ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                   13 Kusanāḷivaggavaṇṇanā
                       ---------
                      1 kusanāḷijātakaṃ
     kare sarikkhoti idaṃ satthā jetavane viharanto anāthapiṇḍikassa
nicchayamittaṃ ārabbha kathesi.
      Anāthapiṇḍikassa hi mittasuhajjañātibandhavā ekato hutvā
mahāseṭṭhi ayaṃ tayā jātigottadhanadhaññādīhi neva sadiso na
uttaritaro kasmā etena saddhiṃ santhavaṃ karosi mā karohīti
punappunaṃ nivāresuṃ. Anāthapiṇḍiko pana mittasanthavo nāma
hīnehipi samehipi atirekehipi kattabboyevāti tesaṃ vacanaṃ agahetvā
bhogagāmaṃ gacchanto taṃ kuṭumbarakkhakaṃ katvā agamāsīti sabbaṃ
kāḷakaṇṇivatthusmiṃ vuttanayeneva veditabbaṃ. Idha pana anāthapiṇḍikena
attano gharappavattiyā ārocitāya satthā gahapati mitto nāma
khuddako natthi mittadhammaṃ rakkhituṃ samatthabhāvo cettha pamāṇaṃ
mitto nāma attanā samopi hīnopi visiṭṭhopi gahetabbo sabbepi
hi te attano pattabhāraṃ nittharantiyeva idāni tāva tvaṃ attano
nicchayamittaṃ nissāya kuṭumbassa sāmiko jāto porāṇā pana
nicchayamittaṃ nissāya vimānasāmikā jātāti vatvā tena yācito
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
rañño uyyāne kusanāḷigacche devatā hutvā nibbatti. Tasmiṃyeva
pana uyyāne maṅgalasilaṃ nissāya ujugatakkhandho parimaṇḍalasākhāviṭapasampanno
rañño santikā laddhasammāno rucamaṅgalarukkho atthi.
Samukhakotipi vuccati. Tasmiṃ eko mahesakkho devarājā nibbatti.
Bodhisattassa tena saddhiṃ mittasanthavo ahosi. Tadā rājā
ekatthambhake pāsāde vasati. Tassa so thambho cali. Athassa
calitabhāvaṃ rañño ārocesuṃ. Rājā vaḍḍhakī pakkosāpetvā
tātā mama ekatthambhakassa maṅgalappāsādassa thambho calito ekaṃ
sāratthambhaṃ āharitvā taṃ niccalaṃ kārethāti āha. Te sādhu
devāti rañño vacanaṃ sampaṭicchitvā tadanucchavikaṃ  rukkhaṃ pariyesamānā
aññattha adisvā uyyānaṃ pavisitvā taṃ samukhakarukkhaṃ disvā rañño
santikaṃ gantvā kiṃ tātā diṭṭho tadanucchaviko rukkhoti vutte
diṭṭho deva apica kho naṃ chindituṃ na visahāmāti āhaṃsu.
Kiṃkāraṇāti. Mayaṃ aññatra rukkhaṃ apassantā uyyānaṃ pavisimhā
tatrāpi ṭhapetvā maṅgalarukkhaṃ aññaṃ na passāma iti naṃ
maṅgalarukkhatāya chindituṃ na visahāmāti. Gacchatha chinditvā pāsādaṃ thiraṃ
karotha mayaṃ aññaṃ maṅgalarukkhaṃ karissāmāti. Te sādhūti balikammaṃ
gahetvā uyyānaṃ gantvā sve chindissāmāti rukkhassa balikammaṃ
katvā nikkhamiṃsu. Rukkhadevatā taṃ kāraṇaṃ ñatvā sve mayhaṃ
vimānaṃ nāsessati dārake gahetvā kuhiṃ gamissāmīti gantabbaṭṭhānaṃ
Apassantī puttake gīvāyaṃ gahetvā parodi. Tassā
sandiṭṭhasambhattā rukkhadevatā gantvā kiṃ etanti pucchitvā taṃ kāraṇaṃ
sutvā sayampi vaḍḍhakīnaṃ paṭikkhipanupāyaṃ apassantiyo taṃ parissajjitvā
rodituṃ ārabhiṃsu.
