ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      9. Kuhakajātakaṃ
     vācāva kira te āsīti idaṃ satthā jetavane viharanto ekaṃ
kuhakaṃ bhikkhuṃ ārabbha kathesi. Kuhanavatthu uddālajātake āvibhavissati.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente ekaṃ gāmakaṃ

--------------------------------------------------------------------------------------------- page209.

Upanissāya eko kūṭakhaṭilo kuhakatāpaso vasati. Eko kuṭumbiko tassa araññe paṇṇasālaṃ kāretvā tattha naṃ vāsento attano gehe paṇītāhārena paṭijaggati. So taṃ kūṭajaṭilaṃ sīlavā esoti saddahitvā corabhayena suvaṇṇanikkhasataṃ tassa paṇṇasālaṃ netvā bhūmigataṃ katvā imaṃ olokeyyāsi bhanteti āha. Atha naṃ tāpaso pabbajitānaṃ nāma āvuso evarūpaṃ kathetuṃ na vaṭṭati amhākaṃ parasantake lobho nāma natthīti āha. So sādhu bhanteti tassa vacanaṃ saddahitvā pakkāmi. Duṭṭhatāpaso sakkā ettakena jīvitunti katipāhaṃ atikkamitvā taṃ suvaṇṇaṃ gahetvā antarāmagge ekasmiṃ ṭhāne ṭhapetvā āgantvā paṇṇasālameva pavisitvā punadivase tassa gehe bhattakiccaṃ katvā evamāha āvuso mayaṃ tumhe nissāya ciraṃ vasimhā aticirañhi ekasmiṃ ṭhāne vasantānaṃ manussehi saddhiṃ saṃsaggo hoti saṃsaggo ca nāma pabbajitānaṃ malaṃ tasmā gacchāmahanti vatvā tena punappunaṃ yāciyamānopi nivattituṃ na icchi. Atha naṃ so evaṃ sante gacchatha bhanteti yāva gāmadvāraṃ anugantvā nivatti. Tāpaso thokaṃ gantvā imaṃ kuṭumbikaṃ mayā vañcetuṃ vaṭṭatīti cintetvā jaṭānaṃ antare tiṇaṃ ṭhapetvā paṭinivatti. Kuṭumbiko kiṃ bhante nivattitthāti pucchi. Āvuso tumhākaṃ gehacchadanato me jaṭāsu ekaṃ tiṇaṃ laggaṃ adinnādānannāma pabbajitānaṃ na vaṭṭati taṃ ādāya āgatomhīti.

--------------------------------------------------------------------------------------------- page210.

Kuṭumbiko chaḍḍetvā gacchatha bhanteti vatvā tiṇasalākaṃpi nāma parasantakaṃ na gaṇhāti aho kukkuccako me ayyoti pasīditvā vanditvā uyyojesi. Tadā pana bodhisattena bhaṇḍatthāya paccantaṃ gacchantena tasmiṃ nivesane nivāso gahito hoti. So tāpasassa vacanaṃ sutvā addhā iminā duṭṭhatāpasena imassa kiñci gahitaṃ bhavissatīti kuṭumbikaṃ pucchi atthi pana te samma kiñci etassa tāpasassa santike nikkhittanti. Atthi samma suvaṇṇanikkhasatanti. Tenahi gaccha taṃ upadhārehīti. So taṃ paṇṇasālaṃ gantvā taṃ adisvā vegenāgantvā natthi sammāti āha. Na te suvaṇṇaṃ aññena gahitaṃ teneva kūṭatāpasena gahitaṃ ehi taṃ anubandhitvā gaṇhāmāti vegena gantvā kūṭatāpasaṃ gaṇhitvā hatthehi ca pādehi ca pothetvā suvaṇṇaṃ āharāpetvā gaṇhiṃsu. Bodhisatto suvaṇṇaṃ disvā nikkhasataṃ nāma haramāno asajjitvā tiṇamatte sattosīti vatvā taṃ garahanto imaṃ gāthamāha vācāva kira te āsi saṇhā sakhilabhāṇino tiṇamatte asajjittho no ca nikkhasataṃ haranti. Tattha vācāva kira te āsi saṇhā sakhilabhāṇinoti pabbajitānaṃ tiṇamattampi adinnaṃ ādātuṃ na vaṭṭatīti evaṃ sakhilaṃ muduvacanaṃ vadantassa vācāeva kira te saṇhā āsi vacanameva maṭṭhā ahosīti attho. Tiṇamatte asajjitthoti kūṭajaṭila ekissā

--------------------------------------------------------------------------------------------- page211.

Tiṇasalākāya kukkuccaṃ kurumāno tvaṃ satto āsatto laggo ahosi. No ca nikkhasataṃ haranti imaṃ pana nikkhasataṃ haranto asatto nillaggova jātosīti. Evaṃ bodhisatto taṃ garahitvā panassa mā puna kūṭajaṭila evarūpamakāsīti ovādaṃ datvā yathākammaṃ gato. Satathā imaṃ dhammadesanaṃ āharitvā na bhikkhave idānevesa bhikkhu kuhako pubbepi kuhakoyevāti vatvā jātakaṃ samodhānesi tadā kūṭatāpaso kuhako bhikkhu ahosi paṇḍitapuriso pana ahamevāti. Kuhakajātakaṃ navamaṃ. -------------


             The Pali Atthakatha in Roman Book 36 page 208-211. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=4212&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=4212&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=89              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=585              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=580              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=580              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]