ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      3 Bharujātakaṃ 1-
     isīnamantaraṃ katvāti idaṃ satthā jetavane viharanto kosalarājānaṃ
ārabbha kathesi.
     Bhagavato hi bhikkhusaṅghassa ca lābhasakkāro mahā ahosi.
Yathāha, tena kho pana samayena bhagavā sakkato hoti garukato
mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ, bhikkhusaṅghopi kho sakkato hoti garukato mānito
pūjito apacito  lābhī cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ, aññatitthiyā pana paribbājakā na sakkatā honti na
garukatā na mānitā na pūjitā na apacitā na lābhino cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānanti. Te evaṃ parihīnalābhasakkārā
@Footnote: 1 kurujātakantipi .pe.

--------------------------------------------------------------------------------------------- page226.

Ahorattaṃ gūḷhasannipātaṃ katvā mantayanti samaṇassa gotamassa uppattikālato paṭṭhāya mayaṃ hatalābhasakkārā jātā, samaṇo gotamo lābhaggayasaggappatto jāto, kena nu kho kāraṇenassa esā sampattīti. Tattheke evamāhaṃsu samaṇo gotamo sakalajambudīpassa uttamaṭṭhāne bhūmisīse vasati, tenassa lābhasakkāro uppajjatīti. Sesā atthetaṃ kāraṇaṃ, sace mayampi jetavanapiṭṭhe titthiyārāmaṃ kārema, evaṃ lābhino bhavissāmāti āhaṃsu. Te sabbepi evametanti sanniṭṭhānaṃ katvā sace pana mayaṃ rañño anapaloketvā 1- ārāmaṃ kāressāma, bhikkhū vāressanti, lañcaṃ labhitvā abhijjanako nāma natthi, tasmā rañño lañcaṃ datvā ārāmaṭṭhānaṃ gaṇhissāmāti sanniṭṭhānaṃ katvā upaṭṭhākajane yācitvā rañño satasahassaṃ datvā mahārāja mayaṃ jetavanapiṭṭhiyaṃ titthiyārāmaṃ kāressāma, sace bhikkhū kātuṃ na dassāmāti tumhākaṃ ārocenti, tesaṃ paṭivacanaṃ na dātabbanti āhaṃsu. Rājā lañcalobhena sādhūti sampaṭicchi. Titthiyā rājānaṃ saṅgaṇhitvā vaḍḍhakiṃ pakkosāpetvā kammaṃ paṭṭhapesuṃ. Mahāsaddo ahosi. Satthā ke panete ānanda uccāsaddā mahāsaddāti pucchi. Titthiyā bhante jetavanapiṭṭhiyaṃ titthiyārāmaṃ kārenti, tattheso saddoti. Ānanda netaṃ ṭhānaṃ titthiyārāmassa anucchavikaṃ, titthiyā uccāsaddakāmā, na sakkā tehi saddhiṃ vasitunti vatvā bhikkhusaṅghaṃ sannipātetvā gacchatha bhikkhave, rañño ācikkhitvā @Footnote: 1 anārocetvātipi.

--------------------------------------------------------------------------------------------- page227.

Titthiyārāmakaraṇaṃ nivārethāti āha. Bhikkhusaṅgho gantvā rañño nivesanadvāre aṭṭhāsi. Rājā saṅghassa āgatabhāvaṃ sutvā titthiyārāmaṃ nissāya āgatā bhavissantīti lañcassa gahitattā rājā gehe natthīti vadāpesi. Bhikkhū gantvā satthu ārocesuṃ. Satthā lañcaṃ nissāya evaṃ karotīti dve aggasāvake pesesi. Rājā tesampi āgatabhāvaṃ sutvā tatheva vadāpesi. Tepi āgantvā satthu ārocesuṃ. Satthā na idāni sāriputta rājā gehe nisīdituṃ labhissati bahi nikkhamissatīti punadivase pubbaṇhasamaye nivāsetvā pattacīvaramādāya pañcahi bhikkhusatehi saddhiṃ rañño nivesanadvāraṃ agamāsi. Rājā sutvā va pāsādā otaritvā pattaṃ gahetvā satthāraṃ pavesetvā buddhappamukhassa saṅghassa yāgubhattaṃ datvā satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā rañño ekaṃ pariyāyadhammadesanaṃ āharanto mahārāja porāṇakarājāno lañcaṃ gahetvā sīlavante aññamaññaṃ kalahaṃ kāretvā attano raṭṭhassa asāmino hutvā mahāvināsaṃ pāpuṇiṃsūti vatvā tena yācito atītaṃ āhari. Atīte bharuraṭṭhe bharurājā nāma rajjaṃ kāresi. Tadā bodhisatto pañcābhiññāaṭṭhasamāpattilābhī gaṇasatthā tāpaso hutvā himavantappadese ciraṃ vasitvā loṇambilasevanatthāya pañcasatatāpasaparivuto himavantā otaritvā anupubbena bharunagaraṃ patvā tattha piṇḍāya caritvā nagarā nikkhamitvā uttaradvāre sākhāviṭapasampannassa vaṭarukkhassa mūle nisīditvā bhattakiccaṃ katvā tattheva

--------------------------------------------------------------------------------------------- page228.

