ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    280. 3. Sobhitattheragāthāvaṇṇanā
      satimā paññavāti āyasmato sobhitattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā vayappatto satthu
dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ pubbenivāsañāṇalābhīnaṃ bhikkhūnaṃ aggaṭṭhāne
ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ uddissa patthanaṃ katvā puññāni katvā
sugatīsuyeva saṃsaranto sumedhassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ
patto brāhmaṇānaṃ vijjāsippesu nipphattiṃ gantvā nekkhammādhimutto gharāvāsaṃ
pahāya tāpasapabbajjaṃ pabbajitvā himavantassa samīpe araññāyatane assamaṃ
kāretvā vanamūlaphalāphalena yāpento buddhuppādaṃ sutvā sabbattha ekarattivāseneva
bhaddavatīnagare 3- satthāraṃ upasaṅkamitvā pasannamānaso "tuvaṃ satthā cā ketu cā"ti-
ādīhi chahi gāthāhi abhitthavi, satthā cassa bhāviniṃ sampattiṃ pakāsesi. So
@Footnote: 1 Sī.,i. haritamaṇisarikkhakoti    2 Ma. cha sahassāni gandhabbānaṃ cha sahassāni sattadhā
@3 Sī. bandhumatīnagare
Tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇa-
kule nibbatti. Sobhitotissa nāmaṃ akaṃsu. So aparena samayena satthu dhammadesanaṃ
sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā chaḷabhiñño ahosi. Pubbe-
nivāsañāṇe ciṇṇavasī ca ahosi. Tena vuttaṃ apadāne 1- :-
          "dakkhiṇe himavantassa         sukato assamo mama
           uttamatthaṃ gavesanto        vasāmi vipine 2- tadā.
           Lābhālābhena santuṭṭho      mūlena ca phalena ca
           anvesanto ācariyaṃ 3-     vasāmi ekako ahaṃ.
           Sumedho nāma sambuddho      loke uppajji tāvade
           catusaccaṃ pakāseti          uddharanto mahājanaṃ.
           Nāhaṃ suṇomi sambuddhaṃ        napi me koci sāsati 4-
           aṭṭhavasse atikkante       assosiṃ lokanāyakaṃ.
           Aggidāruṃ nīharitvā         sammajjitvāna assamaṃ
           khāribhāraṃ gahetvāna        nikkhamiṃ vipinā ahaṃ.
           Ekarattiṃ vasantohaṃ         gāmesu nigamesu ca
           anupubbena candavatiṃ 5-      tadāhaṃ upasaṅkamiṃ.
           Bhagavā tamhi samaye         sumedho lokanāyako
           uddharanto bahū satte       deseti amataṃ padaṃ.
           Janakāyamatikkamma           vanditvā jinasāgaraṃ
           ekaṃsaṃ ajinaṃ katvā         santhaviṃ lokanāyakaṃ.
           Tuvaṃ satthā ca ketu ca       dhajo yūpo ca pāṇinaṃ
           parāyano patiṭṭhā ca        dīpo ca dipaduttamo. 6-
@Footnote: 1 khu.apa. 33/74/104 ñāṇatthavikattherāpadāna (syā)     2 pāli. pavane
@3 pāli. anomasanto acari  4 cha.Ma. saṃsati  5 Sī. bandhumatiṃ  6 cha.Ma. dvipaduttamo
           Nepuñño dassane dhīro 1-   tāresi janataṃ tuvaṃ
           natthañño tārako loke     tavuttaritaro mune. 2-
           Sakkā bhave 3- kusaggena    pametuṃ sāgaruttamo 4-
           na tveva tava sabbaññu       ñāṇaṃ sakkā pametave.
           Tuladaṇḍe ṭhapetvāna        mahiṃ sakkā dharetave 5-
           na tveva tava paññāya       pamāṇamatthi cakkhuma.
           Ākāso minituṃ sakkā       rajjuyā aṅgulena vā
           na tveva tava sabbaññu       sīlaṃ sakkā pametave.
           Mahāsamudde udakaṃ          ākāso ca vasundharo 6-
           parimeyyāni etāni        appameyyosi cakkhuma.
           Chahi gāthāhi sabbaññuṃ        kittayitvā mahāyasaṃ
           añjaliṃ paggahetvāna        tuṇhī aṭṭhāsahaṃ tadā.
           Yaṃ vadanti sumedhoti         bhūmipaññaṃ 7- sumedhasaṃ
           bhikkhusaṃghe nisīditvā         imā gāthā abhāsatha.
           Yo me ñāṇaṃ pakittesi      vippasannena cetasā
           tamahaṃ kittayissāmi          suṇātha mama bhāsato.
           Sattasattati kappāni         devaloke ramissati
           sahassakkhattuṃ devindo       devarajjaṃ karissati.
           Anekasatakkhattuñca          cakkavattī bhavissati
           padesarajjaṃ vipulaṃ           gaṇanāto asaṅkhiyaṃ.
           Devabhūto manusso vā       puññakammasamāhito
           anūnamanasaṅkappo           tikkhapañño bhavissati.
           Tiṃsakappasahassamhi           okkākakulasambhavo
@Footnote: 1 Sī. te puññadassano vīro   2 Sī. muni    3 Sī. sakkā have, cha.Ma. theve
@4 cha.Ma. sāgaruttame    5 Sī. pametave    6 cha.Ma. vasundharā    7 cha.Ma. bhūripaññaṃ
           Gotamo nāma gottena      satthā loke bhavissati.
