ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                     Pucimandavaggavaṇṇanā
                      -----------
                       pucimandajātakaṃ
     uṭṭhehi cora kiṃ sesīti idaṃ satthā veḷuvane viharanto
āyasmantaṃ mahāmoggallānaṃ ārabbha kathesi.
     There kira rājagahaṃ upanissāya araññakuṭikāya viharante eko
coro nagaradvāragāme ekasmiṃ gehe sandhiṃ chinditvā hatthasāraṃ
ādāya palāyitvā therassa kuṭipariveṇaṃ pavisitvā idha mayhaṃ
ārakkho bhavissatīti therassa paṇṇasālappamukhe nipajji. Thero
tassa pamukhe sayitabhāvaṃ ñatvā tasmiṃ āsaṅkitaṃ katvā corasaṃsaggo
nāma na vaṭṭatīti nikkhamitvā mā idha re sayīti nīhari. Coro
tato nikkhamitvā padaṃ mohetvā 1- palāyi. Manussā ukkamādāya
corassa padānusārena tattha āgantvā tassa āgataṭṭhānaṭhitaṭṭhāna-
sayitaṭṭhānādīni disvā coro ito āgato idha ṭhito idha
nisinno iminā ṭhānena palāto na diṭṭho noti itocitoca
pakkhanditvā adisvāva paṭigatā. Punadivase thero pubbaṇhasamayaṃ
rājagahaṃ piṇḍāya caritvā piṇḍapātapaṭikkanto veḷuvanaṃ gantvā taṃ
pavuttiṃ satthu ārocesi. Satthā na kho moggallāna tvaññeva
āsaṅkitabbayuttakaṃ āsaṅki porāṇakapaṇḍitāpi āsaṅkiṃsūti vatvā
@Footnote: 1 mocetvā.
Therena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
nagarassa susānavane nimbarukkhadevatā hutvā nibbatti. Athekadivasaṃ
nagaradvāre gāme katakammacoro taṃ susānavanaṃ pāvisi. Tadā pana
tattha nimbo ca assattho cāti dve jeṭṭhakarukkhā. Coro
nimbarukkhamūle bhaṇḍakaṃ ṭhapetvā nipajji. Aññasmiṃ pana kāle
core gahetvā nimbasūle uttāsenti. Atha sā devatā cintesi
sace manussā āgantvā imaṃ coraṃ gahessanti imasseva nimbassa
sākhaṃ chinditvā sūlaṃ katvā etaṃ uttāsessanti evaṃ sante
rukkho nassissati handa naṃ ito nīharissāmīti. Sā tena saddhiṃ
sallapantī paṭhamaṃ gāthamāha
         uṭṭhehi cora kiṃ sesi       ko attho supinena te
         mā taṃ gahesuṃ rājāno      gāme kibbisakārakanti.
     Tattha rājānoti rājapurise sandhāya vuttaṃ. Kibbisakārakanti
dāruṇasāhasikacorakammakārakaṃ.
     Iti naṃ vatvā yāva rājapurisā na gaṇhanti tāva
aññattha gacchāti bhayāpetvā palāpesi. Tasmiṃ pana gate
assatthadevatā dutiyaṃ gāthamāha
         nanu 1- coraṃ gahessanti     gāme kibbisakārakaṃ
         kiṃ tattha pucimandassa         vane jātassa tiṭṭhatoti.
@Footnote: 1 yannu.
     Tattha vane jātassa tiṭṭhatoti rukkho 1- vane jāto ceva ṭhito
ca. Devatā 2- pana tattha nibbattattā rukkhasamudācāreneva samudācari.
     Taṃ sutvā nimbadevatā tatiyaṃ gāthamāha
         na tvaṃ assattha jānāsi      mama corassa cantaraṃ
         coraṃ gahetvā rājāno     gāme kibbisakārakaṃ
         accenti 3- nimbasūlasmiṃ     tasmiṃ me saṅkate manoti.
     Tattha assatthāti purimanayeneva tasmiṃ nibbattadevatā
samudācarati. Mama corassa cantaranti mama ca corassa ca ekato
avasanakāraṇaṃ. Accenti nimbasūlasmīnti imasmiṃ kāle rājāno
coraṃ nimbasūle āvuṇanti. Tasmiṃ me saṅkate manoti tasmiṃ
kāraṇe mama cittaṃ saṅkati sace hi imaṃ sūle āvuṇissanti
vimānaṃ me nassissati atha sākhāya olambessanti vimāne me
kuṇapagandho bhavissati tenāhaṃ etaṃ palāpesinti.
     Evaṃ tāsaṃ devatānaṃ aññamaññaṃ sallapantānaññeva dhanasāmikā
ukkāhatthā padānusārenāgantvā corassa sayitaṭṭhānaṃ disvā
ambho idāni coro uṭṭhāya ca palāto na laddho no coro
sace alabhissāma imasseva naṃ nimbassa sūle vā āvuṇitvā
sākhāya vā olambitvā gamissāmāti vatvā itocitoca pakkhanditvā
coraṃ adisvāva gatā. Tesaṃ sutvā assatthadevatā catutthaṃ
gāthamāha
@Footnote: 1 nimbo .        2 devataṃ   .              3 appenti.
         Saṅkeyya saṅkitabbāni     rakkheyyānāgataṃ bhayaṃ
         anāgatabhayā dhīro        ubho loke avekkhatīti.
     Tattha rakkheyyānāgataṃ bhayanti  dve anāgatabhayāni diṭṭhadhammikañceva
samparāyikañca tesu pāpamitte parivajjento diṭṭhadhammikaṃ
rakkhati tīṇi duccaritāni parivajjento samparāyikaṃ rakkhati.
Anāgatabhayāti anāgatabhayahetu taṃ bhayaṃ āsaṅkayamāno. Dhīroti paṇḍito
puriso pāpamittasaṃsaggaṃ na karoti tīhi dvārehi duccaritaṃ na
carati. Ubho loketi evaṃ bhāyanto hesa idhalokaparalokasaṅkhāte
ubho loke avekkhati oloketi    saṅkayamāno idhalokabhayena
pāpamitte vajjeti paralokabhayena pāpakammaṃ na karoti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
assatthanibbattadevatā sārīputto ahosi nimbadevatā pana ahamevāti.
                     Pucimandajātakaṃ paṭhamaṃ
                     ------------



             The Pali Atthakatha in Roman Book 38 page 267-270. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=5550              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=5550              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=542              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2763              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2725              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2725              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]