ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                  368. 3. Mahāpanthakattheragāthāvaṇṇanā
      yadā paṭhamamaddakkhintiādikā āyasmato mahāpanthakattherassa gāthā. Kā
uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare vibhavasampanno kuṭumbiko
hutvā ekadivasaṃ satthu santake dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ saññāvivaṭṭa-
kusalānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento buddhappamukhassa
bhikkhusaṃghassa sattāhaṃ mahādānaṃ pavattetvā "bhante yaṃ bhikkhuṃ tumhe ito satta-
divasamatthake `saññāvivaṭṭakusalānaṃ ayaṃ mama sāsane aggo"ti etadagge ṭhapayittha,
ahampi imassa adhikārakammassa balena so bhikkhu viya anāgate ekassa buddhassa
sāsane aggo bhaveyyan"ti patthanaṃ akāsi. Kaniṭṭhabhātā panassa tatheva bhagavati
adhikārakammaṃ katvā manomayassa kāyassābhinimmānaṃ cetovivaṭṭakosallanti dvinnaṃ
aṅgānaṃ vasena vuttanayeneva paṇidhānaṃ akāsi. Bhagavā dvinnampi patthanaṃ anantarāyena
samijjhanabhāvaṃ disvā "anāgate kappasatasahassamatthake gotamassa nāma sammā-
sambuddhassa sāsane tumhākaṃ patthanā samijjhissatī"ti byākāsi.
      Te ubhopi janā tattha yāvajīvaṃ puññāni katvā tato cuto devaloke
nibbattiṃsu. Tattha mahāpanthakassa antarākataṃ kalyāṇadhammaṃ na kathiyati. Cūḷapanthako
pana kassapassa bhagavato sāsane pabbajitvā vīsati vassasahassāni odātakasiṇakammaṃ
Katvā devapure nibbatti. Apadāne 1- pana "cūḷapanthako padumuttarassa bhagavato kāle
tāpaso hutvā himavante vasanto tattha bhagavantaṃ disvā pupphacchattena pūjaṃ
akāsī"ti āgataṃ. Tesaṃ devamanussesu saṃsarantānaṃyeva kappasatasahassaṃ atikkantaṃ.
Atha amhākaṃ satthā abhisambodhiṃ patvā pavattitavaradhammacakko rājagahaṃ upanissāya
veḷuvane mahāvihāre viharati.
      Tena ca samayena rājagahe dhanaseṭṭhissa dhītā attano dāsena saddhiṃ santhavaṃ
katvā ñātakehi bhītā hatthasāraṃ gahetvā tena saddhiṃ palāyitvā aññattha
vasantī taṃ paṭicca gabbhaṃ labhitvā paripakkagabbhā "ñātigharaṃ gantvā vijāyissāmī"ti
gacchantī antarāmaggeyeva puttaṃ vijāyitvā sāminā nivattitā pubbe vasitaṭṭhāne
vasantī puttassa panthe jātattā panthakoti nāmaṃ akāsi. Tasmiṃ ādhāvitvā
vidhāvitvā vicaraṇakāle tameva paṭicca dutiyaṃ gabbhaṃ paṭilabhitvā paripakkagabbhā
pubbe vuttanayeneva antarāmagge puttaṃ vijāyitvā sāminā nivattitā jeṭṭha-
puttassa mahāpanthakoti kaniṭṭhassa cūḷapanthakoti nāmaṃ katvā yathāvasitaṭṭhāneyeva vasantī
anukkamena dārakesu vaḍḍhantesu tehi "amma ayyakakulaṃ no dassehī"ti nibundhiyamānā
2- dārake mātāpitūnaṃ santikaṃ pesesi. Tato paṭṭhāya dārakā dhanaseṭṭhino gehe
vaḍḍhanti. Tesu cūḷapanthako atidaharo, mahāpanthako pana ayyakena saddhiṃ bhagavato
santikaṃ gato satthāraṃ disvā saha dassanena paṭiladdhasaddho dhammaṃ sutvā upanissaya-
sampannatāya pabbajitukāmo hutvā pitāmahaṃ āpucchi. So satthu tamatthaṃ ārocetvā
taṃ pabbājesi. So pabbajitvā bahuṃ buddhavacanaṃ uggaṇhitvā paripuṇṇavasso
upasampajjitvā yonisomanasikāre kammaṃ karonto visesato catunnaṃ arūpajjhānānaṃ
lābhī hutvā tato vuṭṭhāya vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Iti so
saññāvivaṭṭakusalānaṃ aggo jāto. So jhānasukhena phalasukhena vītināmento ekadivasaṃ
attano paṭipattiṃ paccavekkhitvā adhigatasampattiṃ paṭicca sañjātasomanasso sīhanādaṃ
nadanto:-
@Footnote: 1 Sī. apare  2 Sī.,i. nibbandhiyamānā, Ma. nibuddhiyamānā
         [510] "yadā paṭhamamaddakkhiṃ      satthāramakutobhayaṃ
               tato me ahu saṃvego    passitvā purisuttamaṃ.