           Agārā abhinikkhamma         pabbajissatikiñcano
           jātiyā sattavassena        arahattaṃ pāpuṇissati. 1-
           Yato sarāmi attānaṃ        yato pattosmi sāsanaṃ
           etthantare na jānāmi      cetanaṃ amanoramaṃ.
           Saṃsaritvā bhavābhave 2-      sampattānubhaviṃ ahaṃ
           bhoge me ūnatā natthi      phalaṃ ñāṇassa thomane.
           Tiyaggī 3- nibbutā mayhaṃ     bhavā sabbe samūhatā
           sabbāsavaparikkhīṇo 4-       natthi dāni punabbhavo.
           Tiṃsakappasahassamhi           yaṃ ñāṇamathaviṃ ahaṃ
           duggatiṃ nābhijānāmi         phalaṃ ñāṇassa thomane.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      So arahattaṃ pana patvā attano pubbenivāsaṃ anupaṭipāṭiyā anussaranto
yāva asaññabhave acittakapaṭisandhi, tāva addasa. Tato pañca kappasatāni cittap-
pavattiṃ adisvā avasāneva 5- disvā "kimetan"ti āvajjanto nayavasena "asaññabhavo
bhavissatī"ti niṭṭhaṃ agamāsi. Tenāha bhagavā "atthi bhikkhave asaññasattā nāma
dīghāyukā devā, tato cuto sobhito idhūpapanno, so etaṃ bhavaṃ jānāti, sobhito
anussaratī"ti. 6- Evaṃ nayavasena anussarantassa 7- anussaraṇakosallaṃ disvā satthā
theraṃ pubbenivāsaṃ anussarantānaṃ aggaṭṭhāne ṭhapesi. Tatoeva cāyaṃ āyasmā savisesaṃ
attano pubbenivāsānussatiñāṇaṃ tassa ca paccayabhūtaṃ paṭipattiṃ paccavekkhitvā
somanassajāto tadatthadīpanaṃ udānaṃ udānento:-
    [165] "satimā paññavā bhikkhu        āraddhabalavīriyo
@Footnote: 1 cha.Ma. phusissati            2 cha.Ma. bhave sabbe       3 Sī. tividhaggī
@4 cha.Ma. sabbāsavā parikkhīṇā   5 Sī.,i. avasāne ca
@6 vinaYu.mahāvi. 1/232/165 pārājikakaṇḍa (atthato samānaṃ)  7 Sī. anussaranto
           Pañca kappasatānāhaṃ         ekarattiṃ anussariṃ.
    [166]  Cattāro satipaṭṭhāne       satta aṭṭha ca bhāvayaṃ
           pañca kappasatānāhaṃ         ekarattiṃ anussarin"ti
gāthādvayaṃ abhāsi.
      Tattha satimāti sayaṃ samudāgamanasampannāya satipaṭṭhānabhāvanāpāripūriyā sati
vepullappattiyā ca satimā. Paññavāti chaḷabhiññāpāripūriyā paññāvepullappattiyā
ca paññavā. Bhinnakilesatāya bhikkhu. Saddhādibalānañceva catubbidhasammappadhānaviriyassa
ca saṃsiddhipāripūriyā āraddhabalavīriyo. Saddhādīnaṃ hettha balaggahaṇena gahaṇaṃ satipi
satiādīnaṃ balabhāve, yathā "gobalibaddhā puññañāṇasambhārā"ti. 1- Pañca kappasatānāhaṃ,
ekarattiṃ anussarinti ekarattiṃ viya anussariṃ. Viyāsaddo hi idha luttaniddiṭṭho,
etena pubbenivāsānussatiñāṇe 2- attano ñāṇavasībhāvaṃ dīpeti.
      Idāni yāya paṭipattiyā attano satimantādibhāvo sātisayaṃ pubbenivāsa-
ñāṇañca siddhaṃ, taṃ dassetuṃ "cattāro"tiādinā dutiyaṃ gāthamāha. Tattha cattāro
satipaṭṭhāneti kāyānupassanādike attano visayabhedena catubbidhe lokiyalokuttaramissake
satisaṅkhāte satipaṭṭhāne. Sattāti satta bojjhaṅge. Aṭṭhāti aṭṭha maggaṅgāni.
Satipaṭṭhānesu hi suppatiṭṭhitacittassa satta bojjhaṅgā  bhāvanāpāripūriṃ gatāeva
honti, tathā ariyo aṭṭhaṅgiko maggo. Tenāha dhammasenāpati "catūsu satipaṭṭhānesu
supatiṭṭhitacittā 3- satta sambojjhaṅge yathābhūtaṃ bhāvetvā"tiādīhi 4-
sattakoṭṭhāsikesu sattatiṃsāya bodhipakkhiyadhammesu ekasmiṃ koṭṭhāse bhāvanāpāripūriṃ
gacchante itare agacchantā nāma natthīti. 5- Bhāvayanti bhāvanāhetu. Sesaṃ
vuttanayameva. 6-
                    Sobhitattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Ma. ñāṇasambhārāti ca   2 Sī....ñāṇena   3 Ma. patiṭṭhitacitto   4 dī.pāṭi.
@11/143/86 sampasādanīyasutta  5 Ma. anāgacchantā na atthi  6 Sī.,i. uttānameva



             The Pali Atthakatha in Roman Book 32 page 444-448. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=9927              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=9927              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=280              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5833              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5985              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5985              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]