ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    281. 4. Valliyattheragāthāvaṇṇanā
      yaṃ kiccaṃ daḷhavīriyenātiādikā āyasmato valliyattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
sumedhassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto vijjāsippesu
nipphattiṃ gato asītikoṭivibhavaṃ pahāya tāpasapabbajjaṃ pabbajitvā pabbatapāde
araññāyatane ekissā nadiyā tīre assamaṃ kāretvā viharanto attano anug-
gaṇhanatthaṃ upagataṃ satthāraṃ disvā pasannamānaso ajinacammaṃ pattharitvā adāsi.
Tattha nisinnaṃ bhagavantaṃ pupphāhi ca candanena ca pūjetvā ambaphalāni datvā
pañcapatiṭṭhitena vandi. Tassa bhagavā nisinnāsanasampattiṃ pakāsento anumodanaṃ
vatvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde
vesāliyaṃ brāhmaṇakule nibbattitvā "kaṇhamitto"ti 1- laddhanāmo vayappatto satthu
vesāligamane buddhānubhāvaṃ disvā paṭiladdhasaddho mahākaccānattherassa 2- santike
pabbaji. So mandapañño dandhaparakkamo ca hutvā ciraṃ kālaṃ viññuṃ sabrahmacāriṃ
nissāyeva vasati. Bhikkhū "yathā nāma valli rukkhādīsu kiñci anissāya vaḍḍhituṃ
na sakkoti, evamayampi kañci paṇḍitaṃ anissāya vaḍḍhituṃ na sakkotī"ti valliyotveva
samudācariṃsu. Aparabhāge pana veṇudattattheraṃ upasaṅkamitvā tassa ovāde ṭhatvā
sato sampajāno hutvā viharanto ñāṇassa paripākaṃ gatattā paṭipattikkamaṃ 3- theraṃ
pucchanto:-
    [167] "yaṃ kiccaṃ daḷhavīriyena        yaṃ kiccaṃ boddhumicchatā 4-
           karissaṃ nāvarajjhissaṃ 5-      passa vīriyaṃ parakkamaṃ.
@Footnote: 1 Sī. gaṇḍimittoti  2 Sī. mahākaccāyanattherassa  3 i. paṭipattiparakkamaṃ
@4 pāli. bodhu...  5 Sī.,i. nāvarujjhissaṃ
    [168]  Tavañca me maggamakkhāhi      añjasaṃ amatogadhaṃ
           ahaṃ monena monissaṃ        gaṅgāsotova sāgaran"ti
gāthādvayaṃ abhāsi.
      Tattha yaṃ kiccaṃ daḷhavīriyenāti daḷhena viriyena thirena parakkamena, daḷhaviriyena
vā purisadhorayhena yaṃ kiccaṃ kātabbaṃ paṭipajjitabbaṃ. Yaṃ kiccaṃ boddhumicchatāti
cattāri ariyasaccāni nibbānameva vā boddhuṃ bujjhituṃ icchantena paṭivijjhitukāmena
yaṃ kiccaṃ karaṇīyaṃ. Karissaṃ nāvarajjhissanti tamahaṃ dāni karissaṃ na virādhessaṃ, 1-
yathānusiṭṭhaṃ paṭipajjissāmi. Passa vīriyaṃ parakkamanti yathā paṭipajjamāne dhamme
vidhinā 2- īraṇato 3- "vīriyaṃ", paraṃ paraṃ ṭhānaṃ 4- akkamanato "parakkamo"ti ca
laddhanāmaṃ sammāvāyāmaṃ passa na saddhamevāti 5- attano kattukāmataṃ dasseti.
      Tavañcāti kammaṭṭhānadāyakaṃ kalyāṇamittaṃ ālapati. Meti mayhaṃ. Maggamakkhāhīti
ariyamaggaṃ kathehi, lokuttaramaggasampāpakaṃ catusaccakammaṭṭhānaṃ kathehīti attho.
Añjasanti ujukaṃ majjhimapaṭipadābhāvena antadvayassa anupagamanato. Amate nibbāne
sampāpakabhāvena patiṭṭhitattā amatogadhaṃ. Monenāti ñāṇena maggapaññāya. 6-
Monissanti jānissaṃ nibbānaṃ paṭivijjhissaṃ pāpuṇissaṃ. Gaṅgāsotova sāgaranti
yathā gaṅgāya soto sāgaraṃ samuddaṃ avirajjhanto 7- ekaṃsato ogāhati, evaṃ "ahaṃ
kammaṭṭhānaṃ anuyuñjanto maggañāṇena nibbānaṃ adhigamissāmi, tasmā taṃ kammaṭṭhānaṃ
me ācikkhathā"ti theraṃ kammaṭṭhānaṃ yāci.
      Taṃ sutvā veṇudattatthero tassa kammaṭṭhānaṃ adāsi. Sopi kammaṭṭhānaṃ
anuyuñjanto na cirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ
@Footnote: 1 Sī. na dhamme virādhessaṃ, Ma.na virodhessaṃ     2 Sī. yathāpaṭipajjamānavidhinā
@3 Sī.,i. karaṇato         4 Sī. padaṭṭhānaṃ    5 Sī. passana saddamevāti,
@  Ma. passa naṃ tadatthamevāti  6 Sī. monenāti maggapaññāya  7 Sī.,i. avirajjhantova
Apadāne 1- :-
          "pañcakāmaguṇe hitvā          piyarūpe manorame
           asīti koṭiyo hitvā          pabbajiṃ anagāriyaṃ.