         [511] Siriṃ hatthehi pādehi     yo paṇāmeyya āgataṃ
               etādisaṃ so satthāraṃ    ārādhetvā virādhaye.
         [512] Tadāhaṃ puttadārañca      dhanadhaññañca chaḍḍayiṃ
               kesamassūni chedetvā    pabbajiṃ anagāriyaṃ.
         [513] Sikkhāsājīvasampanno     indriyesu susaṃvuto
               namassamāno sambuddhaṃ     vihāsiṃ aparājito.
         [514] Tato me paṇidhī āsi     cetaso abhipatthito
               na nisīde muhuttampi      taṇhāsalle anūhate.
         [515] Tassa mevaṃ viharato      passa vīriyaparakkamaṃ
               tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         [516] Pubbenivāsaṃ jānāmi     dibbacakkhuṃ 1- visodhitaṃ
               arahā dakkhiṇeyyomhi    vippamutto nirūpadhi.
         [517] Tato ratyā vivasāne    suriyuggamanaṃ 2- pati
               sabbaṃ taṇhaṃ visosetvā   pallaṅkena upāvisin"ti
imā gāthā abhāsi.
      Tattha yadāti yasmiṃ kāle. Paṭhamanti ādito. Addakkhinti passiṃ. Satthāranti
bhagavantaṃ. Akutobhayanti nibbhayaṃ. Ayaṃ hettha attho:- sabbesaṃ bhayahetūnaṃ bodhimūleyeva
pahīnattā kutocipi bhayābhāvato akutobhayaṃ nibbayaṃ catuvesārajjavisāradaṃ diṭṭha-
dhammikasamparāyikaparamatthehi veneyyānaṃ yathārahamanusāsanato satthāraṃ sammāsambuddhaṃ
mayhaṃ pitāmahena saddhiṃ gantvā yāya velāya 3- sabbapaṭhamaṃ passiṃ, taṃ purisuttamaṃ
sadevake
@Footnote: 1 cha.Ma. dibbacakkhu   2 pāli. suriyassuggamanaṃ. evamuparipi 3 Sī. sāyaṃ velāyaṃ,
@i. sāya velāya
Loke aggapuggalaṃ passitvā tato dassanahetu tato dassanato 1- pacchā "ettakaṃ
kālaṃ satthāraṃ daṭṭhuṃ dhammañca sotuṃ nālatthan"ti mayhaṃ saṃvego ahu sahottappaṃ
ñāṇaṃ uppajji, uppannasaṃvego panāhaṃ evaṃ cintesinti dasseti siriṃ hatthehīti
gāthāya. Tassattho:- yo vibhavatthiko puriso "upaṭṭhāyiko 2- hutvā tava santike
vasissāmī"ti saviggahaṃ siriṃ sayane upagataṃ hatthehi ca pādehi ca koṭṭento
paṇāmeyya nīhareyya, so tathārūpo alakkhikapuriso etādisaṃ satthāraṃ sammāsambuddhaṃ
ārādhetvā imasmiṃ navame khaṇe paṭilabhitvā virādhaye tassa ovādākaraṇena taṃ
virajjheyya, ahaṃ panevaṃ na karomīti adhippāyo. Tenāha "tadāhaṃ .pe. Anagāriyan"ti.
