udakasoṇḍīsu
udakakiccaṃ katvā sītāya rukkhacchāyāya nisinnassa nānādisāsu khāyamānāsu sītena
vātena vījiyamānassa cittaṃ ekaggaṃ hoti.  kandaranti kaṃ vuccati udakaṃ, tena
dāritaṃ, udakena bhinnaṃ pabbatappadesaṃ yaṃ "nadītumban"tipi "nadīkujajan"tipi 4-
vadanti. Tattha hi rajatapaṭasadisā 5- vālikā honti, matthake maṇivitānaṃ viya vanagahanaṃ
maṇikhandhasadisaṃ udakaṃ sandati, evarūpaṃ kandaraṃ oruyha pānīyaṃ pivitvā gattāni
sītāni 6- katvā vālikaṃ ussāpetvā  paṃsukūlacīvaraṃ paññapetvā nisinnassa
samaṇadhammaṃ karoto cittaṃ ekaggaṃ hoti. Giriguhanti dvinnaṃ pabbatānaṃ antaraṃ,
ekasmiṃyeva vā umaṅgasadisaṃ 7- mahāvivaraṃ. Susānalakkhaṇaṃ visuddhimagge vuttaṃ.
Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ, yattha na kasanti na
vapanti, tenevāha "vanapatthanti dūrānametaṃ senāsanānaṃ adhivacanan"tiādi. 8-
Abbhokāsanti acchannaṃ. Ākaṅkhamāno panettha cīvarakuṭiṃ katvā vasati.
Palāsapuñjanti palāsarāsi. Mahāpalāsapuñjato hi palāsaṃ nikkaḍḍhitvā
pabbhāraleṇasadise ālaye karonti, gacchagumbādīnaṃ hi upari palāsaṃ pakkhipitvā
heṭṭhā nisinnā samaṇadhammaṃ karonti. Taṃ sandhāya 9- vuttaṃ.
@Footnote: 1 abhi. vibhaṅaga. 35/529/302   2 vinaYu. mahāvibhaṅga. 2/654/97   3 Ma. santacchāyaṃ
@4 cha.Ma. nadīkuñjantipi          5 cha.Ma. rajatapaṭṭasadisā          6 Sī. sītiṃ
@7 cha.Ma. umaggasadisaṃ           8 abhi. vibhaṅga. 35/531/303     9 cha.Ma. sandhāyetaṃ
      Pacchābhattanti bhattassa pacchato. Piṇḍapātapaṭikkantoti piṇḍapātapariyesanato
paṭikkanto. Pallaṅkanti samantato ūrubaddhāsanaṃ. Ābhujitvāti bandhitvā. Ujuṃ
kāyaṃ paṇidhāyāti uparimaṃ sarīraṃ ujukaṃ ṭhapetvā aṭṭhārasa piṭṭhikaṇṭakaṭṭhike 1-
koṭiyā koṭiṃ paṭipādetvā. Evañhi nisinnassa cammamaṃsanhārūni na
paṇamanti. Athassa yā tesaṃ paṇamanappaccayā khaṇe khaṇe vedanā uppajjeyyuṃ,
tā na uppajjanti. Tāsu anuppajjamānāsu cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ
na paripatati, vuḍḍhiṃ phātiṃ vepullaṃ upagacchati. Parimukhaṃ satiṃ upaṭaṭhapetvāti
kammaṭṭhānābhimukhaṃ satiṃ ṭhapetvā, mukhasamīpe vā katvāti attho. Teneva vibhaṅge
vuttaṃ "ayaṃ sati upaṭṭhitā hoti supatiṭṭhitā 2- nāsikagge vā mukhanimitte vā,
tena vuccati  parimukhaṃ satiṃ upaṭṭhapetvā"ti 3- athavā parīti pariggahaṭṭho. Mukhanti
niyyānaṭṭho. Satīti upaṭṭhānaṭṭho. Tena vuccati parimukhaṃ satin"ti evaṃ
paṭisambhidāyaṃ 4- vuttanayena cettha attho daṭṭhabbo. Tatrāyaṃ saṅkhepo "pariggahitaṃ
niyyānaṃ satiṃ katvā"ti.
      [217] Abhijjhaṃ loketi ettha lujjanapalujjanaṭṭhena pañcupādānakkhandhā
loko, tasmā pañcasu upādānakkhandhesu rāgaṃ pahāya kāmacchandaṃ vikkhambhetvāti
ayamettha attho. Vigatābhijjhenāti vikkhambhanavasena pahīnattā vigatābhijjhena,
na cakkhuviññāṇasadisenāti attho. Abhijjhāya cittaṃ parisodhetīti abhijjhāto
cittaṃ parimoceti. Yathā taṃ sā muñcati ceva, muñcitvā ca na puna gaṇhāti, evaṃ
karotīti attho. Byāpādapadosaṃ pahāyāti ādīsupī eseva nayo. Byāpajjati iminā
cittaṃ pūtikummāsādayo viya purimapakatiṃ pajahatīti 5- byāpādo. Vikārāpattiyā
padussati, paraṃ vā padūseti vināsetīti padoso. Ubhayaṃ cetaṃ 6- kodhassevādhivacanaṃ, thīnaṃ
cittagelaññaṃ, middhaṃ cetasikagelaññaṃ, thīnañca middhañca thīnamiddhaṃ. Ālokasaññīti
rattimpi divāpi diṭṭhālokasañjānanasamatthatāya vigatanīvaraṇatāya
parisuddhāya saññāya samannāgato. Sato sampajānoti satiyā ca
@Footnote: 1 cha.Ma.,Sī.,i. piṭṭhikaṇṭake      2 cha.Ma. sūpaṭṭhitā     3 abhi. vi. 35/537/304
@4 khu.paṭi. 31/388/264   5 cha.Ma. vijahatīti i.,Sī. jahatīti.  6 cha.Ma., i ubhayametaṃ.
Ñāñena ca samannāgato. Idaṃ ubhayaṃ ālokasaññāya upakārattā vuttaṃ. Uddhaccañca
kukkuccañca uddhaccakukkuccaṃ. Tiṇṇavicikicchoti vicikicchaṃ taritvā
atikkamitvā ṭhito. "kathamidaṃ kathamidan"ti evaṃ nappavtatīti akathaṅkathī. Kusalesu
dhammesūti anavajjesu dhammesu. "ime nu kho kusalā, kathamime kusalā"ti evaṃ na
vicikicchati, na kaṅkhatīti attho. Ayamettha saṅkhePo. Imesu pana nīvaraṇesu
vacanatthalakkhaṇādibhedato yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttaṃ.
      [218] Yā panāyaṃ "seyyathāpi mahārājā"ti upamā vuttā. Tattha.
Iṇaṃ ādāyāti vuḍḍhiyā dhanaṃ gahetvā. Byantīkareyyāti vigatantaṃ kareyya, yathā
tesaṃ kākaṇikamattopi pariyanto nāma nāvasissati, evaṃ kareyya, sabbaso
paṭiniyyādeyyāti attho. Tatonidānanti ānaṇyanidānaṃ. 1- So hi "anaṇomhī"ti
āvajjento balavapāmojjaṃ labhati, somanassaṃ adhigacchatīti, tena vuttaṃ "labhetha
pāmojjaṃ, adhigaccheyya somanassan"ti.
      [219] Visabhāgavedanuppattiyā kakaceneva catuiriyāpathaṃ 2- chindanto
ābādhatīti ābādho, svāssa atthīti ābādhiko.  taṃsamuṭṭhānena dukkhena
dukkhito. Adhimattagilānoti bāḷhagilāno. Nacchādeyyāti adhimattabyādhiparetatāya
na rucceyya. Balamattāti balameva, balañcassa kāye na bhaveyyāti attho.
Tatonidānanti ārogyanidānaṃ. Tassa hi "arogomhī"ti āvajjayato tadubhayaṃ hoti.
Tena vuttaṃ "labhetha pāmojjaṃ, adhigaccheyya somanassan"ti,
      [220] Na cassa kiñci bhogānaṃ vayoti kākaṇikamattaṃpi bhogānaṃ
vayo na bhaveyya. Tatonidānanti bandhanāmokkhanidānaṃ. Sesaṃ vuttanayeneva
sabbapadesu yojetabbaṃ.
      [221-222] Anattādhīnoti na attani adhīno, attano ruciyā
kiñci kātuṃ na labhati. Parādhīnoti paresu adhīno parasseva ruciyā pavattati. Na
yena kāmaṅgamoti yena disābhāgenassa gantukāmatā 3- hoti, icchā upapajjati
gamanāya, tena gantuṃ na labhati. Dāsabyāti dāsabhāvā. Bhujissoti attano
@Footnote: 1 cha.Ma. āṇaṇyanidānaṃ.     2 Ma. sabbiriyāpathaṃ.     3 Ma. gantukāmo
Santako. Tatonidānanti bhujissanidānaṃ. Kantāraddhānamagganti kantāraṃ addhānamaggaṃ,
nirudakaṃ dīghamagganti attho. Tatonidānanti khemantabhūminidānaṃ.
      [223] Ime pañca nīvaraṇe appahīneti ettha bhagavā appahīnakāmacchandanīvaraṇaṃ
iṇasadisaṃ, sesāni rogādisadisāni katvā dasseti. Tatrāyaṃ sadisatā:-
yo hi paresaṃ iṇaṃ gahetvā vināseti, so tehi "iṇaṃ dehī"ti vuccamānopi
pharusaṃ vuccamānopi bajjhamānopi vadhiyamānopi kiñci paṭippharituṃ 1- na
sakkoti, sabbaṃ titikkhati. Titikkhākāraṇaṃ hissa taṃ iṇaṃ hoti. Evameva yo
yamhi kāmacchandena rajjati, taṇhāgahaṇena 2- taṃ vatthuṃ gaṇhāti, so tena pharusaṃ
vuccamānopi bajjhamānopi vadhiyamānopi sabbaṃ titikkhati, titikkhākāraṇaṃ hissa
so kāmacchando hoti, gharasāmikehi vadhiyamānānaṃ itthīnaṃ viyāti evaṃ iṇaṃ viya
kāmacchando daṭṭhabbo.
