ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                    2 Ucchiṭṭhabhattajātakaṃ
     añño uparimo vaṇṇoti idaṃ satthā jetavane viharanto
purāṇadutiyikapalobhanaṃ ārabbha kathesi.
     So hi bhikkhu satthārā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitoti
puṭṭho saccanti vatvā ko taṃ ukkaṇṭhāpesīti vutte purāṇadutiyikāti
āha. Atha naṃ satthā bhikkhu ayante itthī anatthakārikā pubbepi
attano jārassa ucchiṭṭhakaṃ bhojesīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ bhikkhaṃ caritvā jīvitakappake kapaṇe naṭakakule nibbattetvā
vayappatto duggato durūpako hutvā bhikkhaṃ caritvā jīvitaṃ kappesi.

--------------------------------------------------------------------------------------------- page223.

Tadā kāsikaraṭṭhe ekasmiṃ gāmake ekassa brāhmaṇassa brāhmaṇī dussīlā pāpadhammā aticāraṃ carati. Athekadivasaṃ kenacideva karaṇīyena brāhmaṇe bahigate tassā jāro taṃ khaṇaṃ oloketvā taṃ gehaṃ pāvisi. Sā tena saddhiṃ aticaritvā muhuttaṃ bhattaṃ bhuñjitvā va gamissasīti 1- bhattaṃ sampādetvā sūpabyañjanasampannaṃ uṇhaṃ bhattaṃ vaḍḍhitvā bhuñjāhīti tassa datvā sayaṃ brāhmaṇassa āgamanaṃ olokayamānā dvāre aṭṭhāsi. Bodhisatto brāhmaṇiyā jārassa bhuñjanaṭṭhāne piṇḍaṃ paccāsiṃsanto aṭṭhāsi. Tasmiṃ khaṇe brāhmaṇo gehābhimukho āgacchati. Brāhmaṇī taṃ āgacchantaṃ disvā vegena pavisitvā uṭṭhehi, brāhmaṇo āgacchatīti jāraṃ koṭṭhe otāretvā brāhmaṇassa pavisitvā nisinnakāle phalakaṃ upanetvā hatthadhovanaṃ datvā itarena bhuttāvasiṭṭhassa sītabhattassa upari uṇhabhattaṃ vaḍḍhitvā brāhmaṇassa adāsi. So bhatte hatthaṃ otāretvā upari uṇhaṃ heṭṭhā bhattaṃ sītalaṃ disvā cintesi iminā aññassa bhuttādhikena ucchiṭṭhabhattena bhavitabbanti. So brāhmaṇiṃ pucchanto paṭhamaṃ gāthamāha añño uparimo vaṇṇo, añño vaṇṇo ca heṭṭhimo, brāhmaṇi tveva pucchāmi kiṃ heṭṭhā kiñca ūparīti. Tattha vaṇṇoti ākāro. Ayaṃ hi uparimassa uṇhabhāvaṃ heṭṭhimassa ca sītalabhāvaṃ pucchanto evamāha. Kiṃ heṭṭhā kiñca ūparīti bhadde vaḍḍhitabhattena nāma upari sītalena heṭṭhā uṇhena @Footnote: 1 gamissāmīti vuttetipi.

--------------------------------------------------------------------------------------------- page224.

Bhavitabbaṃ, idañca na tādisaṃ, tena taṃ pucchāmi kena kāraṇena uparibhattaṃ uṇhaṃ heṭṭhimaṃ sītalanti. Brāhmaṇī attanā katakammassa uttānabhāvabhayena brāhmaṇe punappunaṃ kathentepi tuṇhī yeva ahosi. Tasmiṃ khaṇe naṭaputtassa etadahosi koṭṭhe nisīdāpitapurisena jārena bhavitabbaṃ, iminā gehasāmikena, brāhmaṇī pana attanā katakammassa pākaṭabhāvabhayena kiñci na kathesi, handāhaṃ imissā kammaṃ pakāsetvā jārassa koṭṭhake nisīdāpitabhāvaṃ brāhmaṇassa kathessāmīti. So brāhmaṇassa gehā nikkhantakālato paṭṭhāya itarassa gehappavesaṃ aticaraṇaṃ aggabhattabhuñjanaṃ brāhmaṇiyā dvāre ṭhatvā maggaṃ olokanaṃ itarassa koṭṭhe otāritabhāvanti sabbantaṃ pavuttiṃ ācikkhitvā dutiyaṃ gāthamāha ahaṃ naṭosmi bhaddante bhikkhakosmi idhāgato, ayaṃ hi koṭṭhamotiṇṇo ayaṃ so yaṃ gavesasīti. Tattha ahaṃ naṭosmi bhaddanteti sāmi ahaṃ naṭajātiko varāko bhavāmi. Bhikkhakosmi idhāgatoti svāhaṃ imaṃ ṭhānaṃ bhikkhako bhikkhaṃ pariyesamāno āgatosmi. Ayaṃ hi koṭṭhamotiṇṇoti ayaṃ pana etassā jāro imaṃ bhattaṃ bhuñjanto tava bhayena koṭṭhaṃ otiṇṇo. Ayaṃ so yaṃ gavesasīti yaṃ tvaṃ kassa nu kho iminā ucchiṭṭhakena bhavitabbanti gavesasi, ayaṃ so. Cūḷāya naṃ gahetvā pothetvā koṭṭhā nīharitvā yathā na punevarūpaṃ pāpaṃ karoti tathāssa taṃ jānāhīti vatvā pakkami.

--------------------------------------------------------------------------------------------- page225.

Brāhmaṇo ubhopi yathā na punevarūpaṃ pāpaṃ karonti, tajjanapothanehi tathā sikkhāpetvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhito sotāpattiphale patiṭṭhahi. Tadā brāhmaṇī purāṇadutiyikā ahosi, brāhmaṇo ukkaṇṭhito, naṭaputto pana ahamevāti. Ucchiṭṭhabhattajātakaṃ dutiyaṃ. ---------


             The Pali Atthakatha in Roman Book 37 page 222-225. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4383&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4383&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=273              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1598              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1587              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1587              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]