ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   367. 2. Sirimittattheragāthāvaṇṇanā
      akkodhanotiādikā āyasmato sirimittattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā imasmiṃ buddhuppāde rājagahe mahaddhanakuṭumbikassa putto hutvā
nibbatti, sirimittoti laddhanāmo. Tassa kira mātā siriguttassa bhaginī. Tassa vatthu
dhammapadavaṇṇanāyaṃ āgatameva. So siriguttassa bhāgineyyo sirimitto vayappatto satthu
dhanapāladamane laddhappasādo pabbajitvā vipassanāya kammaṃ karonto na cirasseva
arahattaṃ patto ekadivasaṃ pāṭimokkhaṃ uddisituṃ āsanaṃ abhiruhitvā cittabījaniṃ
gahetvā nisinno bhikkhūnaṃ dhammaṃ kathesi. Kathento ca uḷāratare guṇe vibhajitvā
dassento:-
         [502] "akkodhanonupanāhī         amāyo rittapesuṇo
               sa ve tādisako bhikkhu       evaṃ pecca na socati.
         [503] Akkodhanonupanāhī          amāyo rittapesuṇo
               guttadvāro sadā bhikkhu      evaṃ pecca na socati.
         [504] Akkodhanonupanāhī          amāyo rittapesuṇo
               kalyāṇasīlo yo 1- bhikkhu    evaṃ pecca na socati.
         [505] Akkodhanonupanāhī          amāyo rittapesuṇo
               kalyāṇamitto yo 1- bhikkhu   evaṃ pecca na socati.
         [506] Akkodhanonupanāhī          amāyo rittapesuṇo
               kalyāṇapañño yo 1- bhikkhu   evaṃ pecca na socati.
         [507] Yassa saddhā tathāgate       acalā supatiṭṭhitā
               sīlañca yassa kalyāṇaṃ        ariyakantaṃ pasaṃsitaṃ.
@Footnote: 1 cha.Ma. so
         [508] Saṃghe pasādo yassatthi       ujubhūtañca dassanaṃ
               adaliddoti taṃ āhu         amoghantassa jīvitaṃ.
         [509] Tasmā saddhañca sīlañca       pasādaṃ dhammadassanaṃ
               anuyuñjetha medhāvī         saraṃ buddhāna sāsanan"ti
imā gāthā abhāsi.
      Tattha akkodhanoti akujjhanasīlo. Upaṭṭhite hi kodhuppattinimitte
adhivāsanakhantiyaṃ ṭhatvā kopassa anuppādako. Anupanāhīti na upanāhako, parehi kataṃ
aparādhaṃ paṭicca "akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me"tiādinā 1- kodhassa
anupanayhanasīlo. Santadosapaṭicchādanalakkhaṇāya māyāya abhāvato amāyo. Pisuṇa-
vācāvirahitato rittapesuṇo. Sa ve tādisako bhikkhūti so tathārūpo tathājātiko
yathāvuttaguṇasamannāgato bhikkhu. Evaṃ yathāvuttapaṭipattiyā pecca paraloke na socati
sokanimittassa abhāvato. Cakkhudvārādayo kāyadvārādayo ca guttā pihitā saṃvutā
etassāti guttadvāro. Kalyāṇasīloti sundarasīlo suvisuddhasīlo. Kalyāṇa-
mittoti:-
         "piyo garubhāvanīyo      vattā ca vacanakkhamo
          gambhīrañca kathaṃ kattā    no caṭṭhāne niyojaye"ti 2-
evaṃ vibhāvitalakkhaṇo kalyāṇamitto etassāti kalyāṇamitto. Kalyāṇapaññoti
sundarapañño. Yadipi paññā nāma asundarā natthi. Niyyānikāya pana paññāya
vasena evaṃ vuttaṃ.