      Yathā pana pittarogāturo madhusakkarādīsupi dinnesu pittarogāturatāya
tesaṃ rasaṃ  na vindati, "tittakaṃ tittakan"ti uggiratiyeva, evameva byāpannacitto
hitakāmehi ācariyupajjhāyehi appamattakampi ovadiyamāno ovādaṃ na gaṇhāti,
"ativiya tumhe upaddavethā"ti ādīni vatvā vibbhamati. Pittarogāturatāya so
puriso madhusakkarādirasaṃ 3- viya kodhāturatāya jhānasukhādibhedaṃ sāsanarasaṃ na vindatīti
evaṃ rogo viya byāpādo daṭṭhabbo.
      Yathā pana nakkhattadivase bandhanāgāre baddho puriso nakkhattassa
neva ādiṃ na majjhaṃ na pariyosānaṃ passati. So dutiyadivase mutto "aho hiyyo
nakkhattaṃ manāpaṃ ahosi, 4- aho naccaṃ aho gītan"ti ādīni sutvāpi paṭivacanaṃ
na deti. Kiṃ  kāraṇā? nakkhattassa ananubhūtattā, evameva thīnamiddhābhibhūto bhikkhu
vicittanayepi dhammassavane pavattamāne neva tassa ādiṃ na  majjhaṃ na pariyosānaṃ
jānāti. Sopi uṭṭhite dhammassavane "aho dhammassavanaṃ, aho kāraṇaṃ, aho
upamā"ti dhammassavanassa vaṇṇaṃ bhāsamānānaṃ sutvāpi paṭivacanaṃ na deti. Kiṃ kāraṇā?
thīnamiddhavasena dhammakathāya ananubhūtattā. Evaṃ bandhanāgāraṃ viya thīnamiddhaṃ daṭṭhabbaṃ.
@Footnote: 1 cha.Ma. paṭibāhituṃ             2 cha.Ma. taṇhāsahagatena
@3 cha.Ma. madhusakkarādīnaṃ          4 cha.Ma.  ayaṃ pāṭho na dissati
      Yathā pana nakkhattaṃ kīḷantopi dāso "idaṃ nāma accāyikaṃ karaṇīyaṃ atthi, sīghaṃ
tattha gacchāhi. No  ce gacchasi, hatthapādaṃ vā te chindāmi, kaṇṇanāsaṃ vā"ti vutto 1-
so sīghaṃ gacchatiyeva. So nakkhattassa ādimajjhapariyosānaṃ anubhavituṃ na labhati, kasmā?
parādhīnatāya, evameva vinaye apakataññunā bhikkhunā 2- vivekatthāya araññaṃ paviṭṭhenāpi
kismiñcideva antamaso kappiyamaṃsepi akappiyamaṃsasaññāya uppannāya vivekaṃ pahāya
sīlaparisodhanatthaṃ vinayadharassa santikaṃ gantabbaṃ hoti, vivekasukhaṃ anubhavituṃ na labhati.
Kasmā? uddhaccakukkuccābhibhūtabhāvāyāti. Evaṃ dāsabyaṃ viya uddhaccakukkuccaṃ
Daṭṭhabbaṃ.
     Yathā pana kantāraddhānamaggaṃ paṭipanno puriso corehi manussānaṃ
vilumpamānokāsaṃ 3- hatokāsaṃ ca disvā daṇḍakasaddenapi sakuṇasaddenapi "corā
āgatā"ti ussaṅkitaparisaṅkitova hoti, gacchatipi tiṭṭhatipi nivattatipi, gataṭṭhānato
āgataṭṭhānameva bahutaraṃ hoti. So kicchena kasirena khemantabhūmiṃ pāpuṇāti vā
na vā pāpuṇāti. Evameva yassa aṭṭhasu ṭhānesu vicikicchā uppannā hoti, so
buddho nu kho, "na nukho buddho"ti ādinā nayena vicikicchanto adhimuccitvā
saddhāya gaṇhituṃ na sakkoti. Asakkonto maggaṃ vā phalaṃ vā na pāpuṇātīti
iti yathā kantāraddhānamagge "corā atthi natthī"ti punappunaṃ āsappanaparisappanaṃ
apariyogāhanaṃ chambhitattaṃ cittassa uppādento khemantappattiyā antarāyaṃ
karoti, evaṃ vicikicchāpi "buddho nukho na buddho"ti ādinā nayena punappunaṃ
āsappanaparisappanaṃ apariyogāhanaṃ chambhitattaṃ cittassa uppādayamānā
ariyabhūmippattiyā antarāyaṃ karotīti kantāraddhānamaggo viya vicikicchā daṭṭhabbā.
      [224] Imāni "seyyathāpi mahārāja ānaṇyan"ti ettha bhagavā
pahīnakāmacchandanīvaraṇaṃ ānaṇyasadisaṃ, sesāni ārogyādisadisāni katvā dasseti.
Tatrāyaṃ sadisatā. Yathā hi puriso iṇaṃ ādāya kammantaṃ 4-  payojetvā samiddhataṃ
patto "idaṃ iṇaṃ nāma palibodhamūlan"ti cintetvā savaḍḍhikaṃ iṇaṃ niyyādetvā
paṇṇaṃ phālāpeyya, athassa tato paṭṭhāya neva koci dūtaṃ peseti, na paṇṇaṃ.
@Footnote: 1 Sī. vutte   2 cha.Ma.,Sī.,i. ayaṃ pāṭho na dissati   3 cha.Ma. viluttokāsaṃ
@4 cha.Ma. kammante
So iṇasāmike disvāpi sace icchati, āsanā uṭṭhahati, no ce, na uṭṭhahati.
Kasmā? tehi saddhiṃ nillepatāya alaggatāya. Evameva bhikkhu "ayaṃ kāmacchando
Nāma palibodhamūlan"ti cintetvā cha dhamme bhāvetvā kāmacchandanīvaraṇaṃ pajahati. Te
pana cha dhamme mahāsatipaṭaṭhāne vaṇṇayissāma. Tassevaṃ pahīnakāmacchandassa yathā
iṇamuttassa purisassa iṇasāmike disvā neva bhayaṃ na chambhitattaṃ hoti, evameva
paravatthumhi neva saṅgo na baddho hoti. Dibbānipi rūpāni passato kileso
na samudācarati. Tasmā bhagavā ānaṇyamiva kāmacchandappahānaṃ āha.
      Yathā pana so pittarogāturo puriso bhesajjakiriyāya taṃ rogaṃ
vūpasametvā tato paṭṭhāya madhusakkarādīnaṃ rasaṃ vindati, evameva bhikkhu "ayaṃ
byāpādo nāma anatthakaro"ti cha dhamme bhāvetvā byāpādanīvaraṇampajahati.
Sabbanivaraṇesu cha dhamme mahāsatipaṭaṭhāneyeva vaṇṇayissāma. Na kevalañca teyeva,
yepi thīnamiddhādīnaṃ pahānāya bhāvetabbā. Tepi sabbe tattheva vaṇṇayissāma.
So evaṃ pahīnabyāpādo, yathā pittarogavimutto puriso madhusakkarādīnaṃ rasaṃ
sampiyāyamāno paṭisevati, evameva ācārapaṇṇattiādīni sikkhāpadāni sirasā
sampaṭicchitvā sampiyāyamāno sikkhati. Tasmā bhagavā ārogyamiva byāpādappahānaṃ
āha.
      Yathā so nakkhattadivase bandhanāgāraṃ pavesitapuriso aparasmiṃ nakkhattadivase
"pubbepi ahaṃ pamādadosena baddho, tena taṃ nakkhattaṃ nānubhaviṃ, idāni
appamatto bhavissāmī"ti yathāssa paccatthikā okāsaṃ na labhanti, evaṃ appamatto
hutvā nakkhattaṃ anubhavitvā "aho nakkhattaṃ, aho nakkhattan"ti udānaṃ
udānesi, evameva bhikkhu "idaṃ thīnamiddhaṃ nāma mahāanatthakaran"ti cha dhamme
bhāvetvā thīnamiddhanīvaraṇaṃ pajahati. So evaṃ pahīnathīnamiddho, yathā bandhanā
mutto puriso sattāhaṃpi nakkhattassa ādimajjhapariyosānaṃ anubhavati, evameva
dhammanakkhattassa ādimajjhapariyosānaṃ anubhavanto saha paṭisambhidāhi arahattaṃ
pāpuṇāti. Tasmā bhagavā  bandhanā mokkhamiva thīnamiddhappahānaṃ āha.
      Yathā pana dāso kañcideva mittaṃ upanissāya sāmikānaṃ dhanaṃ datvā
attānaṃ bhujissaṃ katvā tato paṭṭhāya yaṃ icchati, taṃ karoti, evameva bhikkhu "idaṃ
uddhaccakukkuccaṃ nāma mahāanatthakaran"ti cha dhamme bhāvetvā uddhaccakukkuccaṃ
pajahati. So evaṃ pahīnuddhaccakukkucco, yathā bhujisso puriso yaṃ icchati, taṃ
karoti, yaṃ na icchati, taṃ na karoti, na taṃ koci balakkārena tato nivatteti, evameva
yathāsukhaṃ nekkhammapaṭipadaṃ paṭipajjati. Na taṃ uddhaccakukkuccaṃ balakkārena tato
nivatteti. Tasmā bhagavā bhujissaṃ viya uddhaccakukkuccappahānaṃ āha.
