ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                      3 Kaṇḍinajātakaṃ
     dhiratthu kaṇḍinaṃ sallanti idaṃ satthā jetavane viharanto
purāṇadutiyikappalobhanaṃ ārabbha kathesi.
     Taṃ aṭṭhanipāte indriyajātake āvibhavissati. Bhagavā pana
taṃ bhikkhuṃ etadavoca bhikkhu pubbepi tvaṃ etaṃ mātugāmaṃ nissāya
jīvitakkhayaṃ patvā vitacchikesu aṅgāratalesu pakkosīti. Bhikkhū
tassatthassāvibhāvatthāya bhagavantaṃ yāciṃsu. Bhagavā bhavantarena

--------------------------------------------------------------------------------------------- page234.

Paṭicchannaṃ kāraṇaṃ pākaṭamakāsi. Ito parampana bhikkhūnaṃ āyācanaṃ bhavantarappaṭicchannatañca avatvā atītaṃ āharīti ettakameva vakkhāma. Ettake vuttepi āyācanaṃ balāhakagabbhato candanīharaṇūpamā ca bhavantarappaṭicchannakāraṇabhāvo cāti sabbametaṃ heṭṭhāvuttanayeneva yojetvā veditabbaṃ. Atīte magadharaṭṭhe rājagahe magadharājā nāma rajjaṃ kāresi. Magadhavāsikānaṃ sassasamaye migānaṃ mahāparipantho hoti. Te araññe pabbatapādaṃ pavisanti. Eko araññavāsī pabbateyyamigo ekāya gāmavāsiniyā migapotikāya saddhiṃ santhavaṃ katvā tesaṃ migānaṃ pabbatapādato oruyha puna gāmantaṃ otiṇṇakāle migapotikāya paṭibaddhacittatāya tehi saddhiṃyeva otari. Atha naṃ sā āha tvaṃ khosi ayya pabbateyyo bālamigo gāmanto ca nāma sāsaṅko sappaṭibhayo mā amhehi saddhiṃ otarāti. So tassā paṭibaddhacittatāya anivattitvā tāya saddhiṃyeva agamāsi. Magadhavāsino idāni migānaṃ pabbatapādā otaraṇakāloti ñatvā magge paṭicchannakoṭṭhakesu tiṭṭhanti. Tesampi dvinnaṃ āgamanamagge eko luddako paṭicchannakoṭṭhake ṭhito hoti. Migapotikā manussagandhaṃ ghāyitvā eko luddako ṭhito bhavissatīti taṃ bālamigaṃ purato katvā sayaṃ pacchato ahosi. Luddako ekeneva sarappahārena migaṃ tattheva pātesi. Migapotikā tassa viddhabhāvaṃ ñatvā uppatitvā vātavegagatiyā palāyi. Luddako koṭṭhakato nikkhamitvā migaṃ okkantitvā aggiṃ katvā vitacchikesu

--------------------------------------------------------------------------------------------- page235.

Aṅgāresu madhuramaṃsaṃ pacitvā khāditvā pānīyaṃ pivitvā avasesaṃ lohitavindūhi paggharantehi kājenādāya dārake tosento gharaṃ agamāsi. Tadā bodhisatto tasmiṃ vanasaṇḍe devatā hutvā nibbatto hoti. So taṃ kāraṇaṃ disvā imassa bālamigassa maraṇaṃ neva mātaraṃ nissāya na pitaraṃ atha kho kāmaṃ nissāya kāmanimittañhi sattā sugatiyaṃ hatthacchedādiṃ duggatiyañca pañcavidhabandhanādiṃ nānappakāraṃ dukkhaṃ pāpuṇanti paresaṃ maraṇadukkhuppādanaṃ nāma imasmiṃ loke garahitameva yaṃ janapadaṃ mātugāmo vicāreti anusāsati so itthīpariṇāyako janapadopi garahitova ye sattā mātugāmassa vasaṃ gacchanti tepi garahitāyevāti ekāya gāthāya tīṇi garahavatthūni dassetvā vanadevatāsu sādhukāraṃ datvā gandhapupphādīhi pūjayamānāsu madhurassarena taṃ vanasaṇḍaṃ unnādento imāya gāthāya dhammaṃ desesi dhiratthu kaṇḍinaṃ sallaṃ purisaṃ gāḷhavedhinaṃ dhiratthu taṃ janapadaṃ yatthitthī pariṇāyikā te vāpi dhikkitā sattā ye itthīnaṃ vasaṃ gatāti. Tattha dhiratthūti garahanatthe nipāto. Svāyamidha uttāsa- ubbegavasena garahane daṭṭhabbo. Uttasitubbiggo hi honto bodhisatto evamāha. Kaṇḍamassa atthīti kaṇḍī. Taṃ kaṇḍinaṃ. Tampana kaṇḍaṃ anuppavisanaṭṭhena sallanti vuccati tasmā kaṇḍinaṃ sallanti ettha sallakaṇḍinanti attho. Sallaṃ vā assa atthīti

--------------------------------------------------------------------------------------------- page236.

Sallo. Taṃ sallaṃ. Mahantaṃ vaṇamukhaṃ katvā balavappahāraṃ dadanto gāḷhaṃ vijjhatīti gāḷhavedhī. Taṃ gāḷhavedhinaṃ. Nānappakārakena kaṇḍena kumudapattasaṇṭhānaphalena ujukagamaneneva sallena samannāgataṃ gāḷhavedhinaṃ purisaṃ dhiratthūti ayamettha attho. Pariṇāyikāti issarā saṃvidhāyikā. Dhikkitāti garahitā. Sesamettha uttānatthameva. Ito parampana ettakampi avatvā yaṃ yaṃpi anuttānaṃ taṃ tadeva vaṇṇayissāma. Evaṃ ekāya gāthāya tīṇi garahavatthūni dassetvā bodhisatto vanaṃ unnādetvā buddhalīḷhāya dhammaṃ desesi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Satthā dve vatthūni kathetvā anusandhiṃ ghaṭet vā jātakaṃ samodhānesi. Ito parampana dve vatthūni kathetvāti idaṃ avatvā anusandhiṃ ghaṭetvāti ettakameva vakkhāmi. Avuttampi pana heṭṭhāvuttanayeneva yojetvā gahetabbaṃ. Tadā pabbateyyamigo ukkaṇṭhitabhikkhu ahosi migapotikā purāṇadutiyikā kāmesu dosaṃ dassetvā dhammadesikadevatā pana ahameva ahosīti. Kaṇḍinajātakaṃ tatiyaṃ. ----------------


             The Pali Atthakatha in Roman Book 35 page 233-236. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=4850&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=4850&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=13              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=85              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=85              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=85              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]