     Tasmiṃ samaye bodhisatto rukkhadevataṃ passissāmīti tattha
gantvā taṃ kāraṇaṃ sutvā hotu mā cintayittha ahaṃ taṃ
rukkhaṃ chindituṃ na dassāmi sve vaḍḍhakīnaṃ āgatakāle mama kāraṇaṃ
passathāti tā devatāyo samassāsetvā punadivase vaḍḍhakīnaṃ
āgatavelāya kakaṇṭakavesaṃ gahetvā vaḍḍhakīnaṃ purato gantvā
maṅgalarukkhassa mūlaṃ pavisitvā taṃ rukkhaṃ susiraṃ viya katvā rukkhamajjhena
abhiruhitvā khandhamatthakena nikkhamitvā sīsaṃ kampayamāno nipajji.
Mahāvaḍḍhakī taṃ kakaṇṭakaṃ disvā rukkhaṃ hatthena paharitvā susirarukkho
eso nissāro hiyyo anupadhāretvāva balikammaṃ karimhāti ekaghanaṃ
mahārukkhaṃ garahitvā pakkāmi. Rukkhadevatā bodhisattaṃ nissāya
vimānassa sāmikā jātā. Tassā paṭisaṇṭhāratthāya sandiṭṭhasambhattā
bahū devatā sannipatiṃsu. Rukkhadevatā vimānaṃ me laddhanti
tuṭṭhacittā tāsaṃ devatānaṃ majjhe bodhisattassa guṇaṃ kathayamāno
bho devatā mayaṃ mahesakkhā devatā hutvāpi dandhapaññatāya imaṃ
upāyaṃ na jānimhā kusanāḷidevatā pana attano ñāṇasampattiyā
amhe vimānasāmike akāsi mitto nāma sadisopi adhikopi hīnopi
Kattabboyeva sabbopi attano thāmena sahāyānaṃ uppannaṃ dukkhaṃ
nittharitvā sukhe patiṭṭhāpentiyevāti mittadhammaṃ vaṇṇayitvā imaṃ
gāthamāha
                kare sarikkho athavāpi seṭṭho
                nihīnako cāpi kareyya eko
                kareyyu te byasane uttamatthaṃ
                yathā ahaṃ kusanāḷi rucāyanti
     tattha kare sarikkhoti jātiādīhi sadisopi mittadhammaṃ kareyya.
Athavāpi seṭṭhoti jātiādīhi seṭṭhopi adhikopi kareyya. Nihīnako
cāpi kareyya ekoti eko jātiādīhi hīnopi mittadhammaṃ kareyya.
Tasmā sabbepi ete mittā kātabbāyevāti dīpeti. Kiṃkāraṇā.
Kareyyu te byasane uttamatthanti sabbe cete sahāyassa byasane
uppanne attano pattabhāraṃ vahamānā uttamatthaṃ kareyyuṃ
kāyikacetasikadukkhato taṃ sahāyakaṃ moceyyumevāti attho. Tasmā hīnopi
mitto kātabboyeva pageva itare. Tatridaṃ opammaṃ. Yathā
ahaṃ kusanāḷi rucāyanti yathā ahaṃ rucāyaṃ nibbattadevatā ayañca
kusanāḷidevatā appesakkhā mittasanthavaṃ karimhā tatrāpāhaṃ
mahesakkhāpi samānā attano uppannaṃ dukkhaṃ bālatāya anupāyakusalatāya
harituṃ nāsakkhiṃ imampana appesakkhampi samānaṃ paṇḍitaṃ devataṃ
nissāya dukkhato muttomhīti. Tasmā aññehipi dukkhā muccitukāmehi
samavisiṭṭhabhāvaṃ anoloketvā hīnopi paṇītopi mitto kātabbo.
     Rucādevatā imāya gāthāya devasaṅghassa dhammaṃ desetvā
yāvatāyukaṃ ṭhatvā saddhiṃ kusanāḷidevatāya yathākammaṃ gatā.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
rucādevatā ānando ahosi kusanāḷidevatā pana ahamevāti.
                    Kusanāḷijātakaṃ paṭhamaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 36 page 311-315. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=6192              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=6192              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=121              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=801              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=796              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=796              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]