ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

page309.

Sucajajatakam sucajam vata na cajiti idam sattha jetavane viharanto ekam kutumbikam arabbha kathesi. So kira gamake uddharam sodhessamiti 1- bhariyaya saddhim tattha gantva sodhetva sakatam aharitva paccha anessamati ekasmim kule thapetva puna savatthim gacchanto antaramagge ekam pabbatam addasa. Atha nam bhariya aha sace sami ayam pabta suvannamayo bhaveyya dadeyyasi pana me kinciti. Kasi tvam na kinci dassamiti. Sa ca thaddhahadayo vatayam pabbate kira sabbasuvannamaye jatepi mayham kinci na dassatiti anattamana ahosi. Te jetavanasamipam agantva paniyam pivissamati viharam pavisitva paniyam pivimsu. Satthapi paccusakaleyeva tesam sotapattiphalupanissayam disva agamanam olokayamano gandhakutiparivene nisidi chabbannabuddharamsiyo sojjento. Tepi paniyam pivitva agantva sattharam vanditva basidimsu. Sattha tehi saddhim patisantharam katva kaham gatatthati pucchi. Amhakam gamake uddharam sodhanatthaya bhanteti. Kim upasike tava samiko tuyham hitam patikankhati upakarante karotiti. Bhante aham imasmim sasineha ayampi na mayi sasineho ajja maya pabbatam disva sacayam suvannamayo pabbato assa kinci me @Footnote: 1 sadhessami.

--------------------------------------------------------------------------------------------- page310.

Dadeyyasiti vutte kasi tvam na kinci dassamiti aha evam thaddhahadayo ayanti. Upasike evam namesa vadati yada pana tam tava gunam sarati tada sabbissariyam detiti vatva kathetha bhanteti tehi yacito atitam ahari. Atite baranasiyam brahmadatte rajjam karente bodhisatto tassa sabbakiccakarako amacco ahosi. Athekadivasam raja rajaputtam 1- upatthanam agacchantam disva ayam mama antare dubbheyyati tam pakkosapetva tata yavaham jivami tava nagare vasitum na lacchasi annattha vasitva mamaccayena rajjam karehiti aha. So sadhuti pitaram vanditva jetthabhariyaya saddhim nagara nikkhamitva paccantam gantva aranne pannasalam mapetva vanamulaphalaphalena yapento vihasi. Aparabhage raja kalamakasi. Uparaja nakkhattam olokento tassa kalakatabhavam natva baranasim agacchanto antaramagge ekam pabbatam addasa. Atha nam bhariya aha sace deva ayam pabbato suvannamayo assa dadeyyasi me kinciti. Kasi tvam kinci na dassamiti. Sa aham imasmim sinehena cajitum asakkonti arannam pavisim ayanca evam vadeti ativiya thaddhahadayo raja hutva esa mayham kalyanam na karissatiti anattamana ahosi. So agantva rajje patitthito tam aggamahesitthane thapesi idam yasamattakamevadasi. @Footnote: 1 puttam uparajanam.

--------------------------------------------------------------------------------------------- page311.

Uttarim pana sakkarasammano natthi. Tassa atthibhavampi na janati. Bodhisatto ayam devi imassa ranno upakarika dukkham aganetva arannavasam vasi ayam panetam aganetva annahi saddhim abhiramanto vicarati yatha esa sabbissariyam labhati tatha karissamiti cintetva ekadivasam tam upasankamitva mahadevi mayam tumhakam santika pindamattampi na labhama kasma amhesu pamajjittha ativiya thaddhahadayati aha. Sa devi tata sacaham attana labheyyam tuyhampi dadeyyam alabhamana pana kim dassami rajapi mayham idani kinnama dassati tata so antaramagge imasmim pabbate suvannamaye jate mayham kinci dassasiti vutte kasi tvam na kinci dassamiti aha supariccajampi na pariccajiti. Kim pana ranno santike imam katham kathetum sakkhissathati. Kim na sakkhissami tatati. Tenahi ranno santike thito pucchissami tumhe katheyyathati. Sadhu tatati. Bodhisatto deviya ranno upatthanam gantva thitakale aha nanu ayye mayam tumhakam santika kincipi na labhamati. Tata aham labhamana tuyham dadeyyam ahameva kinci na labhami rajapi idani mayham kinnama dassati so hi arannato agamanakale ekam pabbatam disva sacayam pabbato suvannamayo assa kinci me dadeyyasiti vutte kasi tvam na kinci dassamiti vadati supariccajampi na pariccajiti etamattham dipenti pathamam gathamaha

--------------------------------------------------------------------------------------------- page312.