      Yathā balavā puriso hatthasāraṃ gahetvā  sajjāvudho saparivāro
kantāraṃ paṭipajjeyya, taṃ corā dūrato disvā palāyeyyuṃ. So sotthinā taṃ
kantāraṃ  nittharitvā khemantaṃ patto haṭṭhatuṭṭho assa, evameva bhikkhu "ayaṃ
vicikicchā nāma mahāanatthakārikā"ti cha dhamme bhāvetvā vicikicchaṃ pajahati. So
evaṃ pahīnavicikiccho, yathā balavā puriso sajjāvudho saparivāro nibbhayo core
tiṇaṃ viya agaṇetvā sotthinā nikkhamitvā khemantaṃ bhūmiṃ pāpuṇāti, evameva bhikkhu
duccaritakantāraṃ nittharitvā paramaṃ khemantabhūmiṃ amatamahānibbānaṃ pāpuṇāti. Tasmā
bhagavā khemantabhūmiṃ viya vicikicchāppahānaṃ āha.
      [225] Pāmojjaṃ jāyatīti tuṭṭhākāro jāyati. Pamuditassa pīti
jāyatīti tuṭṭhassa sakalasarīraṃ khobhayamānā pīti jāyati. Pītimanassa kāyo passambhatīti
pītisampayuttacittassa puggalassa nāmakāyo passambhati, vigatadaratho hoti. Sukhaṃ
vedetīti kāyikampi cetasikampi sukhaṃ vedayati. Cittaṃ  samādhiyatīti iminā
nekkhammasukhena sukhitassa upacāravasenapi appanāvasenapi cittaṃ samādhiyati.
                           Paṭhamajjhānathathā
      [226] So vivicceva kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja viharatītiādi
pana upacārasamādhinā samāhite citte uparivisesadassanatthaṃ appanāsamādhinā samāhite
citte tassa samādhino pabhedadassanatthaṃ vuttanti veditabbaṃ. Imameva kāyanti imaṃ
karajakāyaṃ. Abhisandetīti temeti sneheti, sabbattha
Pavattapītisukhaṃ karoti.  parisandetīti samantato sandeti. 1- Paripūretīti vāyunā
bhastaṃ viya pūreti. Parippharatīti samantato pharati. 2- Sabbāvato kāyassāti
assa bhikkhuno sabbakoṭṭhāsavato  kāyassa kiñci upādinnakasantatipavattiṭṭhāne
chavimaṃsalohitānugataṃ  aṇumattaṃpi ṭhānaṃ paṭhamajjhānasukhena apphuṭaṃ nāma na hoti.
      [227] Dakkhoti cheko paṭibalo nhāniyacuṇaṇāni kātuṃ ceva payojetuñca
sandetuñca. 3- Kaṃsathāleti yena kenaci lohena katabhājane. Mattikabhājanaṃ pana thiraṃ
na hoti,  sandentassa 4- bhijjati. Tasmā taṃ na dasseti. Paripphosakaṃ paripphosakanti
siñcitvā siñcitvā. Sandeyyāti vāmahatthena kaṃsathālaṃ gahetvā dakkhiṇahatthena
pamāṇayuttaṃ udakaṃ siñcitvā siñcitvā parimaddanto piṇḍaṃ kareyya.
Snehānugatāti udakasinehena anugatā. Snehaparetāti udakasinehena pariggahitā. 5-
Santarabāhirāti saddhiṃ antopadesena ceva bahipadesena ca sabbatthakameva ca udakasnehena
phuṭāti attho. Na ca paggharatīti 6- na ca binduṃ binduṃ  udakaṃ paggharati, sakkā hoti.
Hatthenapi. Dvīhipi tīhipi aṅgulīhi gahetuṃ ovaṭṭitāyapi kātunti attho.
                           Dutiyajjhānakathā
      [229]  Dutiyajjhānasukhupamāyaṃ ubbhitodakoti ubbhinnaudako, na
heṭṭhā ubbhijjitvā uggacchanakaudako, antoyeva pana uppajjanakaudakoti attho.
Āyamukhanti āgamanamaggo. Devoti megho. Kālena kālanti kāle kāle,
anvaḍḍhamāsaṃ vā anudasāhaṃ vāti attho. Dhāranti vuṭṭhiṃ. Anuppaveccheyyāti na
anuppaveseyya, 7- na vasseyyāti attho. Sītā vāridhārā ubbhijjitvāti sītā
vāridhārā taṃ rahadaṃ pūrayamānaṃ ubbhijjitvā. Heṭṭhā uggacchanakaudakañhi
uggantvā uggantvā bhijjantaṃ udakaṃ khobheti, catūhi disāhi pavisanakaudakaṃ
purāṇapaṇṇatiṇakaṭṭhadaṇḍakādīhi udakaṃ khobheti, vuṭṭhiudakaṃ dhārānipātapubbuḷakehi
udakaṃ khobheti, sannisinnameva pana hutvā iddhinimmitamiva uppajjamānaṃ udakaṃ imaṃ
@Footnote: 1 ka. sanneti                2 cha.Ma., i. phusati.     3 ka. sannetuñca.
@4 ka. sannentassa, sanneyYu.  5 cha.Ma., i. parigatā.      6 cha.Ma. paggharaṇītī
@7 cha.Ma., i. na ca paveseyYu.
Padesaṃ pharati, imaṃ padesaṃ na pharatīti natthi, tena aphuṭokāso nāma na hotīti.
Tattha rahado viya karajakāyo, udakaṃ viya dutiyajjhānasukhaṃ. Sesaṃ purimanayeneva
veditabbaṃ.
                           Tatiyajjhānakathā
      [231] Tatiyajjhānasukhupamāyaṃ uppalāni ettha santīti uppalinī.
Sesapadadvayepeseva nayo. Ettha ca setarattanīluppalesu 1- yaṃkiñci uppalaṃ uppalameva,
ūnakasatapattaṃ puṇḍarikaṃ, satapattaṃ padumaṃ. Pattaniyamaṃ vā vināpi setaṃ padumaṃ, rattaṃ
puṇḍarikanti ayamettha vinicchayo. Udakānuggatānīti udakato na uggatāni.
Antonimuggaposinīti 2- udakatalassa anto nimuggāniyeva hutvā posinti 3-
vaḍḍhantīti 4- attho. Sesaṃ purimanayeneva veditabbaṃ.
                           Catutthajjhānakathā
      [232-233] Catutthajjhānasukhupamāyaṃ parisuddhena cetasā pariyodātenāti
ettha nirupakkilesaṭṭhena parisuddhaṃ, pabhassaraṭṭhena pariyodātanti veditabbaṃ.
Odātena vatthenāti idaṃ utupharaṇatthaṃ vuttaṃ. Kiliṭṭhavatthena hi utupharaṇaṃ na
hoti, taṃkhaṇaṃ dhotaparisuddhena utupharaṇaṃ balavaṃ hoti. Imissā hi upamāya vatthaṃ
viya karajakāyo, utupharaṇaṃ viya catutjjhānasukhaṃ. Tasmā, yathā sunhātassa purisassa
parisuddhaṃ vatthaṃ sasīsaṃ pārupitvā, nisinnassa sarīrato utu sabbameva vatthaṃ pharati,
na koci vatthassa aphuṭokāso hoti, evaṃ catutthajjhānasukhena bhikkhuno karajakāyassa
na koci okāso aphuṭo hotīti evamettha attho daṭṭhabbo. Imesaṃ pana
catunnaṃ jhānānaṃ anupadavaṇṇanā ca bhāvanānayo ca visuddhimagge vuttoti idha
na vitthārito.
      Ettāvatā cesa rūpajjhānalābhī yeva na arūpajjhānalābhīti veditabbo.
Na hi aṭṭhasu samāpattīsu cuddasahākārehi vasibhāvaṃ 5-  vinā upari abhiññādhigamo
hoti.  pāliyaṃ pana rūpajjhānāniyeva āgatāni, arūpajjhānāni āharitvā kathetabbāni.
@Footnote: 1 cha.Ma.....nīlesu         2 cha.Ma. antonimuggasīnīti        3 cha.Ma. posīni
@4 cha.Ma. vaḍḍhinīti            5 cha.Ma. ciṇṇavasībhāvaṃ.
                       Vipassanāñāṇakathā (1)
      [234] So evaṃ samāhite citte .pe. Āneñjappatteti so
cudadasahākārehi aṭṭhasu samāpattīsu ciṇṇavasībhāvo bhikkhūti dasseti. Sesamettha
visuddhimagge vuttanayeneva veditabbaṃ. Ñāṇadassanāya cittaṃ abhinīharatīti ettha
ñāṇadassanti maggañāṇaṃpi vuccati phalañāṇaṃpi, sabbaññutañāṇaṃpi, paccavekkhaṇañāṇaṃpi,
vipassanāñāṇaṃpi. "kinnukho āvuso ñāṇadassanavisuddhatthaṃ bhagavati
brahcariyaṃ vussatī"ti 1- hi ettha maggañāṇaṃ ñāṇadassanti vuttaṃ. "ayamañño
uttarimanussadhammo alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti 2- ettha
phalañāṇaṃ. "bhagavatopi kho ñāṇadassanaṃ `udapādi sattāhakālakato āḷāro
kālāmo"ti 3- ettha sabbaññutañāṇaṃ. "ñāṇañca pana me dassanaṃ udapādi
akuppā me vimutti, ayamantimā jātī"ti 4- ettha paccavekkhaṇañāṇaṃ. Idha pana
"ñāṇadassanāya cittan"ti idaṃ vipassanāñāṇaṃ "ñāṇadassanan"ti vuttaṃ 5-
      abhinīharatīti vipassanāñāṇassa nibbattanatthāya tanninnaṃ tappoṇaṃ
tappabbhāraṃ karoti. Rūpīti ādīnaṃ attho vuttoyeva. Odanakummāsūpacayoti odanena
ceva kummāsena ca upacito vaḍḍhito. Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammoti
hutvā abhāvaṭṭhena aniccadhammo, duggandhavighātatthāya tanuvilepanena ucchādanadhammo,
aṅgapaccaṅgābādhavinodanatthāya khuddakasambāhanena parimaddanadhammo, daharakāle vā
ūrūsu sayāpetvā gabbhāvāsena dussaṇṭhitānaṃ vināmitānaṃ 6- tesaṃ tesaṃ aṅgānaṃ
saṇṭhānasampādanatthaṃ añjanapīḷanādivasena 7- parimaddanadhammo. Evaṃ pariharitopi
bhedanaviddhaṃsanadhammo bhijjati ceva vikīrati ca, evaṃsabhāvoti attho. Tattha rūpī
cātummahābhūtikotiādīsu chahi padehi samudayo kathito, aniccapadena saddhiṃ pacchimehi
dvīhi atthaṅgamo. Ettha nissitaṃ ettha paṭibaddhanti ettha cātummahābhūtike
kāye nissitañca paṭibaddhañca.