Rukkhamūle vāsaṃ kappesi. Evaṃ tasmiṃ isigaṇe tattha vasante aḍḍhamāsaccayena añño gaṇasatthā pañcasataparivāro āgantvā nagare bhikkhāya caritvā nagarā nikkhamitvā dakkhiṇadvāre tādisasseva vaṭarukkhassa mūle nisīditvā bhattakiccaṃ katvā tattheva vāsaṃ kappesi. Iti te dvepi isigaṇā tattha yathābhirantaṃ viharitvā himavantameva agamaṃsu. Tesaṃ gatakāle dakkhiṇadvāre vaṭarukkho sukkhi. Punavāre tesu āgacchantesu dakkhiṇadvāre vaṭarukkhavāsino paṭhamataraṃ āgantvā attano rukkhassa sukkhabhāvaṃ ñatvā bhikkhāya caritvā nagarā nikkhamitvā uttaradvāre rukkhamūlaṃ gantvā bhattakiccaṃ katvā tattheva vāsaṃ kappesuṃ. Itare pana isayo pacchā āgantvā nagare bhikkhāya caritvā attano rukkhamūlameva gantvā bhattakiccaṃ katvā vāsaṃ kappesuṃ. Te amhākaṃ rukkho amhākaṃ rukkhoti rukkhaṃ nissāya aññamaññaṃ kalahaṃ kariṃsu. Kalaho mahā ahosi. Eke amhākaṃ paṭhamaṃ vasitaṭṭhānaṃ tumhe na labhissathāti vadanti. Eke mayaṃ imasmiṃ ṭhāne paṭhamataraṃ idhāgatā, tumhe na labhissathāti vadanti. Iti te mayaṃ sāmino mayaṃ sāminoti kalahaṃ karontā rukkhamūlassatthāya rājakulaṃ agamaṃsu. Rājā paṭhamaṃ vuṭṭhaisigaṇaṃ yeva sāmikaṃ akāsi. Itare na idāni mayaṃ imehi parājitāti attānaṃ vadāpessāmāti dibbacakkhunā oloketvā ekaṃ cakkavattiparibhogaṃ rathapañjaraṃ disvā āharitvā rañño lañcaṃ datvā mahārāja amhe sāmike karohīti āhaṃsu. Rājā lañcaṃ gahetvā dvepi

--------------------------------------------------------------------------------------------- page229.

Gaṇā vasantūti dve sāmike akāsi. Itare isayo tassa rathapañjarassa ratanacakkāni nīharitvā lañcaṃ datvā mahārāja amhe yeva sāmike karohīti āhaṃsu. Rājā tathā akāsi. Isigaṇā amhehi vatthukāme ca kilesakāme ca pahāya pabbajitehi rukkhamūlassa kāraṇā kalahaṃ karontehi lañcaṃ dadantehi ayuttaṃ katanti vippaṭisārino hutvā vegena palāyitvā himavantameva agamaṃsu. Sakalabharuraṭṭhavāsiniyo devatā ekato hutvā sīlavante kalahaṃ kārentena raññā ayuttaṃ katanti bharurañño kujjhitvā tiyojanasatikaṃ bharuraṭṭhaṃ samuddaṃ ubbattetvā anatthaṃ akaṃsu. Iti ekaṃ bharurājānaṃ nissāya sakalaraṭṭhavāsino vināsaṃ pattāti. Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imā gāthā avoca isīnamantaraṃ katvā bharurājāti me sutaṃ ucchinno saha raṭṭhehi sa rājā vibhavaṃ gato, tasmā hi chandāgamanaṃ nappasaṃsanti paṇḍitā, aduṭṭhacitto bhāseyya giraṃ saccūpasañhitanti. Tattha isīnamantaraṃ katvāti chandāgativasena vivaraṃ katvā. Bharurājāti bharuraṭṭharājā. Iti me sutanti iti mayā pubbe etaṃ sutaṃ. Tasmā hi chandāgamananti yasmā hi chandāgamanaṃ gantvā bharurājā saha raṭṭhena ucchinno, tasmā chandāgamanaṃ paṇḍitā nappasaṃsanti. Aduṭṭhacittoti kilesehi adusitacitto hutvā bhāseyya. Saccūpasañhitanti sabhāvanissitaṃ atthanissitaṃ kāraṇanissitameva giraṃ

--------------------------------------------------------------------------------------------- page230.

Bhāseyya. Ye hi tattha bharurañño lañcaṃ gaṇhantassa ayuttaṃ etaṃ katanti paṭikkosantā saccūpasaṃhitaṃ giraṃ bhāsiṃsu, tesaṃ ṭhitaṭṭhānaṃ nālikeradīpe ajjāpi dīpakasahassaṃ paññāyatīti. Satthā imaṃ dhammadesanaṃ āharitvā mahārāja chandāgatikena nāma na bhavitabbaṃ, dve pabbajitagaṇe kalahaṃ kāretuṃ na vaṭṭatīti vatvā jātakaṃ samodhānesi. Ahaṃ tena samayena jeṭṭhakaisi ahosinti. Rājā tathāgatassa bhattakiccaṃ katvā gatakāle manusse pesetvā titthiyārāmaṃ viddhaṃsāpesi. Titthiyā appatiṭṭhā ahesunti. Bharurājajātakaṃ tatiyaṃ. ---------


             The Pali Atthakatha in Roman Book 37 page 225-230. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4443&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4443&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=275              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1607              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1594              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1594              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]