ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                     kassapamandiyajātakaṃ
     api kassapa mandiyāti idaṃ satthā jetavane viharanto ekaṃ
mahallakabhikkhuṃ ārabbha kathesi.
     Sāvatthiyaṃ kira eko kulaputto kāmesu ādīnavaṃ disvā
satthu santike pabbajitvā kammaṭṭhāne anuyutto nacirasseva arahattaṃ
pāpuṇi. Tassa aparabhāge mātā kālamakāsi. So mātu
Accayena pitarañca kaniṭṭhabhātikañca pabbājetvā jetavane vasitvā
vassupanāyikasamaye cīvarapaccayassa sulabhataṃ sutvā ekaṃ gāmakāvāsaṃ
gantvā tayopi tattha vassaṃ upagantvā vuṭṭhavassā jetavanameva
āgamiṃsu. Daharabhikkhu jetavanassāsannaṭṭhāne sāmaṇera theraṃ
vissāmetvā āneyyāsi ahaṃ puretaraṃ gantvā pariveṇaṃ
paṭijaggissāmīti jetavanaṃ pāvisi. Mahallakatthero saṇikaṃ āgacchati.
Sāmaṇero punappunaṃ sīsena uppīḷento viya gaccha gaccha bhanteti
taṃ balakkārena neti. Thero tvaṃ maṃ avassaṃ ānesīti. Puna
nivattitvā koṭito paṭṭhāya āgacchati. Tesaṃ evaṃ aññamaññaṃ
kalahaṃ karontānaññeva sūriyo atthaṅgato andhakāro jāto.
Itaropi pariveṇaṃ sammajjitvā udakaṃ upaṭṭhapetvā tesaṃ āgamanaṃ
apassanto ukkaṃ gahetvā paccuggantvā te āgacchante disvā
kiṃ cirāyitthāti pucchi. Mahallako taṃ kāraṇaṃ kathesi. So te
dvepi vissāmetvā saṇikaṃ ānesi. Taṃdivasaṃ buddhupaṭṭhānassa
okāsaṃ na labhi. Atha naṃ dutiyadivase buddhupaṭṭhānaṃ āgantvā
vanditvā nisinnaṃ satthā kadā āgatosīti pucchi. Hiyyo bhanteti.
Hiyyo āgantvā ajja buddhupaṭṭhānaṃ karosīti. So āma
bhanteti vatvā taṃ kāraṇaṃ ācikkhi. Satthā mahallakaṃ garahitvā
na esa idāneva evarūpaṃ kammaṃ karoti pubbepi akāsi idāni
pana tena tvaṃ kilamito pubbepi paṇḍite kilamesīti vatvā
tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsikanigame brāhmaṇakule nibbatti. Tassa vayappattassa mātā
kālamakāsi. So mātu sarīrakiccaṃ katvā māsaḍḍhamāsaccayena
ghare vijjamānaṃ dhanaṃ dānaṃ datvā pitarañca kaniṭṭhabhātikañca gahetvā
himavantappadese devadattiyaṃ vakkalaṃ gahetvā isipabbajjaṃ pabbajitvā
uñchācariyāya mūlaphalāphalehi yāpento ramaṇīye vanasaṇḍe vasi.
Himavante pana vassakāle acchinnadhāre deve vassante na sakkā
hoti kandamūlaṃ khaṇituṃ phalāphalāni ca paṇṇāni ca patanti.
Tāpasā yebhuyyena himavantato otaritvā manussapathe vasanti.
Tadāpi bodhisatto pitarañca kaniṭṭhañca gahetvā manussapathe vasitvā
puna himavante pupphitaphalite te ubho gahetvā himavante attano
assamapadaṃ āgacchanto assamassāvidūre sūriye atthaṅgate
tumhe saṇikaṃ āgaccheyyātha ahaṃ purato gantvā assamapadaṃ
jaggissāmīti vatvā te ohāya gato. Khuddakatāpaso pitarā
saddhiṃ saṇikaṃ gacchanto taṃ kaṭippadese sīsena uppīḷento viya
gaccha gacchāti taṃ balakkārena neti. Mahallako tvaṃ maṃ attano
ruciyā ānesīti puna nivattitvā koṭito paṭṭhāya āgacchati.