@Footnote: 1 Ma.mū. 12/257/217 rathavinītasutta    2 Ma.mū. 12/328/291 cūḷagosiṅagasutta
@3 vi. mahāvagga 4/10/10           4 vinaYu. mahāvagga 4/16/15  5 cha.Ma. vuttanti
@6 cha.Ma. ayaṃ pāṭho na dissati.        7 cha.Ma. añchana....
      [235] Subhoti sundaro. Jātimāti parisuddhākārasamuṭṭhito. Suparikammakatoti
suṭṭhu kataparikammo apanītapāsāṇasakkharo. Acchoti tanucchavi. Vippasannoti
suṭṭhu pasanno. Sabbākārasampannoti dhovanādīhi sabbehi ākārehi sampanno.
Nīlantiādīhi vaṇṇasampattiṃ dasseti. Tādisaṃ hi āvutaṃ pākaṭaṃ hoti. Evamevakhoti
ettha evaṃ upamāsaṃsandanaṃ 1- veditabbaṃ. Maṇi viya hi karajakāyo, āvutasuttaṃ
viya vipassanāñāṇaṃ, cakkhumā puriso viya vipassanālābhī bhikkhu, hatthe karitvā
paccavekkhato "ayaṃ kho maṇī"ti maṇino āvibhūtakālo viya vipassanāñāṇaṃ abhinīharitvā
nisinnassa bhikkhuno cātummahābhūtikakāyassa āvibhūtakālo, "tatridaṃ suttaṃ
āvutan"ti suttassāvibhūtakālo viya vipassanāñāṇaṃ nīharitvā nisinnassa bhikkhuno
tadārammaṇānaṃ phassapañcamakānaṃ vā sabbacittacetasikānaṃ vā vipassanāñāṇasseva
vā āvibhūtakālo.
      Idañca vipassanāñāṇaṃ maggañāṇānantaraṃ. Evaṃ santepi, yasmā
abhiññāvāre āraddhe etassa antarāvāro natthi, tasmā idheva dassitaṃ. Yasmā
ca aniccādivasena akatasammasanassa dibbāya sotadhātuyā bheravasaddaṃ suṇato,
pubbenivāsānussatiyā bherave khandhe anussarato, dibbena cakkhunā bheravarūpaṃ
passato bhayasantāso uppajjati, na aniccādivasena katasammasanassa. Tasmā
abhiññaṃ pattassa bhayavinodanahetusampādanatthaṃpi idaṃ idheva dassitaṃ. Apica yasmā
vipassanāsukhaṃ nāmetaṃ maggaphalasukhasampādakaṃ pāṭiyekkaṃ sandiṭṭhikaṃ sāmaññaphalaṃ.
Tasmāpi āditova idaṃ idha dassitanti veditabbaṃ.
                        Manomayiddhiñāṇakathā (2)
      [236-237] Manomayanti manena nibbattitaṃ. Sabbaṅgapaccaṅganti
sabbehi aṅgehi ca paccaṅgehi ca samannāgataṃ. Ahīnindriyanti saṇṭhānavasena
avikalindriyaṃ. Iddhimatā nimmitarūpaṃ hi sace iddhimā odāto, taṃpi odātaṃ.
Sace aviddhakaṇṇo, taṃpi aviddhakaṇṇanti evaṃ sabbākārehi tena sadisameva
@Footnote: 1 Ma. upamāsampādanaṃ
Hoti. Muñjamhā īsikantiādi upamāttayampi hi sadisabhāvadassanatthameva vuttaṃ.
Muñjasadisāeva hi tassa anto īsikā hoti. Kosisadisoyeva asi, vaṭṭāya kosiyā
vaṭṭaṃ asimeva pakkhipanti, patthaṭāya patthaṭaṃ. Karaṇḍāti idaṃpi ahikañcukassa nāmaṃ,
na vilivakaraṇḍakassa ahikañcuko hi ahinā sadisova hoti. Tattha kiñcāpi
"puriso ahiṃ karaṇḍā uddhareyyā"ti hatthena uddharamāno viya dassito, athakho
cittenevassa uddharaṇaṃ veditabbaṃ. Ayaṃ hi ahi nāma sajātiyaṃ ṭhito, kaṭṭhantaraṃ
vā rukkhantaraṃ vā nissāya, tacato sarīranikkaḍḍhanapayogasaṅkhātena thāmena, sarīraṃ
khādamānaṃ 1- viya purāṇatacaṃ jigucchantoti imehi catūhi kāraṇehi sayameva kañcukaṃ
pajahati, na sakkā tato aññena uddharituṃ, tasmā cittena uddharaṇaṃ sandhāya idaṃ
vuttanti veditabbaṃ. Iti muñajādisadisaṃ imassa bhikkhuno sarīraṃ, īsikādisadisaṃ
nimmitarūpanti idamettha opammasaṃsandanaṃ. Nimmānavidhānaṃ panettha parato ca
idadhividhādipañcaabhiññākathā sabbākārena visuddhimagge vitthāritāti tattha
vuttanayeneva veditabbā. Upamāmattameva hi idha adhikaṃ.
                        Iddhividhañāṇakathā (3-7)
      [239] Tattha chekakumbhakārādayo viya iddhividhañāṇalābhī bhikkhu
daṭṭhabbo, suparikammakatamattikādayo viya iddhividhañāṇaṃ daṭṭhabbaṃ,
icchaticchitabhājanavikatiādikaraṇaṃ viya tassa bhikkhuno vikubbanaṃ daṭṭhabbaṃ.
      [241] Dibbasotadhātuupamāyaṃ yasmā kantāraddhānamaggo sāsaṅko
hoti sappaṭibhayo. Tattha ussaṅkitaparisaṅkitena ayaṃ bherisaddo, ayaṃ mudiṅgasaddoti
na sakkā vavatthapetuṃ, tasmā kantāraggahaṇaṃ akatvā khemamaggaṃ dassento
"addhānamaggapaṭipanno"ti āha. Appaṭibhayaṃ hi khemamaggaṃ sīse sāṭakaṃ katvā
saṇikaṃ paṭipanno vuttappakāre sadde sukhaṃ vavatthapeti. Tassa vasena tesaṃ tesaṃ
saddānaṃ āvibhūtakālo viya yogino dūrasantikabhedānaṃ dibbānaṃ ceva mānusakānañca
saddānaṃ āvibhūtakālo daṭṭhabbo.
@Footnote: 1 cha.Ma. khādayamāno
      [243] Cetopariyañāṇūpamāyaṃ:- daharoti taruṇo. Yuvāgi yobbanena samannāgato.
Maṇḍanajātikoti yuvāpi samāno na ālasiyo na  kiliṭṭhavatthasarīro. Athakho maṇḍanapakatiko,
divasassa dve tayo vāre nhāyitvā suddhavatthaparidahanaalaṅkārakaraṇasīlota attho.
Sakaṇikanti kāḷatilakavaṇamukhadūlipiḷakādīnaṃ 1- aññatarena sadosaṃ. Tattha yathā tassa
mukhanimittaṃ paccavekkhato mukhe doso pākaṭo hoti, evaṃ cetopariyañāṇāya cittaṃ
abhinīharitvā nisinnassa bhikkhuno paresaṃ soḷasavidhaṃ cittaṃ pākaṭaṃ hotīti veditabbaṃ.
      [245] Pubbenivāsañāṇūpamāyaṃ:-  taṃdivasaṃ katakiriyā pākaṭā hotīti
taṃdivasaṃ gatagāmattayameva gahitaṃ. Tattha gāmattayagatapuriso viya pubbenivāsañāṇalābhī
daṭṭhabbo, tayo gāmā viya tayo bhavā daṭṭhabbā, tassa purisassa tīsu gāmesu
taṃdivasaṃ katakiriyāya āvibhāvo viya pubbenivāsāya cittaṃ abhinīharitvā nisinnassa
bhikkhuno tīsu bhavesu katakiriyāya pākaṭabhāvo daṭṭhabbo.
      [247] Dibbacakkhūpamāyaṃ:- vithiṃ sañcaranteti aparāparaṃsañcarante.
"vīthaṃ carante"tipi 2- pāṭho, ayamevattho. Tattha nagaramajjhe siṅghāṭakamhi pāsādo
viya imassa bhikkhuno karajakāyo daṭṭhabbo, pāsāde ṭhito cakkhumā puriso viya
ayameva dibbacakkhuṃ patvā  ṭhito bhikkhu, gehaṃ pavisantā viya paṭisandhivasena
mātukucchiyaṃ pavisantā, gehā nikkhamantā viya mātu kucchito nikkhamantā, rathikāya
vīthiṃ sañcarantā viya aparāparaṃ sañcaraṇakasattā, purato abbhokāsaṭṭhāne majjhe
siṅghāṭake nisinnā viya tīsu bhavesu tattha tattha nibbattasattā, pāsādatale
ṭhitapurisassa tesaṃ manussānaṃ āvibhūtakālo viya dibbacakkhuñāṇāya cittaṃ abhinīharitvā
nisinnassa bhikkhuno tīsu bhavesu nibbattasattānaṃ āvibhūtakālo daṭṭhabbo. Idaṃ ca
desanāsukhatthameva vuttaṃ, āruppe pana dibbacakkhussa gocaro natthīti.
