ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

page264.

2 Kukkurajātakaṃ ye kukkurāti idaṃ satthā jetavane viharanto ñātatthacariyaṃ ārabbha kathesi. Sā dvādasanipāte bhaddasālajātake āvibhavissati. Imaṃ pana vatthuṃ patiṭṭhapetvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tathārūpaṃ kammaṃ paṭicca kukkurayoniyaṃ nibbattitvā anekakukkuraparivuto mahāsusāne vasati. Athekadivasaṃ rājā setasindhavayuttaṃ sabbālaṅkārapaṭimaṇḍitaṃ rathaṃ abhiruyha uyyānaṃ gantvā tattha divasabhāgaṃ kīḷitvā aṭṭhaṅgate suriye nagaraṃ pāvisi. Tassa taṃ rathavarattaṃ yathānaddhimeva rājaṅgaṇe ṭhapayiṃsu. So rattiṃ deve vassante tinto. Uparipāsādato koleyyakasunakhā otaritvā tassa cammañca naddhiñca khādiṃsu. Punadivase rañño ārocayiṃsu deva niddhamanamukhena sunakhā pavisitvā rathassa cammañceva naddhiñca khādiṃsūti. Rājā sunakhānaṃ kujjhitvā diṭṭhadiṭṭhaṭṭhāne sunakhe ghātethāti āha. Tato paṭṭhāya sunakhānaṃ mahābyasanaṃ udapādi. Te diṭṭhadiṭṭhaṭṭhāne ghātiyamānā palāyitvā susānaṃ gantvā bodhisattassa santikaṃ agamaṃsu. Bodhisatto tumhe bahū sannipatitā kiṃ nu kho kāraṇanti pucchi. Te antepure kira rathassa cammañceva naddhiñca sunakhena khāditanti kuddho rājā sunakhavadhaṃ āṇāpesi bahū sunakhā vinassanti mahābhayaṃ uppannanti āhaṃsu. Bodhisatto cintesi ārakkhaṭṭhāne bahi

--------------------------------------------------------------------------------------------- page265.

Sunakhānaṃ okāso natthi antorājanivesane koleyyakasunakhānaṃyevetaṃ kammaṃ bhavissati idāni pana corānaṃ kiñci bhayaṃ natthi acorā maraṇaṃ labhanti yannūnāhaṃ core rañño dassetvā ñātisaṅghassa jīvitadānaṃ dadeyyanti. So ñātake samassāsetvā tumhe mā bhāyittha ahaṃ vo abhayaṃ āharissāmi yāva rājānaṃ passāmi tāva idheva hothāti pāramiyo āvajjetvā mettābhāvanaṃ purecārikaṃ katvā mayhaṃ upari leḍḍuṃ vā muggaraṃ vā mā koci khipituṃ ussahīti adhiṭṭhāya ekakova antonagaraṃ pāvisi. Atha naṃ disvā ekasattopi kujjhitvā olokento nāma nāhosi. Rājāpi sunakhavadhaṃ āṇāpetvā sayaṃ vinicchaye nisinno hoti. Bodhisatto tattheva gantvā pakkhanditvā rañño āsanassa heṭṭhā pāvisi. Atha naṃ rājapurisā nīharituṃ āraddhā. Rājā pana nivāresi. So thokaṃ visametvā heṭṭhāsanā nikkhamitvā rājānaṃ vanditvā saccaṃ kira tumhe kukkure mārāpethāti pucchi. Āma mārāpemihanti. Ko nesaṃ aparādho narindāti. Rathassa me parivāracammañca naddhiñca khādiṃsūti. Ye khādiṃsu te jānāthāti. Na jānāmāti. Ime nāma cammakhādakacorāti tattato ajānitvāva diṭṭhadiṭṭhaṭṭhāneyeva mārāpanaṃ na yuttaṃ devāti. Rathacammassa kukkurehi khāditattā diṭṭhadiṭṭhe sabbeva mārethāti sunakhavadhaṃ āṇāpesinti. Kiṃ pana te manussā sabbeva kukkure mārenti udāhu maraṇaṃ alabhantāpi

--------------------------------------------------------------------------------------------- page266.