Sucajam vata na caji vacaya adadam girim kinci tassa cajantassa 1- vacaya adadam pabbatanti. Tattha sucajam vatati sukhena cajitum sakkuneyyampi na caji. Adadanti vacanamattenapi pabbatam adadamano. Kinci tassa cajntassati tassa me yacitassa tam cajantassa kinci cajeyya. Vacaya adadam pabbatanti sacayam maya yacito mama vacanena suvannamayampi hontam tam pabbatam vacaya adadam vacanamattena adassatthati 2- attho. Tam sutva raja dutiyam gathamaha yamhi kayira tamhi vade yam na kayira na tam vade akarontam bhasamanam parijananti panditati. Tassattho yadeva hi pandito puriso kayena kareyya tam vacaya vadeyya yampi na kayira na tam vadeti. Datukamova dammiti vadeyya na adatukamoti adhippayo. Kimkarana. Yo hi dassamiti vatvapi paccha na dadati tam akarontam kevalam musa bhasamanam. Parijananti panditati aham 3- dassamiti vacanamattameva bhasati na pana deti yam 4- hi kho pana adinnampi vacanamatteneva dinnam hoti tam puretarameva laddhannama bhavissatiti evam tassa musavadibhavam pandita jananti bala pana vacanamatteneva tussantiti. Tam sutva devi ranno anjalimpaggahetva tatiyam gathamaha @Footnote: 1 acajantassa . 2 adadam hoti . 3 ayam . 4 yadi.

--------------------------------------------------------------------------------------------- page313.

Rajaputta namo tyatthu sacce dhamme thitovasi yassa te byasanam patto saccasmim ramati manoti. Tattha sacce dhammeti vacisacce sabhavadhamme ca. Byasanam pattoti yassa tava rattha pabbajaniyasankhatam byasanam pattopi mano saccasmimyeva ramatiti. Evam ranno gunakatham kathayamanaya deviya (tam) sutva bodhisatto tassa gunam pakasento catuttham gathamaha ya daliddi daliddassa addha addhassa kittima sa hissa parama bhariya sahirannassa itthiyoti. Tattha kittimati kittisampannati attho. Sa hissa paramati ya daliddassa samikassa daliddakale sayampi daliddi hutva tam na pariccaji. Addhassati addhakale addha hutva samikameva anuvattati samanasukhadukkhava hoti sa hi assa parama uttama bhariya nama. Sahirannassati sahirannassa pana issariye thitassa itthiyo hontiyeva anacchariyamevati. Evancapana vatva bodhisatto ayam maharaja tumhakam dukkhitakale aranne samanadukkha hutva vasi imissa sammanam katum vattatiti deviya gunam kathesi. Raja tassa vacanena deviya gunam saritva pandita tava kathayaham deviya gunam anussarinti vatva tassa sabbissariyam adasi tayaham deviya gunam sarapitoti bodhisattassa mahantam sakkaram adasi.

--------------------------------------------------------------------------------------------- page314.

Sattha imam dhammadesanam aharitva saccani pakasetva jatakam samodhanesi. Saccapariyosane jayapatika sotapattiphale patitthahimsu. Tada baranasiraja ayam kutumbiko ahosi. Devi ayam upasika. Panditamacco pana ahamevati. Sucajajatakam dasamam pucimandavaggo dutiyo ----------


             The Pali Atthakatha in Roman Book 38 page 309-314. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=6429&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=6429&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=578              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2879              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2841              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2841              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]