                        Āsavakkhayañāṇakathā (8)
      [248] So evaṃ samāhite citteti idha vipassanāpādakaṃ catutthajjhānacittaṃ
veditabbaṃ. Āsavānaṃ khayañāṇāyāti āsavānaṃ khayañāṇanibbattanatthāya.
@Footnote: 1 cha.Ma., i. kāḷatilakavaṅgamukhadūsipīḷakādīnaṃ.
@2 Sī. vithisañcarantetipi, Ma. rathikaṃ sañcarantetipi
Ettha ca āsavānaṃ khayo nāma maggopi phalaṃpi nibbānaṃpi bhaṅgopi vuccati.
"khaye ñāṇaṃ anuppāde ñāṇan"ti 1- ettha hi maggo "āsavānaṃ khayo"ti vutto.
"āsavānaṃ khayā samaṇo hotī"ti 2- ettha phalaṃ.
            "paravajjānupassissa      niccaṃ ujjhānasaññino
            āsavā tassa vaḍḍhanti    ārā so āsavakkhayā"ti 3-
ettha nibbānaṃ. "āsavānaṃ khayo vayo bhedo aniccatā antaradhānan"ti 4- ettha
bhaṅgo. Idha pana nibbānaṃ adhippetaṃ, arahattamaggopi vaṭṭatiyeva.
      Cittaṃ abhinīharatīti vipassanācittaṃ tanninnaṃ tappoṇaṃ tappabbhāraṃ
karoti. So idaṃ dukkhantiādīsu "ettakaṃ dukkhaṃ, na ito bhiyyo"ti sabbaṃpi
dukkhasaccaṃ sarasalakkhaṇapaṭivedhena yathābhūtaṃ pajānātīti attho. Tassa ca dukkhas
nibbattikaṃ 5- taṇhaṃ "ayaṃ dukkhasamudayo"ti, tadubhayaṃpi yaṃ ṭhānaṃ patvā nirujjhati,
tantesaṃ appavattiṃ nibbānaṃ "ayaṃ dukkhanirodho"ti, tassa ca sampāpakaṃ ariyamaggaṃ
"ayaṃ dukkhanirodhagāminīpaṭipadā"ti sarasalakkhaṇapaṭivedhena yathābhūtaṃ pajānātīti attho.
      Evaṃ sarūpato saccāni dassetvā puna kilesavasena pariyāyato
dassento "ime āsavā"tiādimāha. Tassa evaṃ jānato evaṃ passatoti
tassa bhikkhuno evaṃ jānantassa evaṃ passantassa, saha vipassanāya koṭippattaṃ
maggaṃ kathesi. Kāmāsavāti kāmāsavato. "vimuccatī"ti iminā maggakkhaṇaṃ dasseti.
Vimuttasminti iminā phalakkhaṇaṃ. Vimuttamiti ñāṇaṃ hotīti iminā paccavekkhaṇañāṇaṃ.
Khīṇā jātītiādīhi tassa bhūmiṃ. Tena hi ñāṇena khīṇāsavo paccavekkhanto
"khīṇā jātī"tiādīni pajānāti.
      Katamā panassa jāti khīṇā, kathañca naṃ pajānātīti? na tāvassa
Atītā jāti khīṇā, pubbeva khīṇattā. Na anāgatā, anāgate vāyāmābhāvato.
Na paccuppannā, vijjamānattā. Yā pana maggassa abhāvitattā uppajjeyya
ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti, sā maggassa bhāvitattā
@Footnote: 1 dī. pāṭi. 11/304/193 saṅgītisutta        2 Ma.mū. 12/438/386 cūḷaassapurasutta
@3 khu. dhamma 25/253/60 ujjhānasaññittheravatthu  4 abhi.vi. 35/354/228
@5 Ma. nibbattanikaṃ
Āyatiṃ anuppādadhammataṃ āpajjanena khīṇā, taṃ so maggabhāvanāya pahīnakilese
paccavekkhitvā "kilesābhāve vijjamānaṃpi kammaṃ āyatiṃ appaṭisandhikaṃva hotī"ti
jānanto pajānāti.
      Vusitanti vuṭṭhaṃ parivuṭṭhaṃ. 1- Brahmacariyanti maggabrahmacariyaṃ.
Puthujjanakalyāṇakena hisaddhiṃ satta sekhā 2- brahmacariyavāsaṃ vasanti nāma,
khīṇāsavo vuṭṭhavāso. Tasmā so attano brahmacariyavāsaṃ paccavekkhanto
"vusitaṃ brahmacariyan"ti pajānāti. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi
pariññāpahānasacchikiriyābhāvanāvasena soḷasavidhaṃ kiccaṃ niṭṭhāpitaṃ. Tena tena maggena
pahātabbakilesā pahīnā, dukkhamūlaṃ samucchinnanti attho. Puthujjanakalyāṇakādayo hi
taṃ kiccaṃ karonti, khīṇāsavo katakaraṇīyo. Tasmā so attano karaṇīyaṃ paccavekkhanto
"kataṃ me karaṇīyan"ti pajānāti. Nāparaṃ itthattāyāti idāni puna itthabhāvāya
evaṃ soḷasakiccabhāvāya kilesakkhayabhāvāya vā kattabbaṃ maggabhāvanākiccaṃ me
natthīti pajānāti. Athavā itthattāyāti itthabhāvato 3- imasmā evaṃpakārā idāni
vattamānakkhandhasantānā aparaṃ khandhasantānaṃ mayhaṃ natthi. Ime pana pañcakkhandhā
pariññātā tiṭṭhanti chinnamūlakā rukkhā viya, te carimakacittanirodhena anupādāno
viya jātavedo nibbāyissanti, apaṇṇattikabhāvaṃ ca gamissantīti pajānāti.
      [249] Pabbatasaṅkhepeti pabbatamatthake. Anāviloti nikkaddamo. Sippiyo
ca sambukā ca sippisambukaṃ. Sakkharā cakathalā 4- ca sakkharakathalaṃ. Macchānaṃ
gumbā ghaṭāti macchagumbaṃ. Tiṭṭhantaṃpi carantaṃpīti ettha sakkharakathalaṃ tiṭṭhatiyeva,
itarāni carantipi tiṭṭhantipi. Yathā pana antarantarā ṭhitāsupi nisinnāsupi
vijjamānāsupi "etā gāvo carantī"ti carantiyo upādāya itarāpi carantīti
vuccanti, evaṃ tiṭṭhantameva sakkharakathalamupādāya itaraṃpi dvayaṃ tiṭṭhantanti
vuttaṃ. Itarañca dvayaṃ carantaṃ upādāya sakkharakathalaṃpi carantanti vuttaṃ.
Tattha cakkhumato purisassa tīre ṭhatvā passato sippisambukādīnaṃ vibhūtakālo viya
@Footnote: 1 cha.Ma. vutthaṃ parivutthaṃ       2 cha.Ma. sekkhā       3 Sī. itthambhāvato
@4 cha.Ma. kathalāni, Sī. kaṭhalāni
Āsavānaṃ khayāya cittaṃ abhinīharitvā nisinnassa bhikkhuno catunnaṃ saccānaṃ
vibhūtakālo daṭṭhabboti.
      Ettāvatā 1- vipassanāñāṇaṃ, manomayañāṇaṃ, iddhividhañāṇaṃ, dibbasotañāṇaṃ,
cetopariyañāṇaṃ, pubbenivāsañāṇaṃ, dibbacakkhuvasena nipphannaṃ anāgataṃsañāṇa-
yathākammupagañāṇadvayaṃ, dibbacakkhuñāṇaṃ, āsavakkhayañāṇanti dasa ñāṇāni
niddiṭṭhāni honti. Tesaṃ ārammaṇavibhāgo jānitabbo:- tattha vipassanāñāṇaṃ
parittamahaggataatītānāgatapaccuppannaajjhattabahiddhāvasena sattavidhārammaṇaṃ. Manomayañāṇaṃ
nimmitarūpāyatanamattameva ārammaṇaṃ karotīti parittapaccuppannabahiddhārammaṇaṃ.
Āsavakkhayañāṇaṃ appamāṇabahiddhāavattabbārammaṇaṃ. 2- Avasesānaṃ ārammaṇabhedo
visuddhimagge vutto. Uttaritaraṃ vā paṇītataraṃ vāti yena kenaci pariyāyena ito
seṭṭhataraṃ sāmaññaphalaṃ nāma natthīti bhagavā arahattanikūṭena desanaṃ niṭṭhāpesi.
                    Ajātasattuupāsakattapaṭivedanākathā
      [250] Rājā tattha tattha sādhukāraṃ pavattento ādimajjhapariyosānaṃ
sakkaccaṃ sutvā "ciraṃ vatamhi ime pañhe puthusamaṇabrāhmaṇe pucchanto, thuse
koṭṭento viya kiñci sāraṃ nālatthaṃ, aho vata bhagavato guṇasampadā, yo me
dīpasahassaṃ jālento viya mahantaṃ ālokaṃ katvā ime pañhe vissajjesi.
Suciraṃ vatamhi  dasabalassa guṇānukāvaṃ ajānanto vañcito"ti cintetvā buddha-
guṇānussarasambhūtāya pañcavidhāya pītiyā phuṭṭhasarīro attano pasādaṃ āvikaronto
upāsakattaṃ paṭivedesi. Taṃ dassetuṃ "evaṃ vutte rājā"tiādi āraddhaṃ.
      Tattha abhikkantaṃ bhanteti ayaṃ abhikkantasaddo khayasundarābhirūpaabbhanumodanesu
dissati. "abhikkantā bhante ratti, nikkhanto paṭhamo yāmo, ciranisinno
bhikkhusaṃgho"ti 3- ādīsu hi khaye dissati. "ayaṃ me puggalo khamati, imesaṃ
catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā"tiādīsu 4- sundare.
