ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      2 Dummedhajātakaṃ
     yasaṃ laddhāna dummedhoti idaṃ satthā veḷuvane viharanto devadattaṃ
ārabbha kathesi.
     Dhammasabhāyaṃ hi bhikkhū āvuso devadatto tathāgatassa
puṇṇacandasassirikaṃ mukhaṃ asītianubyañjanadvattiṃsamahāpurisalakkhaṇappaṭimaṇḍitaṃ
byāmappabhāparikkhittaṃ āveḷāveḷāya yamakayamakabhūtā ghanabuddharaṃsiyo
vissajjetvā paramasobhaggappattaṃ attabhāvañca oloketvā cittaṃ
pasādetuṃ na sakkoti usuyyameva karoti buddhā nāma evarūpena
sīlena samādhinā paññāya vimuttiñāṇadassanena samannāgatāti
vuccamāne vaṇṇaṃ sahituṃ na sakkoti usuyyameva karotīti devadattassa
aguṇaṃ kathesuṃ. Satthā āgantvā kāya nuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave
idāneva devadatto mama vaṇṇe bhaññamāne usuyyaṃ karoti
pubbepi akāsiyevāti vatvā atītaṃ āhari.
     Atīte magadharaṭṭhe rājagahanagare ekasmiṃ magadharāje rajjaṃ
kārente bodhisatto hatthiyoniyaṃ nibbattitvā sabbaseto ahosi
heṭṭhā vaṇṇitasadisāya rūpasampattiyā samannāgato. Atha naṃ
lakkhaṇasampanno ayanti so rājā maṅgalahatthiṃ akāsi. Athekasmiṃ
chaṇadivase sakalanagaraṃ devanagaraṃ viya alaṅkārāpetvā sabbālaṅkārappaṭimaṇḍitaṃ
maṅgalahatthiṃ abhiruhitvā mahantena rājānubhāvena nagaraṃ
padakkhiṇaṃ akāsi. Mahājano tattha tattha ṭhatvā maṅgalahatthino
rūpasobhaggappattaṃ sarīraṃ disvā aho rūpaṃ aho gati aho
līḷhā aho lakkhaṇasampatti evarūpo nāma sabbasetavaravāraṇo
cakkavattirañño anucchavikoti maṅgalahatthimeva vaṇṇesi. Rājā
maṅgalahatthissa  vaṇṇaṃ sutvā sahituṃ asakkonto usuyyaṃ uppādetvā
ajjeva taṃ pabbatā pātetvā jīvitakkhayaṃ pāpessāmīti hatthācariyaṃ
pakkosāpetvā kinti katvā tayā ayaṃ nāgo sikkhāpitoti āha.
Susikkhāpito devāti. Na susikkhitoti. Susikkhito devāti. Yadi
susikkhito sakkhissasi taṃ vepullapabbatamatthakaṃ āropetunti. Āma
devāti. Tenahi ehīti sayaṃ otaritvā hatthācariyaṃ āropetvā
pabbatapādaṃ gantvā hatthācariyena hatthipiṭṭhe nisīdāpetvā hatthimhi
vepullapabbatamatthakaṃ āropite sayampi amaccagaṇaparivuto pabbatamatthakaṃ
abhiruhitvā hatthiṃ papātābhimukhaṃ kāretvā tvaṃ mayā esa
susikkhitoti vadesi tīhiyeva naṃ pādehi ṭhapehīti āha. Hatthācariyo
Piṭṭhiyaṃ nisīditvā bho tīhi pādehi tiṭṭhāti hatthissa pañhiyā
saññaṃ adāsi. Puna rājā dvīhi purimapādehiyeva ṭhapehīti āha.
Mahāsatto dve pacchimapāde ukkhipitvā purimapādehi aṭṭhāsi.
