ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    421. 2. Jentātherīgāthāvaṇṇanā
      ye ime satta bojjhaṅgātiādikā jentāya theriyā gāthā.
      Tassā atītaṃ paccuppannañca vatthu abhirūpanandāvatthusadisaṃ. Ayampana vesāliyaṃ
licchavirājakule nibbatti ayaṃ 1- viseso. Satthārā desitaṃ dhammaṃ sutvā desanāvasāne
arahattaṃ patvā attanā adhigataṃ visesaṃ paccavekkhitvā pitivasena:-
@Footnote: 1 cha.Ma. nibbattīti ayameva
       [21] "ye ime satta bojjhaṅgā       maggā nibbānapattiyā
             bhāvitā te mayā sabbe        yathā buddhena desitā.
       [22]  Diṭṭho hi me so bhagavā        antimoyaṃ samussayo
             vikkhīṇo jātisaṃsāro           natthi dāni punabbhavo"ti
imā dve gāthā abhāsi.
      Tattha ye ime satta bojjhaṅgāti ye ime satidhammavicayavīriyapitipassaddhisamādhi-
upekkhāsaṅkhātā bodhiyā yathāvuttāya dhammasāmaggiyā, bodhissa vā bujjhanakassa
taṃsamaṅgino puggalassa aṅgabhūtattā "bojjhaṅgā"ti laddhanāmā satta dhammā. Maggā
nibbānapattiyāti nibbānādhigamassa upāyabhūtā. Bhāvitā te mayā sabbe, yathā
buddhena desitāti te sattatiṃsabodhipakkhiyadhammā sabbepi mayā yathā buddhena bhagavatā
desitā, tathā mayā 1- uppāditā ca vaḍḍhitā ca.
      Diṭṭho hi me so bhagavāti hisaddo hetuattho. Yasmā so bhagavā dhamma-
kāyo sammāsambuddho attanā va adhigataariyadhammadassanena diṭṭho, tasmā antimoyaṃ
samussayoti yojanā. Ariyadhammadassanena hi buddhā bhagavanto aññe ca ariyā
diṭṭhā nāma honti, na rūpakāyadassanamattena. Yathāha "yo kho vakkali dhammaṃ
passati, so maṃ passatī"ti 2- ca "sutavā ca kho bhikkhave ariyasāvako ariyānaṃ
dassāvī"ti 3- ca ādi. Sesaṃ vuttanayameva.
                    Jentātherīgāthāvaṇṇanā niṭṭhitā.
                      --------------------
@Footnote: 1 Ma.,i. attano  2 saṃ.kha. 17/87/96  3 Ma.mū. 12/20/12, saṃ.kha. 17/1/3



             The Pali Atthakatha in Roman Book 34 page 34-35. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=737              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=737              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=421              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8987              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9050              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9050              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]