@Footnote: 1 cha.Ma. ettavatā              2 cha.Ma....navattabbārammaṇaṃ
@3 vinaYu. cūḷa. 7/383/204, aṅ. aṭṭhaka, 23/20/207 (syā), khu. udāna. 25/45/164
@4 aṅ. catukka 21/100/113
           "ko me vandti pādāni     iddhiyā yasasā jalaṃ
           abhikkantena vaṇṇena        sabbā obhāsayaṃ disā"ti 1-
ādīsu abhirūpe. "abhikkantaṃ bho gotamā"tiādīsu 2- abbhanumodane. Idhāpi
abbhanumodaneyeva. Yasmā ca abbhanumodane, tasmā sādhu sādhu bhanteti vuttaṃ
hotīti veditabbo.
            Bhaye kodhe pasaṃsāyaṃ       turite kotūhalacchare
            hāse soke pasāde ca    kare āmeṇḍitaṃ budhoti
iminā ca lakkhaṇena idha pasādavasena pasaṃsāvasena cāyaṃ dvikkhattuṃ vuttoti
veditabbo. Athavā akikkantanti abhikkantaṃ atiiṭṭhaṃ atimanāpaṃ, atisundaranti
vuttaṃ hoti.
      Ettha ekena abhikkantasaddena desanaṃ thometi, ekena attano
pasādaṃ. Ayaṃ hettha adhippāyo:- abhikkantaṃ bhante yadidaṃ bhagavato dhammadesanā,
abhikkantaṃ yadidaṃ bhagavato dhammadesanaṃ āgamma mama pasādoti. Bhagavatoyeva vā
vacanaṃ dve dve atthe sandhāya thometi. Bhagavato vacanaṃ abhikkantaṃ dosanāsanato,
abhikkantaṃ guṇādhigamanato. Tathā saddhājananato paññājananato, sātthato
sabyañjanato, uttānapadato gambhīratthato, kaṇṇasukhato hadayaṅgamato, anattukakaṃsanato
aparavambhanato, karuṇāsītalato paññāvadātato, āpātharamaṇīyato vimaddakkhamato,
suyyamānasukhato, vīmaṃsiyamānahitatoti evamādīhi yojetabbaṃ.
      Tato paraṃpi catūhi upamāhi desanaṃyeva thometi. Tattha nikkujjitanti
adhomukhaṭhapitaṃ, heṭṭhāmukhajātaṃ vā. Ukkujjeyyāti upari mukhaṃ kareyya.
Paṭicchannanti tiṇapaṇṇādicchāditaṃ. Vivareyyāti ugghāteyya. Mūḷhassa vāti
disāmūḷhassa. Maggaṃ ācikkheyyāti hatthe gahetvā "esa maggo"ti vadeyya.
Andhakāreti kāḷapakkhacātuddasīaḍḍharattaghanavanasaṇḍameghapaṭalehi caturaṅgatame, ayaṃ tāva
anuttānapadattho. Ayaṃ pana adhippāyayojanā:- yathā koci nikkujjitaṃ ukkujjeyya,
evaṃ saddhammavimukhaṃ assaddhamme patitaṃ maṃ assaddhammā vuṭṭhāpentena,
yathā paṭicchannaṃ vivareyya, evaṃ kassapassa bhagavato sāsanantaradhānā pabhūti
micchādiṭṭhiggahanapaṭicchannaṃ
@Footnote: 1 khu. vimāna. 26/857/87 maṇḍūkadevaputtavimāna
@2 vinaYu. mahāvi. 1/15/7 verañjakaṇḍa, aṅ. aṭṭhaka. 23/101/181 mahāvagga: varañjasutta
Sāsanaṃ vivarantena, yathā mūḷahassa maggaṃ ācikkheyya, evaṃ kummaggamicchāmagga-
paṭipannassa 1- me saggamokkhamaggaṃ āvikarontena, yathā andhakāre telapajjotaṃ
dhāreyya, evaṃ mohandhakāranimuggassa me buddhādiratanarūpāni apassato
tappaṭicchādakamohandhakāraviddhaṃsakadesanāpajjotadhārakena mayhaṃ bhagavatā etehi pariyāyehi
pakāsitattā anekapariyāyena dhammo pakāsito.
      Evaṃ desanaṃ thometvā imāya desanāya ratanattaye pasannacitto
pasannākāraṃ karonto "esāhan"tiādimāha. Tattha esāhanti eso  ahaṃ.
Bhagavantaṃ saraṇaṃ gacchāmīti bhagavā me saraṇaṃ parāyanaṃ aghassa ghātā, hitassa ca
vidhātāti iminā adhippāyena bhagavantaṃ gacchāmi bhajāmi sevāmi payirupāsāmi, evaṃ
vā jānāmi bujjhāmīti. Yesaṃ hi dhātūnaṃ gati attho, buddhipi tesaṃ attho.
Tasmā "gacchāmī"ti imassa jānāmi bujjhāmīti ayamevattho 2- vutto. Dhammañca
bhikkhusaṃghañcāti ettha pana adhigatamagge sacchikatanirodhe yathānusiṭṭhaṃ paṭipajjamāne
ca catūsu apāyesu apatamāne dhāretīti dhammo, so atthato ariyamaggo ceva
nibbānaṃ ca. Vuttañhetaṃ "yāvatā bhikkhave dhammā saṅkhatā, ariyo aṭṭhaṅgiko
maggo tesaṃ aggamakkhāyatī"ti 3- vitthāro. Na kevalañca ariyamaggo ceva nibbānañca.
Apica kho ariyaphalehi saddhiṃ pariyattidhammopi. Vuttaṃ hetaṃ chattamāṇavakavimāne:-
                    "rāgavirāgamanejamasokaṃ
                     dhammamasaṅkhatamappaṭikūlaṃ
                     madhuramimaṃ paguṇaṃ suvibhattaṃ
                     dhammamimaṃ saraṇatthamupehī"ti. 4-
      Ettha hi rāgavirāgoti maggo kathito. Anejamasokanti phalaṃ.
Dhammamasaṅkhatanti nibbānaṃ. Appaṭikūlaṃ madhuramimaṃ paguṇaṃ suvibhattanti piṭakattayena
vibhattasabbadhammakkhandhāti. 5- Diṭṭhisīlasaṅghātena saṃhatoti saṃgho. So atthato
aṭṭhaariyapuggalasamūho. Vuttaṃ hetaṃ tasmiṃyeva vimāne:-
@Footnote: 1 ka. kummaggaṃ paṭipannassa                        2 cha.Ma. ayampi attho
@3 aṅ. catukka. 21/34/39, khu. iti. 25/90/308   4 khu. vimāna 26/887/91
@5 cha.Ma. vibhattā dhammakkhandhāti
                    "yattha ca dinnaṃ mahapphalamāhu
                     catūsu sucīsu purisayugesu
                     aṭṭha ca puggaladhammadasā te
                     saṃghamimaṃ saraṇatthamupehī"ti. 1-
      Bhikkhūnaṃ saṃgho bhikkhusaṃgho. Ettāvatā rājā tīṇi saraṇagamanāni
paṭivedesi.
                            Saraṇagamanakathā
      idāni tesu saraṇagamanesu kosallatthaṃ saraṇaṃ, saraṇagamanaṃ, yo ca
saraṇaṃ gacchati, saraṇagamanappabhedo, saraṇagamanaphalaṃ, saṅkileso, bhedoti ayaṃ vidhi
veditabbo. Seyyathīdaṃ? saraṇatthato 2- tāva hiṃsatīti saraṇaṃ. Saraṇagatānaṃ teneva
saraṇagamanena bhayaṃ santāsaṃ dukkhaṃ duggatiparikilesaṃ hanati hiṃsati 3- vināsetīti attho,
ratanattayassevetaṃ adhivacanaṃ.
      Athavā:- hite pavattanena ahitā ca nivattanena sattānaṃ bhayaṃ hiṃsati
buddho, bhavakantārā uttāraṇena assāsadānena ca dhammo, appakānaṃpi kārānaṃ
vipulaphalapaṭilābhakaraṇena saṃgho. Tasmā imināpi pariyāyena ratanattayaṃ saraṇaṃ.
Tappasādataggarutāhi vihatakileso tapparāyanatākārappavatto cittuppādo saraṇagamanaṃ.
Taṃsamaṅgīsatto saraṇaṃ gacchati. Vuttappakārena cittuppādena etāni me tīṇi
ratanāni saraṇaṃ, etāni parāyananti evaṃ upetīti attho. Evaṃ tāva saraṇaṃ,
saraṇagamanaṃ, yo ca saraṇaṃ gacchati, idaṃ tayaṃ veditabbaṃ.
      Saraṇagamanappabhede pana duvidhaṃ saraṇagamanaṃ:- lokuttaraṃ lokiyañca.
Tattha lokuttaraṃ diṭṭhasaccānaṃ maggakkhaṇe saraṇagamanupakilesasamucchedena ārammaṇato
nibbānārammaṇaṃ hutvā kiccato sakalepi ratanattaye ijjhati. Lokiyaṃ puthujjanānaṃ
saraṇagamanupakilesavikkhambhanena ārammaṇato buddhādiguṇārammaṇaṃ hutvā ijjhati. Taṃ
atthato buddhādīsu vatthūsu saddhāpaṭilābho, saddhāmūlikā ca sammādiṭṭhi dasasu
puññakiriyavatthūsu diṭṭhujukammanti 4- vuccati.
@Footnote: 1 khu, vimāna. 26/888/92       2 ka. padatthato
@3 cha.Ma., i. hiṃsatīti padaṃ na dissati    4 cha.Ma. diṭṭhajukammanti
      Tayidaṃ catudhā vattati 1-:- attasanniyyātanena tapparāyanatāya, sissabhāvupagamanena
pāṇipātenāti. 2- Tattha attasanniyyātanaṃ nāma "ajjādiṃ katvā ahaṃ attānaṃ
buddhassa niyyādemi, dhammassa, saṃghassā"ti evaṃ buddhādīnaṃ attapariccajanaṃ.