Evaṃ tesaṃ kalahaṃ karontānaññeva andhakāro ahosi. Bodhisattopi
paṇṇasālāyaṃ sammajjitvā udakaṃ upaṭṭhapetvā ukkamādāya paṭipathaṃ
āgacchanto te disvā ettakaṃ kālaṃ kiṃ karitthāti āha.
Khuddakatāpaso pitarā katakāraṇaṃ kathesi. Bodhisatto ubhopi te
Saṇikaṃ netvā parikkhāraṃ paṭisāmetvā pitaraṃ nhāpetvā pādadhovana-
makkhanapiṭṭhisambāhanāni katvā aṅgārakapallaṃ upaṭṭhapetvā
paṭippassaddhakilamathaṃ pitaraṃ upanisīditvā tāta taruṇadārakā nāma
mattikabhājanasadisā muhutteneva bhijjanti sakiṃ bhinnakālato paṭṭhāya
puna na sakkā honti ghaṭetuṃ te akkosantāpi paribhāsantāpi
mahallakehi adhivāsetabbāti vatvā pitaraṃ ovadanto imā gāthāyo āha
         api kassapa mandiyā      yuvā sapati hanti vā
         sabbantaṃ khamate dhīro     paṇḍito taṃ titikkhati
         sacepi santā vivadanti    khippaṃ sandhiyare puna
         bālā pattāva bhijjanti   na te samathamajjhagū
         ete bhiyyo samāyanti   sandhi tesaṃ na jīrati
         yo cādhipannaṃ jānāti    yo ca jānāti desanaṃ
         eso hi uttaritaro     bhāravāho dhuraṃdharo
         yo paresādhipannānaṃ     sayaṃ sandhātumarahatīti.
     Tattha kassapāti pitaraṃ nāmenālapati. Mandiyāti mandībhāvena
taruṇatāya. Yuvā sapati hanti vāti taruṇadārako akkosatipi
paharatipi. Dhīroti 1- vigatapāpo viriyoti vuccati. Paññāya
samannāgatotipi attho 2-. Itaraṃ pana imasseva vevacanaṃ. Ubhayenāpi
sabbantaṃ bāladārakehi kataṃ aparādhaṃ mahallakadhīro paṇḍito sahati
titikkhatīti dasseti. Sandhiyareti puna mittabhāvena  sandhiyanti
@Footnote: 1 dhīroti dhikkitapāpo .          2 dhī vuccati paññā tāya samannāgatotipi attho.
Ghaṭiyanti. Bālā pattāvāti bālakā pana mattikapattāva bhijjanti.
Na te samathamajjhagūti te bālakā appamattakampi vivādaṃ katvā veravūpasamanaṃ
na vindanti nādhigacchanti. Ete bhiyyoti ete dve janā
bhinnāpi puna samāgacchanti. Sandhīti mittasandhi. Tesanti tesaṃyeva dvinnaṃ
na jīrati. Yo cādhipannanti yo ca attano adhipannaṃ atikkantaṃ
aññasmiṃ katadosaṃ jānāti. Desananti yo ca tena attadosaṃ
jānantenapi desitaṃ accayadesanaṃ paṭiggaṇhituṃ jānāti. Yo
paresādhipannānanti yo paresaṃ adhipannānaṃ dosenābhibhūtānaṃ
aparādhakārakānaṃ. Sayaṃ sandhātumarahatīti tesu akhamāpentesupi ehi
bhadramukha uddesaṃ gaṇha aṭṭhakathaṃ suṇa bhāvanamanuyuñja kasmā
paribāhirosīti evaṃ sayaṃ sandhātuṃ arahati mittabhāvaṃ ghaṭeti eso
evarūpo mettāvihārī uttaritaro mittabhārassa mittadhurāya ca vahanato
bhāravāhoti ca dhuraṃdharoti ca saṅkhyaṃ gacchatīti.
     Evaṃ bodhisatto pitu ovādaṃ adāsi. Sopi tato pabhūti
danto ahosi sudanto.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
pitā tāpaso mahallakatthero ahosi khuddakatāpaso sāmaṇero
pitu ovādadāyako pana ahamevāti.
                   Kassapamandiyajātakaṃ dutiyaṃ
                     ------------



             The Pali Atthakatha in Roman Book 38 page 270-274. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=5626              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=5626              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=546              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2776              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2740              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2740              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]