Tattha chaḍḍayinti pajahiṃ. "../../bdpicture/chaḍḍiyan"tipi pāṭho. Nanu ayaṃ thero dārapariggahaṃ
akatvāva pabbajito, so kasmā "puttadārañca chaḍḍayin"ti avocāti? yathā nāma
puriso anibbattaphalameva rukkhaṃ chindanto acchinne tato laddhaphalehi parihīno nāma
hoti. Evaṃ sampadamidaṃ daṭṭhabbaṃ.
      Sikkhāsājīvasamāpannoti yā adhisīlasikkhā, tāya ca, yattha bhikkhū saha jīvanti,
ekajīvikā sabhāgavuttino honti, tena bhagavatā paññattasikkhāpadasaṅkhātena sājīvena
ca samannāgato sikkhanabhāvena samaṅgībhūto, sikkhaṃ paripūrento sājīvañca avītikkamanto
hutvā tadubhayaṃ sampādentoti attho. Tena suvisuddhe pāṭimokkhe sīle patiṭṭhitabhāvaṃ
dasseti. Indriyesu susaṃvutoti manacchaṭṭhesu indriyesu suṭṭhu saṃvuto, rūpā-
divisayesu uppajjanakānaṃ abhijjhādīnaṃ pavattinivāraṇavasena satikavāṭena supihitacakkhādi-
dvāroti attho. Evaṃ pāṭimokkhasaṃvaraindriyasaṃvarasīlasampattidassanena itarasīlampi
atthato dassitameva hotīti thero attano catupārisuddhisīlasampadaṃ dassetvā
"namassamāno sambuddhan"ti iminā buddhānussatibhāvanānuyogamāha. Vihāsiṃ aparājitoti
kilesamārādīhi aparājito eva hutvā vihariṃ, yāva arahattappatti, tāva tehi anabhibhūto,
aññadatthu te abhibhavanto eva vihāsinti attho.
@Footnote: 1 Sī.,i. tato dassanahetuto pasanno    2 Sī.,i. uṭṭhāyiko
      Tatoti tasmā, yasmā suvisuddhasīlo satthari abhippasanno kilesābhibhavanapaṭi-
pattiyañca ṭhito, 1- tasmā. Paṇidhīti paṇidhānaṃ. Tato vā cittābhinīhāro. Āsīti
ahosi. Cetaso abhipatthitoti mama cittena icchito. Kīdiso pana soti āha "na nisīde
muhuttampi, taṇhāsalle anūhate"ti. "aggamaggasaṇḍāsena mama hadayato taṇhāsalle
anuddhaṭe muhuttampi na nisīde nisajjaṃ na kappeyyan"ti evaṃ me cittābhinīhāro
ahosīti attho.
      Evaṃ pana cittaṃ adhiṭṭhāya bhāvanaṃ bhāvayitvā 2- ṭhānacaṅkameheva rattiṃ
vītināmento arūpasamāpattito vuṭṭhāya jhānaṅgamukhena vipassanaṃ paṭṭhapetvā arahattaṃ
sacchākāsi. Tena vuttaṃ "tassa me"tiādi. Nirūpadhīti kilesūpadhiādīnaṃ abhāvena
nirupadhi. Ratyā vivasāneti rattibhāgassa vigamane vibhātāya rattiyā. Suriyuggamanaṃ
patīti suriyuggamanaṃ lakkhaṇaṃ katvā. Sabbaṃ taṇhanti kāmataṇhādibhedaṃ sabbaṃ taṇhāsotaṃ
aggamaggena visosetvā sukkhāpetvā "taṇhāsalle anūhate na nisīde"ti paṭiññāya
mocitattā. 3- Pallaṅkena upāvisinti pallaṅkaṃ ābhujitvā nisīdinti. Sesaṃ
uttānatthameva.
                   Mahāpanthakattheragāthāvaṇṇanā niṭṭhitā.
                   Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                   aṭṭhakanipātassa atthavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 Sī......paṭipatti ca vaḍḍhitā, i. paṭipattiñca vaḍḍhito 2 Sī.,i. ārabhitvā
@3 Ma. paṭiññāyameva ṭhitattā



             The Pali Atthakatha in Roman Book 33 page 171-175. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=3923              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=3923              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=368              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6850              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6979              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6979              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]