ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       rathalaṭṭhijātakaṃ
     api hantvā hato brūtīti idaṃ satthā jetavane viharanto
kosalarañño purohitaṃ ārabbha kathesi.
     So kira rathena attano bhogagāmakaṃ gacchanto sambādhe
magge rathaṃ pājento ekaṃ sakaṭasatthakaṃ disvā tumhākaṃ sakaṭaṃ
apanethāti gacchanto sakaṭe anapanīyamāne kujjhitvā
Patodayaṭṭhiyā purimasakaṭe sākaṭikassa rathadhūre pahari. Sā rathadhūre
paṭihatā nivattitvā tasseva nalāṭaṃ pahari. Tāvadeva nalāṭe
gaṇḍo uṭṭhahi . So nivattitvā sākaṭikehi pahaṭomhīti rañño
ārocesi. Sākaṭike pakkosāpetvā vinicchinantā tasseva dosaṃ
addasaṃsu. Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
rañño kira purohito sākaṭikehi pahaṭomhīti aṭṭaṃ karonto sayameva
parajjhatīti. Satthā āgantvā kāyanuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā imāya nāmāti vutte na
bhikkhave idāneva pubbepesa evarūpaṃ karotiyevāti vatvā atītaṃ
āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tasseva vinicchayāmacco ahosi. Atha rañño purohito rathena
attano bhogagāmakaṃ gacchantoti sabbaṃ purimasadisameva. Idha pana
tena rañño ārocite rājā sayaṃ vinicchaye nisīditvā sākaṭike
pakkosāpetvā kammaṃ asodhetvāva tumhehi mama purohitaṃ
koṭṭetvā nalāṭe gaṇḍo uṭṭhāpitoti vatvā sabbaṃ sahassaharaṇaṃ
nesaṃ karothāti āha. Atha naṃ bodhisatto tumhe mahārāja
kammaṃ asodhetvāva etesaṃ sabbaṃ sahassaṃ harāpetha ekacce pana
attanāva attānaṃ paharitvāpi parena pahaṭamhāti vadanti tasmā
avinicchinitvā kātuṃ na yuttaṃ rajjaṃ kārentena nāma nisāmetvā
kammaṃ kātuṃ vaṭṭatīti vatvā imā gāthā abhāsi
             Api hantvā hato brūti        jetvā jitoti bhāsati
             pubbamakkhāyino rāja          etadatthuṃ na saddahe
             tasmā paṇḍitajātiyo          suṇeyya itarassapi
             ubhinnaṃ vacanaṃ sutvā           yathā dhammo tathā kare
                    alaso gihī kāmabhogī na sādhu
                    asaññato pabbajito na sādhu
                    rājā na sādhu anisammakārī
                    yo paṇḍito kodhano taṃ na sādhu
             nisamma khattiyo kayirā        nānisamma disampati
             nisammakārino rañño         yaso kittī ca vaḍḍhatīti.
     Tattha api hantvāti api eko attanāva attānaṃ hantvā parena
pahaṭomhīti brūti katheti. Jetvā jitoti sayaṃ vā pana paraṃ jinitvā ahaṃ
jitomhīti bhāsati. Etadatthunti mahārāja pubbameva rājakulaṃ
gantvā akkhāyantassa pubbamakkhāyino etadatthuṃ na saddahe ekaṃsena
vacanaṃ na saddaheyya. Tasmāti yasmā paṭhamataraṃ āgantvā
kathentassa ekaṃsena vacanaṃ na saddahātabbaṃ tasmā. Yathā dhammoti
yathā vinicchayasabhāvo ṭhito tathā kareyya. Asaññatoti kāyādīhi
asaññato dussīlo. Taṃ na sādhūti taṃ tassa paṇḍitassa
ñāṇavato puggalassa addhānaggāhivasena 1- daḷhakopasaṅkhātaṃ kodhanaṃ taṃ
na sādhu. Nānisammāti na anisāmetvā. Disampatīti disānaṃ
@Footnote: 1 aṭṭhānaggāhivasena.
Pati mahārāja. Yaso kittī cāti issariyaparivāro  ceva kittisaddo
ca vaḍḍhatīti.
     Rājā bodhisattassa vacanaṃ sutvā dhammena vinicchini. Dhammena
vinicchiyamāne brāhmaṇasseva doso jātoti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
brāhmaṇo etarahi brāhmaṇova ahosi paṇḍitāmacco pana
ahamevāti.
                     Rathalaṭṭhijātakaṃ dutiyaṃ
                      -----------



             The Pali Atthakatha in Roman Book 38 page 357-360. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7423              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7423              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=626              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3053              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3015              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3015              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]