Pacchimapādehiyevāti vuttepi dve purimapāde ukkhipitvā pacchimapādehi
aṭṭhāsi. Ekenāti vuttepi tayo pāde ukkhipitvā ekeneva
aṭṭhāsi. Athassa apatanabhāvaṃ ñatvā sace pahosi ākāsena
ṭhapehīti āha. Hatthācariyo cintesi sakalajambūdīpe iminā sadiso
susikkhitahatthī nāma natthi nissaṃsayaṃ pana naṃ esa papāte pātetvā
māretukāmo bhavissatīti. So tassa kaṇṇamūle mantesi tāta
ayaṃ rājā taṃ pātetvā māretukāmo na tvaṃ etassa anucchaviko
sace te ākāsena gantuṃ balaṃ atthi maṃ yathānisinnaṃyeva ādāya
vehāsaṃ abbhuggantvā bārāṇasiṃ gacchāti. Puññiddhiyā
samannāgato mahāsatto taṃ khaṇaññeva ākāse aṭṭhāsi. Hatthācariyo
mahārāja ayaṃ hatthī puññiddhiyā samannāgato na tādisassa
mandapuññassa dubbuddhino anucchaviko paṇḍitassa puññasampannassa
rañño anucchaviko tādisā nāma mandapuññā evarūpaṃ vāhanaṃ
labhitvā tassa guṇaṃ ajānantā tañceva vāhanaṃ avasesañca
yasasampattiṃ nāsentiyevāti vatvā hatthikkhandhe nisinno imaṃ gāthamāha
         yasaṃ laddhāna dummedho     anatthaṃ carati attano
         attano ca paresañca      hiṃsāya paṭipajjatīti.
     Tatrāyaṃ saṅkhepattho mahārāja tādiso dummedho nippañño
puggalo parivārasampattiṃ labhitvā attano anatthaṃ carati. Kiṃkāraṇā.
So hi yasamadamatto kattabbākattabbaṃ ajānanto
attano ca paresañca hiṃsāya paṭipajjati hiṃsā vuccati
kilamanadukkhuppādanaṃ tadatthāya evaṃ paṭipajjatīti.
     Evaṃ imāya gāthāya rañño dhammaṃ desetvā tiṭṭhadāni
tvanti ākāse uppatitvā bārāṇasīnagarameva gantvā rājaṅgaṇe
ākāse aṭṭhāsi. Sakalanagaraṃ saṅkhubhitvā amhākaṃ rañño
ākāsena setavāraṇo āgantvā rājaṅgaṇe ṭhitoti ekakolāhalaṃ
ahosi. Vegena rañño ārocesuṃ. Rājā nikkhamitvā sace
mayhaṃ upabhogatthāya āgatosi bhūmiyaṃ patiṭṭhāhīti āha.
Bodhisatto bhūmiyaṃ patiṭṭhāsi. Ācariyo otaritvā rājānaṃ vanditvā
kuto āgatosi tātāti vutto rājagahatoti vatvā sabbaṃ pavuttiṃ
ārocesi. Rājā manāpaṃ te tāta kataṃ idhāgacchantenāti
haṭṭhatuṭṭho nagaraṃ sajjāpetvā vāraṇaṃ maṅgalahatthiṭṭhāne ṭhapetvā
sakalarajjaṃ tayo koṭṭhāse katvā ekaṃ bodhisattassa adāsi ekaṃ
ācariyassa ekaṃ attanā aggahesi. Bodhisattassa āgatakālato
paṭṭhāyayeva pana rañño sakalajambūdīpe rajjaṃ hatthagatameva jātaṃ.
Jambūdīpe aggarājā hutvā dānādīni puññāni katvā yathākammaṃ
gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
Magadharājā devadatto ahosi bārāṇasīrājā sārīputto hatthācariyo
ānando hatthī pana ahamevāti.
                    Dummedhajātakaṃ dutiyaṃ.
                        -------



             The Pali Atthakatha in Roman Book 36 page 315-319. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=6279              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=6279              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=122              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=809              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=805              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=805              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]