           Pabbajitvāna kāyena          pāpakammaṃ vivajjayiṃ
           vacīduccaritaṃ hitvā            nadīkūle vasāmahaṃ.
           Ekekaṃ 2- maṃ viharantaṃ        buddhaseṭṭho upāgami
           nāhaṃ jānāmi buddhoti         akāsiṃ paṭisanthāraṃ.
           Karitvā paṭisanthāraṃ           nāmagottamapucchahaṃ
           devatā nusi gandhabbo         adū 3- sakko purindado.
           Ko vā tvaṃ kassa vā putto    mahābrahmā idhāgato
           virocesi disā sabbā         udayaṃ suriyo yathā.
           Sahassārāni cakkāni          pāde dissanti mārisa
           ko vā tvaṃ kassa vā putto    kathaṃ jānemu taṃ mayaṃ.
           Nāmagottaṃ pavedehi          saṃsayaṃ apanehi me
           namhi devo na gandhabbo       namhi sakko purindado.
           Brahmabhāvo ca me natthi       etesaṃ uttamo ahaṃ
           atīto visayaṃ tesaṃ            dālayiṃ kāmabandhanaṃ.
           Sabbe kilese jhāpetvā      patto sambodhimuttamaṃ
           tassa vācaṃ suṇitvāhaṃ          idaṃ vacanamabraviṃ.
           Yadi buddhosi sabbaññū          nisīda tvaṃ mahāmuni
           tamahaṃ pūjayissāmi             dukkhassantakaro tuvaṃ.
           Pattharitvā jinacammaṃ           adāsi satthuno ahaṃ
@Footnote: 1 khu.apa. 33/75/107 candanamāliyattherāpadāna (syā)   2 cha.Ma. ekakaṃ   3 cha.Ma. adu
           Nisīdi tattha bhagavā            sīhova girigabbhare.
           Khippaṃ pabbatamāruyha           ambassa phalamaggahiṃ
           sālakalyāṇikaṃ pupphaṃ           candanañca mahārahaṃ.
           Khippaṃ paggayha taṃ sabbaṃ 1-      upetvā lokanāyakaṃ
           phalaṃ buddhassa datvāna          sālapupphamapūjayiṃ.
           Candanaṃ anulimpitvā           avandiṃ satthuno ahaṃ
           pasannacitto sumano           vipulāya ca pītiyā.
           Ajinamhi nisīditvā            sumedho lokanāyako
           mama kammaṃ pakittesi           hāsayanto mamaṃ tadā. 2-
           Iminā phaladānena            gandhamālehi cūbhayaṃ
           pañcavīse kappasate           devaloke ramissati.
           Anūnamanasaṅkappo             vasavattī bhavissati
           chabbīsatikappasate             manussattaṃ gamissati.
           Bhavissati cakkavattī            cāturanto mahiddhiko
           vekaraṃ 3- nāma nagaraṃ         vissakammena māpitaṃ.
           Hessati sabbasovaṇṇaṃ          nānāratanabhūsitaṃ
           eteneva upāyena          saṃsarissati yoniyo. 4-
           Sabbattha sukhito 5- hutvā      devatte atha mānuse
           pacchime bhave sampatte        brahmabandhu bhavissati.
           Agārā abhinikkhamma           anagārī bhavissati
           abhiññāpāragū 6- hutvā       nibbāyissatināsavo.
           Idaṃ vatvāna sambuddho         sumedho lokanāyako
@Footnote: 1 Sī. taṃ pupphaṃ    2 Sī. hāsayantova maṃ sadā   3 cha.Ma. vebhāraṃ   4 cha.Ma. so bhave
@5 cha.Ma. pūjito   6 pāli. aviññattipaccayo
           Mama nijjhāyamānassa           pakkāmi anilañjase.
           1- Tena kammena sukatena      cetanāpaṇidhīhi ca
           jahitvā mānusaṃ dehaṃ          tāvatiṃsamagacchahaṃ. 1-
           Tusitato cavitvāna            nibbattiṃ mātukucchiyā
           bhoge me ūnatā natthi        yamhi gabbhe vasāmahaṃ.
           Mātukucchigate mayi            annapānañca bhojanaṃ
           mātuyā mama chandena          nibbattati yadicchakaṃ.
           Jātiyā pañcavassena          pabbajiṃ anagāriyaṃ
           oropitamhi kesamhi          arahattamapāpuṇiṃ.
           Pubbakammaṃ gavesanto          orena nāddasaṃ ahaṃ
           tiṃsakappasahassamhi             mama kammamanussariṃ.
           Namo te purisājañña          namo te purisuttama
           tava sāsanamāgamma            pattomhi acalaṃ padaṃ.
           Tiṃsakappasahassamhi             yaṃ buddhamabhipūjayiṃ 2-
           duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.    kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā aññaṃ byākaronto thero imāyeva gāthā abhāsīti.
                    Valliyattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1-1 Sī. ime pāṭhā na dissanti       2 pāli. sambuddhamabhipūjayiṃ



             The Pali Atthakatha in Roman Book 32 page 449-453. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=10039              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=10039              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=281              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5838              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5990              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5990              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]