ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                     Kokilavaggavaṇṇanā
                       ---------
                      kokālikajātakaṃ
     yo ve kāle asampatteti idaṃ satthā jetavane viharanto
kokālikaṃ ārabbha kathesi. Vatthu takkāriyajātake vitthāritaṃ.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa amaccaratanaṃ ahosi. Rājā bahubhāṇī ahosi.
Bodhisatto tassa bahubhāṇitaṃ nisedhessāmīti ekaṃ upamaṃ upadhārento
carati. Athekadivasaṃ rājā uyyānaṃ gato maṅgalasilāpaṭṭe nisīdi.
Tassa upari ambarukkho atthi. Tatthekasmiṃ kākakulāvake
kāḷakokilā attano aṇḍakaṃ nikkhipitvā agamāsi. Kākī taṃ
kokilaaṇḍakaṃ paṭijaggi. Aparabhāge tato kokilapotako nikkhami.
Kākī putto meti saññāya mukhatuṇḍakena gocaraṃ āharitvā taṃ
paṭijaggi. So aviruḷhapakkho akāleyeva kokilaravaṃ ravi. Kākī
ayaṃ idāneva tāva aññaṃ ravaṃ ravati vaḍḍhanto kiṃ karissatīti
tuṇḍena koṭṭetvā māretvā kulāvakā pātesi. So rañño
pādamūle pati. Rājā bodhisattaṃ pucchi kimetaṃ sahāyāti.
Bodhisatto ahaṃ rājānaṃ nivāretuṃ 1- ekaṃ upamaṃ pariyesissāmi
@Footnote: 1 vinetuṃ.
Laddhādāni me sāti cintetvā   mahārāja atimukharā nāma akāle
bahubhāṇino evarūpaṃ labhanti  ayaṃ mahārāja kokilapotako kākiyā
vaḍḍho aviruḷhapakkho akāleyeva kokilaravaṃ ravi atha naṃ kākī
nāyaṃ mama puttoti ñatvā mukhatuṇḍena paharitvā pātesi manussā
vā hontu tiracchānā vā akāleyeva bahubhāṇino evarūpaṃ dukkhaṃ
labhantīti vatvā imā gāthā abhāsi
         yo ve kāle asampatte   ativelaṃ pabhāsati
         evaṃ so nihato seti      kokilo viya atrajo
         na hi satthaṃ sunisitaṃ         visaṃ halāhalammiva
         evaṃ nikkaḍhe 1- pātesi   vācā dubbhāsitā yathā
         tasmā kāle akāle ca    vācaṃ rakkheyya paṇḍito
         nātivelaṃ pabhāseyya       api attasamamhi vā
         yo ca kāle mitaṃ bhāse    matipubbo vicakkhaṇo
         sabbe amitte ādeti     supaṇṇo uragammivāti.
     Tattha kāle asampatteti attano vacanakāle asampatte.
Ativelanti velātikkantaṃ katvā atirekappamāṇaṃ bhāsati.
Halāhalammivāti halāhalaṃ iva. Nikkaḍheti tasmiṃyeva khaṇe appatte 2-
kāle. Tasmāti yasmā sunisitasatthahalāhalavisatopi khippataraṃ
dubbhāsitavacanameva pāteti tasmā. Kāle akāle cāti vattuṃ yuttaṃ
kāle ca akāle ca vācaṃ rakkhetheva ativelaṃ na bhāseyya api attanā
@Footnote: 1 nikaṭṭhe .     2 appamattake.
Same ninnānākaraṇepi puggaleti attho. Matipubboti matiṃ purecārikaṃ
katvā kathanena matipubbo. Vicakkhaṇoti ñāṇena vicāretvā
atthavindanapuggalo vicakkhaṇo nāma. Uragammivāti uragaṃ iva.
Idaṃ vuttaṃ hoti  yathā supaṇṇo samuddaṃ khobhetvā mahābhogaṃ
uragaṃ ādeti gaṇhāti ādiyitvā ca taṃkhaṇaññeva naṃ simbaliṃ
āropetvā maṃsaṃ khādati evameva yo matipubbaṅgamo vicakkhaṇo
vattuṃ yuttakāle mitaṃ bhāsati so sabbe amitte ādeti gaṇhāti
attano vase vattetīti.
     Rājā bodhisattassa dhammadesanaṃ sutvā tato paṭṭhāya mitabhāṇī
ahosi. Yasañcassa vaḍḍhetvā mahantataraṃ adāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kokilapotako kokāliko ahosi paṇḍitāmacco pana ahamevāti.
                    Kokālikajātakaṃ  paṭhamaṃ
                     ------------



             The Pali Atthakatha in Roman Book 38 page 355-357. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7369              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7369              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=622              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3040              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3003              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3003              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]