ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    305. 8. Vajjitattheragāthāvaṇṇanā
      saṃsaraṃ dīghamaddhānanti āyasmato vajjitattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
ito pañcasaṭṭhime kappe ekasmiṃ paccantagāme nibbattitvā viññutaṃ patto vanacarako
hutvā vicaranto ekadivasaṃ upasantaṃ nāma paccekabuddhaṃ pabbataguhāyaṃ viharantaṃ
addasa. So tassa upasamaṃ disvā pasannamānaso campakapupphena pūjaṃ akāsi. So
tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe ibbhakule
nibbatto jātadivasato paṭṭhāya mātugāmahatthaṃ gato rodati. Brahmalokato kira
cavitvā idhāgato yasmā mātugāmasamphassaṃ na sahati, tasmā mātugāmasamphassavajjanato
vajjitotveva nāmaṃ jātaṃ. So vayappatto satthu yamakapāṭihāriyaṃ disvā paṭiladdhasaddho
pabbajitvā vipassanaṃ paṭṭhapetvā tadaheva chaḷabhiñño ahosi. Tena vuttaṃ
apadāne 1- :-
          "upasanto ca sambuddho        vasatī pabbatantare
           ekacampakamādāya           upagacchiṃ naruttamaṃ.
           Pasannacitto sumano          paccekamunimuttamaṃ
           ubho hatthehi paggayha        pūjayiṃ aparājitaṃ.
           Ekatiṃse ito kappe 2-     yaṃ pupphamabhipūjayiṃ
           duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Chaḷabhiñño pana hutvā attano pubbenivāsaṃ anussaritvā dhammasaṃvegena:-
@Footnote: 1 khu.apa. 32/27/400 ekacampakapupphiyattherāpadāna   2 cha.Ma. pañcasaṭṭhimhito kappe
    [215] "saṃsaraṃ dīghamaddhānaṃ            gatīsu parivattisaṃ
           apassaṃ ariyasaccāni          andhabhūto puthujjano.
    [216]  Tassa me appamattassa        saṃsārā vinaḷīkatā
           sabbā gatī samucchinnā        natthi dāni punabbhavo"ti
dve gāthā abhāsi.
      Tattha saṃsaranti saṃsaranto, tasmiṃ tasmiṃ bhave ādānanikkhepavasena aparāparaṃ
sandhāvanto. Dīghamaddhānanti cirakālaṃ anādimati saṃsāre aparimāṇakālaṃ. Gatīsūti
sukatadukkaṭānaṃ kammānaṃ vasena sugatiduggatīsu. Parivattisanti ghaṭīyantaṃ viya
paribbhamanto cavanupapajjanavasena 1- aparāparaṃ parivattiṃ. Tassa pana parivattanassa
kāraṇamāha "apassaṃ ariyasaccāni, andhabhūto puthujjano"ti. Dukkhādīni cattāri ariya-
saccāni ñāṇacakkhunā apassanto appaṭivijjhanto, tatoeva avijjandhatāya andhabhūto
puthūnaṃ jananādīhi kāraṇehi puthujjano puthujjanattā 2- gatīsu parivattisanti yojanā,
tenevāha bhagavā:-
            "catunnaṃ bhikkhave ariyasaccānaṃ ananubodhā appaṭivedhā evamidaṃ
      dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañcā"ti. 3-
      Tassa mayhaṃ vuttanayena pubbe puthujjanasseva sato 4- idāni satthārā dinnanayena
appamattassa appamādapaṭipattiyā samathavipassanābhāvanaṃ matthakaṃ pāpetvā ṭhitassa.
Saṃsārā vinaḷīkatāti saṃsaranti sattā etehīti "saṃsārā"ti laddhanāmā kammakilesā
aggamaggena samucchinnattā vigatanaḷā 5- nimmūlā katā. Sabbā gatī samucchinnāti
evaṃ kammakilesavaṭṭānaṃ vinaḷīkatattā nirayādikā sabbāpi gatiyo sammadeva ucchinnā
@Footnote: 1 Sī., i. cavanuppajjanavasena                        2 cha.Ma. puthujjano honto
@3 vinaYu.mahā. 5/287/65 ambapālīvatthu, saṃ.mahā. 19/1091/376 paṭhamakoṭigāmasutta
@4 i. puthujjano puthujjanantogadhattā, Ma. puthujjano hutvā    5 Sī. vihatanaḷā
Viddhaṃsitā, tatoeva natthi dāni āyatiṃ punabbhavoti idameva ca therassa aññā-
byākaraṇaṃ ahosīti.
                    Vajjitattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 32 page 518-520. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=11591              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=11591              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=305              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6031              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6160              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6160              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]