Tapparāyanatā nāma "ajjādiṃ katvā `ahaṃ buddhaparāyano, dhammaparāyano,
saṃghaparāyano'ti maṃ dhārethā"ti evaṃ tapparāyanabhāvo. Sissabhāvupagamanannāma
"ajjādiṃ katvā `ahaṃ buddhassa antevāsiko, dhammassa, saṃghassā'ti maṃ dhārethā"ti
evaṃ sissabhāvupagamo. Pāṇipāto 3- nāma "ajjādiṃ katvā `ahaṃ abhivādanapaccupaṭṭhānaṃ
añjalīkammasāmīcikammaṃ buddhādīnaṃyeva tiṇṇaṃvatthūnaṃ karomī'ti maṃ dhārethā"ti
evaṃ buddhādīsu paramanihaccakāro. Imesaṃ hi catunnaṃ ākārānaṃ aññataraṃpi karontena
gahitaṃyeva hoti saraṇaṃ.
      Apica bhagavato attānaṃ pariccajāmi, dhammassa, saṃghassa attānaṃ pariccajāmi.
Jīvitaṃ pariccajāmi, pariccattoyeva me attā, pariccattaṃyeva me jīvitaṃ,
jīvitapariyantikaṃ buddhaṃ saraṇaṃ gacchāmi, buddho me saraṇaṃ leṇaṃ tāṇanti evaṃpi
attasanniyyātanaṃ veditabbaṃ. "satthārañca vatāhaṃ passeyyaṃ bhagavantameva passeyyaṃ.
Sugatañca vatāhaṃpasseyyaṃ bhagavantameva passeyyaṃ, sammāsambuddhañca vatāhaṃ  passeyyaṃ
bhagavantameva passeyyan"ti 4- evaṃpi mahākassapassa saraṇagamanaṃ 5- viya sissabhāvupagamanaṃ
veditabbaṃ.
             "so ahaṃ vicarissāmi       gāmā gāmaṃ purā puraṃ
              namassamāno sambuddhaṃ      dhammassa ca sudhammatan"ti 6-
      evaṃpi āḷavakādīnaṃ saraṇagamanaṃ viya tapparāyanatā veditabbā. "athakho
brahmāyu brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu
sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi caparisambāhati,
nāmañca sāveti `brahmāyu ahaṃ bho gotama brāhmaṇo, brahmāyu ahaṃ bho
gotama brāhmaṇo"ti 7- evaṃpi pāṇipāto daṭṭhabbo.
@Footnote: 1 ka. pavattati             2 cha.Ma. paṇipātenāti       3 cha.Ma. paṇipāto
@4 saṃ. nidāna. 16/154/110  5 Sī.,Ma. saraṇagamane
@6 khu.su. 25/194/371, saṃ. sagā, 15/246/259         7 Ma.Ma. 13/394/377
      So panesa ñātibhayācirayadakkhiṇeyyavasena catubbidho hoti. Tattha
dakkhiṇeyyapāṇipātena saraṇagamanaṃ hoti, na itarehi. Seṭṭhavaseneva hi saraṇaṃ
gaṇhāti, seṭṭhavasena ca bhijjati. Tasmā yo sākiyo vā koliyo vā "buddho
amhākaṃ ñātako"ti vandati, aggahitameva hoti saraṇaṃ. Yo vā "samaṇo gotamo
rājapūjito mahānubhāvo avandiyamāno anatthaṃpi kareyyā"ti bhayena vandati,
aggahitameva hoti saraṇaṃ. Yo vā 1- bodhisattakāle bhagavatosantike kiñci
uggahitaṃ saramāno, buddhakāle vā
             "catudhā vibhaje bhoge       paṇḍito gharamāvasaṃ
              ekena bhogaṃ bhuñjeyya     dvīhi kammaṃ payojaye
              catutthañca nidhāpeyya,      āpadāsu bhavissatī"ti 2-
evarūpaṃ anusāsaniṃ uggahetvā "ācariyo me"ti vandati, aggahitameva hoti saraṇaṃ.
Yo pana "ayaṃ loke aggadakkhiṇeyyo"ti vandati, teneva gahitaṃ hoti saraṇaṃ.
      Evaṃ gahitasaraṇassa ca upāsakassa vā upāsikāya vā aññatitthiyesu
pabbajitaṃpi ñātiṃ "ñātako me ayan"ti vandato saraṇagamanaṃ nabhijjati, pageva
apabbajitaṃ. Tathā rājānaṃ bhayavasena vandato. So hi raṭṭhapūjitattā avandiyamāno
anatthaṃpi kareyyāti. Tathā yaṃ kiñci sippaṃ sikkhāpakaṃ titthiyaṃpi "ācariyo me
ayan"ti vandatopi na bhijjati, evaṃ saraṇagamanappabhedo veditabbo.
      Ettha ca lokuttarassa saraṇagamanassa cattāri sāmaññaphalāni vipākaphalaṃ,
sabbadukkhakkhayo ānisaṃsaphalaṃ. Vuttañhetaṃ
             "yo ca buddhañca dhammañca     saṃghañca saraṇaṃ gato
              cattāri ariyasaccāni       sammappaññāya passati.
              Dukkhaṃ dukkhasamuppādaṃ        dukkhassa ca atikkamaṃ
              ariyañcaṭṭhaṅgikaṃ maggaṃ       dukkhū pasamagāminaṃ.
              Etaṃ kho saraṇaṃ khemaṃ       etaṃ saraṇamuttamaṃ
              etaṃ saraṇamāgamma         sabbadukkhā pamuccatī"ti 3-
@Footnote: 1 Sī., Ma. yopi         2 dī. pāṭi. 11/265/163    3 khu. dhamMa. 25/190/192
      Apica niccādito 1- anupagamanādivasenapetassa ānisaṃsaphalaṃ veditabbaṃ.
Vuttaṃ hetaṃ "aṭṭhānametaṃ anavakāso, yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ
niccato upagaccheyya .pe. Kañci saṅkhāraṃ sukhato .pe. Kañci dhammaṃ
attato upagaccheyya .pe. Mātaraṃ jīvitā voropeyya .pe. Pitaraṃ. Arahantaṃ.
Paduṭṭhacitto tathāgatassa lohitaṃ uppādeyya .pe. Saṃghaṃ bhindeyya .pe. Aññaṃ
satthāraṃ uddiseyya, netaṃ ṭhānaṃ vijjatī"ti. 2-
      Lokiyassa pana saraṇagamanassa bhavasampadāpi bhogasampadāpi phalameva.
Vuttaṃ hetaṃ:-
          "yekeci buddhaṃ saraṇaṃ gatāse     na te gamissanti apāyabhūmiṃ
           pahāya  mānusaṃ dehaṃ          devakāyaṃ paripūressantī"ti. 3-
      Aparaṃpi vuttaṃ "athakho sakko devānamindo asītiyā devatāsahassehi
saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami .pe. Ekamantaṃ ṭhitaṃ kho sakkaṃ
devānamindaṃ āyasmā mahāmoggalāno etadavoca "sādhu kho devānaminda
buddhasaraṇagamanaṃ hoti. Buddhasaraṇagamanahetu kho devānaminda evamidhekacce sattā
kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī'ti te aññe deve
dasahi ṭhānehi  adhiggaṇhanti:- dibbena āyunā, dibbena vaṇṇena, dibbena
sukhena, dibbena yasena, dibbena adhipateyayena, dibbehi rūpehi, saddehi gandhehi
rasehi phoṭṭhabbehī"ti. 4- Esa nayo dhamme ca saṃghe ca.
      Apica velāmasuttādivasenāpi 5- saraṇagamanassa phalaviseso vedibbo.
Evaṃ saraṇagamanaphalaṃ veditabbaṃ.
      Tattha ca lokiyasaraṇagamanaṃ tīsu vatthūsu aññāṇasaṃsayamicchāñāṇādīhi
saṃkilissati, na hamājutikaṃ hoti na mahāvipphāraṃ. Lokuttarassa natthi saṃkileso.
Lokiyassa ca saraṇagamanassa duvidho  bhedo sāvajjo ca anavajjo ca. Tattha
sāvajjo aññasatthārādīsu attasanniyyātanādīhi hoti, so ca aniṭṭhaphalo.
@Footnote: 1 cha.Ma. aniccato   2 Ma. upari. 14/127/114, abhi. vibhaṅga. 35/809/409
@3 saṃ. sagā. 15/37/30   4 saṃ. saḷā. 18/530/337(syā)  5 aṅ. navaka. 23/224/406
Anavajjo kālakiriyāya hoti, so avipākattā aphalo. Lokuttarassa pana nevatthi
bhedo, bhavantarepi hi ariyasāvako aññaṃ satthāraṃ na uddisatīti. Evaṃ saraṇagamanassa
saṃkileso ca bhedo ca veditabbo upāsakaṃ maṃ bhante bhagavā dhāretūti maṃ bhagavā
"upāsako ayan"ti evaṃ dhāretu, jānātūti attho.
                           Upāsakavidhikathā
      upāsakavidhikosallatthaṃ panettha ko upāsako, kasmā upāsakoti vuccati,
kimassa sīlaṃ, ko ājīvo, kā vipatti, kā sampattīti idaṃ pakiṇṇakaṃ veditabbaṃ.
      Tattha ko upāsakoti yo koci saraṇagato gahaṭṭho. Vuttaṃ hetaṃ
"yato kho mahānāma buddhaṃ saraṇaṃ gato hoti, dhammaṃ saṃghaṃ saraṇaṃ gato hoti.
Ettāvatā  kho mahānāma upāsako hotī"ti 1-
      kasmā upāsakoti ratanattayaṃ 2- upāsanato. So hi buddhaṃ upāsatīti
upāsako. Tathā dhammaṃ saṃghaṃ.