      Evamettha kodhādīnaṃ vikkhambhanavasena samucchedavasena ca akkodhanādimukhena
puggalādhiṭṭhānāya gāthāya sammāpaṭipattiṃ dassetvā idāni
@Footnote: 1 khu.dhamMa. 25/3-4/15 tissattheravatthu, vinaYu.mahā. 5/464/246 kosambikakkhandhaka,
@Ma.upari. 14/237/203 upakkilesasutta 2 aṅ.sattaka. 23/34/33 dutiyasakhasutta (syā)
Nipphattitalokuttarasaddhādike uddharitvā 1- puggalādhiṭṭhānāyaeva gāthāya sammā-
paṭipattiṃ dassento "yassa saddhā"tiādimāha. Tassattho:- yassa puggalassa tathāgate
sammāsambuddhe "itipi so bhagavā"tiādinayappavattā maggenāgatasaddhā tatoeva acalā
avikampā suṭṭhu patiṭṭhitā. "atthī"ti padaṃ ānetvā sambandhitabbaṃ. Ariyakantanti
ariyānaṃ kantaṃ piyāyitaṃ bhavantarepi avijahanato. Pasaṃsitanti buddhādīhi pasaṭṭhaṃ,
vaṇṇitaṃ thomitaṃ atthīti yojanā. Taṃ panetaṃ sīlaṃ gahaṭṭhasīlaṃ pabbajitasīlanti duvidhaṃ.
Tattha gahaṭṭhasīlaṃ nāma pañcasikkhāpadasīlaṃ, yaṃ gahaṭṭhena rakkhituṃ sakkā. Pabbajitasīlaṃ nāma
dasasikkhāpadasīlaṃ upādāya sabbaṃ catupārisuddhisīlaṃ, tayidaṃ sabbampi akhaṇḍādibhāvena
aparāmaṭṭhatāya "kalyāṇan"ti veditabbaṃ.
      Saṃghe pasādo yassatthīti "supaṭipanno bhagavato sāvakasaṃgho"tiādinā ariyasaṃghe
pasādo saddhā yassa puggalassa atthi acalo suppatiṭṭhitoti ānetvā yojetabbaṃ.
Ujubhūtañca dassananti diṭṭhivaṅkābhāvato kilesavaṅkābhāvato ca ujubhūtaṃ akuṭilaṃ
ajimha kammassakatādassanañceva sapaccayanāmarūpadassanañcāti duvidhampi dassanaṃ yassa
atthi acalaṃ suppatiṭṭhitanti yojanā. Adaliddoti taṃ āhu saddhādhanaṃ sīladhanaṃ sutadhanaṃ
cāgadhanaṃ paññādhananti imesaṃ suvisuddhānaṃ dhanānaṃ atthitāya "adaliddo"ti taṃ
tādisaṃ puggalaṃ buddhādayo ariyā āhu. Amoghaṃ tassa jīvitaṃ tassa tathārūpassa
jīvitaṃ diṭṭhadhammikādiatthādhigamena amoghaṃ avañjhaṃ, saphalamevāti āhūti attho.
      Tasmāti yasmā yathāvuttasaddhādiguṇasamannāgato puggalo "adaliddo amogha-
jīvito"ti vuccati, tasmā ahampi tathārūpo bhaveyyanti. Saddhañca .pe. Sāsananti
"sabbapāpassa akaraṇan"tiādinā 2- vuttaṃ buddhānaṃ sāsanaṃ anussaranto kulaputto
vuttappabhedaṃ saddhañceva sīlañca dhammadassanahetukaṃ dhamme sunicchayā vimokkhabhūtaṃ
pasādañca anuyuñjeyya vaḍḍheyyāti.
@Footnote: 1 Sī.,i. nibbinditaṃ lokiyasaddhādito uddharitvā lokuttarasaddhādike
@patiṭṭhapetvā  2 khu.dhamMa. 25/183/49 ānandattherapañhavatthu,
@dī.mahā. 10/90/43 mahāpadānasutta
      Evaṃ thero bhikkhūnaṃ dhammadesanāmukhena attani vijjamāne guṇe pakāsento
aññaṃ byākāsi.
                    Sirimittattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 33 page 168-171. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=3848              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=3848              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=367              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6829              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6961              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6961              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]