Atthīti. Atthi amhākaṃ ghare koleyyakā maraṇaṃ na labhantīti. Mahārāja idāneva tumhe rathacammassa kukkurehi khāditattā diṭṭhadiṭṭhe sabbeva mārethāti sunakhavadhaṃ āṇāpesinti avocuttha idāni pana umhākaṃ ghare koleyyakā maraṇaṃ na labhantīti vadetha nanu evaṃ sante tumhe chandādivasena agatigamanaṃ gacchatha agatigamanañca nāma na yuttaṃ na ca rājadhammo raññā nāma kāraṇākāraṇagavesakena tulāsadisena bhavituṃ vaṭṭati idāni koleyyakā maraṇaṃ na labhanti dubbalasunakhāva labhanti evaṃ sante nāyaṃ sabbasunakhaghaccā dubbalaghātikā nāmesāti evañca pana vatvā mahāsatto madhurassaraṃ nicchāretvā mahārāja yaṃ tumhe karotha nāyaṃ dhammoti rañño dhammaṃ desento imaṃ gāthamāha ye kukkurā rājakulasmi vaḍḍhā koleyyakā vaṇṇabalūpapannā teme na vajjhā mayamasma vajjhā nāyaṃ saghaccā dubbalaghātikāyanti. Tattha ye kukkurāti ye sunakhā. Yathā hi dhāruṇhopi passāvo pūtimuttanti tadahujātopi siṅgālo jarasiṅgāloti komalāpi galocilatā pūtilatāti suvaṇṇavaṇṇopi kāyo pūtikāyoti vuccati evameva vassasatikopi sunakho kukkuroti vuccati tasmā mahallakā kāyabalūpapannāpi te kukkurātveva vuttā. Vaḍḍhāti vaḍḍhitā. Koleyyakāti rājakule jātā sambhūtā saṃvaḍḍhā. Vaṇṇabalūpapannāti

--------------------------------------------------------------------------------------------- page267.

Sarīravaṇṇena ceva kāyabalena ca sampannā. Teme na vajjhāti te ime sassāmikā sārakkhā na vajjhā. Mayamasma vajjhāti assāmikā anārakkhā mayaṃ vajjhā nāma jātā. Nāyaṃ saghaccāti evaṃ sante ayaṃ avisesena saghaccā nāma na hoti. Dubbalaghātikāyanti ayaṃ pana dubbalānaṃyeva ghātanato dubbalaghātikā nāma hoti rājūhi nāma corā niggahitabbā no acorā idha pana corānaṃ kiñci natthi acorā maraṇaṃ labhanti aho imasmiṃ loke ayuttaṃ vattati aho adhammo vattatīti. Rājā bodhisattassa vacanaṃ sutvā āha jānāsi pana tvaṃ paṇḍita asukehi nāma rathacammaṃ khāditanti. Āma jānāmīti. Kehi khāditanti. Tumhākaṃ gehe vasanakehi koleyyakasunakhehīti. Kathaṃ tehi khāditabhāvo jānitabboti āha. Ahaṃ tehi khāditabhāvaṃ desissāmīti. Dassehi paṇḍitāti. Tumhākaṃ ghare koleyyakasunakhe ānāpetvā thokaṃ takke ca dabbatiṇāni ca āharāpethāti. Rājā tathā akāsi. Atha naṃ mahāsatto imāni tiṇāni takkena maddāpetvā ete sunakhe pāyethāti āha. Rājā tathā katvā pāyāpesi. Pītapītā sunakhā saddhiṃ cammehi vamiṃsu. Rājā sabbaññubuddhassa byākaraṇaṃ viyāti tuṭṭho bodhisattassa setacchattena pūjaṃ akāsi. Bodhisatto dhammañcara mahārāja mātāpitūsu khattiyāti ādīhi te sakuṇajātake āgatāhi dasadhammacariyagāthāhi rañño dhammaṃ desetvā mahārāja ito paṭṭhāya

--------------------------------------------------------------------------------------------- page268.

Appamatto hohīti rājānaṃ pañcasu sīlesu patiṭṭhāpetvā setacchattaṃ raññova puna adāsi. Rājā mahāsattassa dhammakathaṃ sutvā sabbasattānaṃ abhayaṃ datvā bodhisattaṃ ādiṃ katvā sabbasunakhānaṃ attano bhojanasadisameva niccabhattaṃ paṭṭhapetvā bodhisattassa ovāde ṭhito yāvatāyukaṃ dānādīni puññāni karitvā kālaṃ katvā devaloke uppajji. Kukkurovādo dasavassasahassāni pavattati. Bodhisattopi yāvatāyukaṃ ṭhatvā yathākammaṃ gato. Satthā na bhikkhave tathāgato idāneva ñātakānaṃ atthaṃ carati pubbepi cariyevāti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā rājā ānando ahosi avasesā parisā buddhaparisā kukkurapaṇḍito pana ahamevāti. Kukkurajātakaṃ dutiyaṃ. -----------


             The Pali Atthakatha in Roman Book 35 page 264-268. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5453&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5453&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=22              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=149              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=147              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=147              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]