      Kimassa sīlanti pañca veramaṇiyo. Yathāha "yato kho mahānāma
upāsako pāṇātipātā paṭivirato hoti, adinnādānā, kāmesumicchācārā,
musāvādā, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ettāvatā kho mahānāma
upāsako sīlavā hotī"ti. 3-
      Ko ājīvoti pañca micchāvaṇijjā pahāya dhammena samena
jīvikakappanaṃ. Vuttaṃ hetaṃ "pañcimā bhikkhave vaṇijjā upāsakena akaraṇīyā. Katamā
pañca? satthavaṇijjā sattavaṇijjā maṃsavaṇijjā majjavaṇijjā. Imākho
bhikkhave pañca vaṇijjā upāsakena akaraṇīyā"ti. 4-
      Kā vipattīti yā tasseva sīlassa ca ājīvassa ca vipatti, ayamassa
vipatti. Apica yāya esa caṇḍālo ceva hoti malañca paṭikiṭṭho 5- ca, sāpissa
vipattīti veditabbā. Te ca  atthato assaddhiyādayo pañca dhammā honti. Yathāha
@Footnote: 1 aṅ. aṭṭhaka. 23/115/223 (sayā.), saṃ. mahā. 19/1033/343 mahānāmasutta
@2 cha.Ma. ratanattayassa  3 aṅ. aṭṭhaka. 23/115/223 (sayā.) saṃ. mahā. 19/1033/343
@4 aṅ. pañcaka. 22/177/232 (sayā.)   5 cha.Ma. patikiṭṭho Ma. patikuṭṭho
"pañcahi bhikkhave dhammehi samannāgato upāsako upāsakacaṇḍālo  ca hoti
upāsakamalañca upāsakapaṭikiṭṭho ca. Katamehi pañcahi? assaddho hoti, dussīlo
hoti, kotuhalamaṅgaliko hoti, maṅgalaṃ pacceti, no kammaṃ, ito ca bahiddhā
dakkhiṇeyyaṃ pariyesati, tattha ca pubbakāraṃ karotī"ti. 1-
      Kā sampattīti sampatti. Yā cassa sīlasampadā ceva
ājīvasampadā ca, sā sampatti ye cassa ratanabhāvādikarā saddhādayo pañca
dhammā. Yathāha "pañcahi bhikkhave dhammehi samannāgato upāsako upāsakaratanañca
hoti upāsakapadumañca upāsakapuṇḍarikañca. Katamehi pañcahi? saddho hoti, sīlavā
hoti, na kotuhalamaṅgaliko hoti, kammaṃ pacceti, no maṅgalaṃ, na ito bahiddhā
dakkhiṇeyyaṃ gavesati, idha ca pubbakāraṃ karotī"ti. 2-
      Ajjataggeti etthāyaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati.
"ajjatagge samma dovārika āvarāmi dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnan"ti 3- ādīsu
ādimhi dissati. "teneva aṅgulaggena taṃ aṅgulaggaṃ parāmaseyya. 4- Ucchaggaṃ
veḷaggan"ti ādīsu koṭiyaṃ. "ambilaggaṃ vā madhuraggaṃ vā tittakaggaṃ vā. 5-
Anujānāmi bhikkhave vihāraggena vā pariveṇaggena vā bhājetun"ti 6- ādīsu
koṭṭhāse. "yāvatā  bhikkhave sattā apadā vā .pe. Tathāgato tesaṃ
aggamakkhāyatī"ti 7- ādīsu seṭṭhe. Idha panāyaṃ ādimhi daṭṭhabbo. Tasmā
ajjaggeti ajjataṃ ādiṃ katvāti evamettha attho veditabbo. Ajjatanti
ajjabhāvaṃ. Ajjadaggeti vā pāṭho, dakāro padasandhikaro. Ajja aggaṃ katvāti
attho. 8-
      Pāṇupetanti pāṇehi upetaṃ yāva me jīvitaṃ pavattati, tāva upetaṃ
anaññasatthukaṃ tīhi saraṇagamanehi saraṇagataṃ upāsakaṃ kappiyakārakaṃ maṃ bhagavā dhāretu
@Footnote: 1 aṅ. pañcaka. 22/175/230        2 A. pañcaka. 22/175/230
@3 Ma.Ma. 13/70/47 upālivādasutta    4 abhi. kathā. 37/1073/343
@5 saṃ. mahā. 19/374/131 sūdasutta    6 vi. cūḷa. 7/318/89
@7 aṅ. catukka. 21/34/39, saṃ. mahā. 19/139/39, khu. iti. 25/90/308
@  aggappasādasutta                 8 Ma. ajja agganti attho.
Jānātu. Ahaṃ hi sacepi me tikhiṇena asinā sīsaṃ chindeyya, neva buddhaṃ "na
buddho"ti vā, dhammaṃ "na dhammo"ti vā, saṃghaṃ "na saṃgho"ti vā vadeyyanti.
      Evaṃ attasanniyyātanena saraṇaṃ gantvā attanā kataṃ aparādhaṃ
pakāsento "accayo maṃ bhante"ti ādimāha.
      Tattha accayoti aparādho. Maṃ accagamāti maṃ atikkamma abhibhavitvā
pavatto. Dhammikaṃ dhammarājānanti ettha dhammaṃ caratīti dhammiko. Dhammeneva rājā
jāto, na pitughātanādinā adhammenāti dhammarājā. Jīvitā voro pesinti jīvitā
viyojesiṃ. Paṭiggaṇhātūti khamatu. Āyatiṃ saṃvarāyāti anāgate saṃvaratthāya. Puna
evarūpassa aparādhassa dosassa khalitassa akaraṇatthāya.
      [251] Tagghāti ekaṃse nipāto. Yathādhammaṃ paṭikarosīti yathā
dhammo ṭhito, tatheva karosi, khamāpesīti vuttaṃ hoti. Tante mayaṃ paṭiggaṇhāmāti
taṃ tava aparādhaṃ mayaṃ khamāma. Vuḍḍhi hesā mahārāja ariyassa vinayeti esā
mahārāja ariyassa vinaye buddhassa bhagavato sāsane vuḍḍhi nāma. Katamā? yāyaṃ
accayaṃ accayato disvā yathādhammaṃ paṭikaritvā āyatiṃ saṃvarāpajjanā, desanaṃ pana
puggalādhiṭṭhānaṃ karonto "yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti,
āyatiṃ saṃvaraṃ āpajjatī"ti āha.
      [252] Evaṃ vutteti evaṃ bhagavatā vutte. Handa cadāni mayaṃ
bhanteti ettha handāti vavassaggatthe 1- nipāto. So hi gamanavacasāyaṃ 2- katvā
evamāha. Bahukiccāti balavakiccā. Bahukaraṇīyāti tasseva vevacanaṃ. Yassadāni
tvanti yassa idāni tvaṃ mahārāja gamanassa kālaṃ maññasi jānāsi, tassa kālaṃ
tvameva jānāsīti vuttaṃ hoti. Padakkhiṇaṃ katvā pakkāmīti tikkhattuṃ padakkhiṇaṃ
katvā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi patiṭṭhapetvā yāva dassanavisayā 3-
bhagavato abhimukhova paṭikkamitvā dassanavijahanaṭṭhānabhūmiyaṃ pañcapatiṭṭhitena vanditvā
pakkāmi.
@Footnote: 1 ka. vacasāyatthe      2 Sī. gamanavavassāyaṃ      3 cha.Ma. dassanavisayaṃ
       [253] Khatāyaṃ bhikkhave rājāti khato ayaṃ bhikkhave rājā.
Upahatāyanti upahato ayaṃ. Idaṃ vuttaṃ hoti:- ayaṃ bhikkhave rājā khato
upahato bhinnapatiṭṭho jāto, tathānena attanāva attā khato, yathā
attanova patiṭṭhā na jātoti. Virajanti rāgarajādivirahitaṃ. Rāgamalādīnaṃyeva
vigatattā vītamalaṃ. Dhammacakkhunti dhammesu vā cakkhuṃ, aññesu
ṭhānesu tiṇṇaṃ maggānaṃ etaṃ adhivacanaṃ. Idha pana sotāpattimaggasseva. Idaṃ vuttaṃ
hoti:- sace iminā pitā ghātito nābhavissa, idāni idhevāsane nisinno
sotāpattimaggaṃ patto abhavissa, pāpamittasaṃsaggena panassa antarāyo jāto.
Evaṃ santepi, yasmā ayaṃ tathāgataṃ upasaṅkamitvā ratanattayaṃ saraṇaṃ gato tasmā
mama ca sāsanassa mahantatāya yathā nāma koci kassaci vadhaṃ katvā pupphamuṭṭhimattena
daṇḍena mucceyya, evameva lohakumbhiyaṃ nibbattitvā tiṃsavassasahassāni adho
papatanto heṭṭhimatalaṃ patvā tiṃsavassasahassāni uddhaṃ gacchanto punapi uparimatalaṃ
pāpuṇitvā muccissatīti idaṃpi kira bhagavatā vuttameva, pāliyaṃ pana na āruḷahaṃ.
      Idaṃ pana suttaṃ sutvā raññā koci ānisaṃso laddhoti? mahānisaṃso
Laddho. Ayaṃ hi pitu māritakālato paṭṭhāya neva rattiṃ na divāniddaṃ labhati,
satthāraṃ pana upasaṅkamitvā imāya madhurāya ojavantiyā dhammadesanāya sutakālato
paṭṭhāya niddaṃ upeti. 1- Tiṇṇaṃ ratanānaṃ mahāsakkāraṃ akāsi. Pothujjanikāya
saddhāya samannāgato nāma iminā raññā sadiso nāhosi. Anāgate pana
jīvitaviseso 2- nāma paccekabuddho  hutvā parinibbāyissatīti. Idamavoca bhagavā.
Attamanā te bhikkhū  bhagavato bhāsitaṃ abhinandunti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                     sāmaññaphalasuttavaṇṇanā niṭṭhitā.
                       -----------------
@Footnote: 1 cha.Ma. labhi, Ma. labhati        2 cha.Ma. vijitāvī, i. viditaviseso



             The Pali Atthakatha in Roman Book 4 page 164-214. http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=4303              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=4303              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=91              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=1072              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=1199              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=1199              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]