ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page79.

9 Arakajātakaṃ yo ve mettena cittenāti idaṃ satthā jetavane viharanto mettasuttaṃ ārabbha kathesi. Ekasmiṃ samaye satthā bhikkhū āmantetvā mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānikatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā, katame ekādasa, sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamati, tuvaṭaṃ cittaṃ samādhiyati, mukhavaṇṇo vippasīdati, asammuḷho kālaṃ karoti, uttariṃ appaṭivijjhanto brahmalokūpago hoti, mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānikatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, ime ekādasānisaṃsā pāṭikaṅkhā, ime ekādasānisaṃse gahetvā ṭhitaṃ mettābhāvanaṃ vaṇṇetvā bhikkhave bhikkhunā nāma sabbasattesu odissakaanodissakavasena mettā bhāvetabbā, hitopi hitena pharitabbo, ahitopi hitena pharitabbo, majjhattopi hitena pharitabbo, evaṃ sabbasattesu odissakaanodissakavasena mettā bhāvetabbā, karuṇā muditā upekkhā bhāvetabbā, catūsu brahmavihāresu kammaṃ kātabbameva, evaṃ karonto hi maggaṃ vā phalaṃ vā

--------------------------------------------------------------------------------------------- page80.

Alabhantopi brahmalokaparāyano hoti, porāṇakapaṇḍitāpi sattavassāni mettaṃ bhāvetvā sattasaṃvaṭṭavivaṭṭakappe brahmalokasmiṃ yeva vasiṃsūti vatvā atītaṃ āhari. Atīte ekasmiṃ kappe bodhisatto brāhmaṇakule nibbattetvā vayappatto kāme pahāya isipabbajjaṃ pabbajitvā catunnaṃ brahmavihārānaṃ lābhī arako nāma satthā hutvā himavantappadese vāsaṃ kappesi. Tassa mahāparivāro ahosi. So isigaṇaṃ ovadanto pabbajitena nāma mettā bhāvetabbā, karuṇā muditā upekkhā bhāvetabbā, mettacittaṃ hi nāmetaṃ appanāppattaṃ brahmalokaparāyanataṃ sādhetīti mettāya ānisaṃsaṃ pakāsento imā gāthā avoca yo ve mettena cittena sabbalokānukampati uddhaṃ adho ca tiriyañca appamāṇena sabbaso, appamāṇaṃ hitaṃ cittaṃ paripuṇṇaṃ subhāvitaṃ, yaṃ pamāṇaṃ kataṃ kammaṃ na taṃ tatrāvasissatīti. Tattha yo ve mettena cittena sabbalokānukampatīti khattiyādīsu vā samaṇabrāhmaṇesu vā yo koci appanāppattena mettacittena sakalaṃ sattalokaṃ anukampeti. Uddhanti paṭhavitalato yāva nevasaññānāsaññāyatanabrahmalokā. Adhoti paṭhaviyā heṭṭhā yāva ussade mahāniraye. Tiriyanti manussaloke, yattakāni cakkavāḷāni tesu sabbesu ettake ṭhāne nibbattā sabbe sattā averā hontu

--------------------------------------------------------------------------------------------- page81.

Abyāpajjhā hontu anīghā hontu sukhī attānaṃ pariharantūti evaṃ bhāvitena mettena cittenāti attho. Appamāṇenāti appamāṇasattānaṃ ārammaṇattā appamāṇena. Sabbasoti sabbākārena. Uddhaṃ adho tiriyanti evaṃ sabbasugatiduggativasenāti attho. Appamāṇaṃ hitaṃ cittanti appamāṇaṃ katvā bhāvikaṃ sabbasattesu hitaṃ cittaṃ. Paripuṇṇanti avikalaṃ. Subhāvitanti suvaḍḍhitaṃ. Appamāṇacittassetaṃ nāmaṃ. Yaṃ pamāṇaṃ kataṃ kammanti yaṃ appamāṇaṃ appamāṇārammaṇanti evaṃ ārammaṇantikavasena ca vasibhāvappattivasena ca āvaḍḍhetvā kataṃ parittaṃ kāmāvacarakammaṃ. Na taṃ tatrāvasissatīti taṃ parittakammaṃ yantaṃ appamāṇaṃ hitaṃ cittanti saṅkhyaṃ gataṃ rūpāvacarakammaṃ tatra na avasissati. Yathā nāma mahoghena ajjhotthataṃ parittodakaṃ oghassa abbhantare tena asaṃhariyamānaṃ nāvasissati na tiṭaṭhati, atha kho mahogho va taṃ vikkhambhetvā tiṭṭhati, evameva parittakammaṃ tassa mahaggatakammassa abbhantare tena mahaggatakammena paricchinditvā agahitavipākokāsaṃ hutvā na avasissati na tiṭṭhati na sakkoti attano vipākaṃ dātuṃ, atha kho mahaggatakammameva taṃ ajjhottharitvā tiṭṭhati vipākaṃ detīti. Evaṃ bodhisatto antevāsikānaṃ mettābhāvanāya ānisaṃsaṃ kathetvā aparihīnajjhāno brahmaloke nibbattitvā sattasaṃvaṭṭavivaṭṭakappe na imaṃ lokaṃ puna agamāsi.

--------------------------------------------------------------------------------------------- page82.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā isigaṇā buddhaparisā ahesuṃ, arako satthā pana ahamevāti. Arakajātakaṃ navamaṃ. -----------


             The Pali Atthakatha in Roman Book 37 page 79-82. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1571&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1571&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=187              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1195              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1179              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1179              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]